ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                      Cūḷagopālasuttaṃ
     [388]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā vajjīsu viharati ukkavelāyaṃ
gaṅgāya  nadiyā  tīre  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [389]  Bhagavā  etadavoca  bhūtapubbaṃ  bhikkhave  māgadhako gopālako
duppaññajātiko   vassānaṃ   pacchime   māse  sāradasamaye  asamavekkhitvā
gaṅgāya  nadiyā  orimatīraṃ  asamavekkhitvā  pārimatīraṃ  atittheneva  gāvo
patāresi  uttarantīraṃ  videhānaṃ  1-  .  atha  kho  bhikkhave gāvo majjhe
gaṅgāya   nadiyā   sote   āmaṇḍalikaṃ   karitvā   tattheva   anayabyasanaṃ
āpajjiṃsu  taṃ  kissa  hetu  tathā  hi  so  bhikkhave  māgadhako  gopālako
duppaññajātiko   vassānaṃ   pacchime   māse  sāradasamaye  asamavekkhitvā
gaṅgāya    nadiyā   orimatīraṃ   asamavekkhitvā   pārimatīraṃ   atittheneva
gāvo  patāresi  uttarantīraṃ  videhānaṃ  evameva kho bhikkhave yekeci 2-
samaṇā   vā   brāhmaṇā   vā   akusalā   imassa   lokassa   akusalā
parassa    lokassa    akusalā   māradheyyassa   akusalā   amāradheyyassa
akusalā   maccudheyyassa   akusalā   amaccudheyyassa   tesaṃ  ye  sotabbaṃ
saddahātabbaṃ    maññissanti    tesaṃ    taṃ   bhavissati   dīgharattaṃ   ahitāya
dukkhāya.
     [390]   Bhūtapubbaṃ   bhikkhave  māgadhako  gopālako  sappaññajātiko
@Footnote: 1 Po. Ma. suvidehānaṃ. ito paraṃ īdisameva. 2 Ma. ye hi keci.
Vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā  gaṅgāya  nadiyā
orimatīraṃ    samavekkhitvā    pārimatīraṃ   tittheneva   gāvo   patāresi
uttarantīraṃ  videhānaṃ  .  so  paṭhamaṃ  patāresi  ye  te usabhā gopitaro
goparināyakā   te   tiriyaṃ   gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ
agamaṃsu   .  athāpare  patāresi  balavagāve  dammagāve  te  1-  tiriyaṃ
gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  .  athāpare  patāresi
vacchatare   vacchatariyo   tepi   tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā
pāraṃ agamaṃsu.
     {390.1}   Athāpare   patāresi  vacchake  kisabalike  tepi  tiriyaṃ
gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ  agamaṃsu  .  bhūtapubbaṃ  bhikkhave
vacchako   taruṇako   tāvadeva   jātako   mātu   goravakena  vuyhamāno
sopi  tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamāsi  taṃ  kissa
hetu   paṇḍitattā   tathā   hi   so   bhikkhave   māgadhako   gopālako
sappaññajātiko   vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā
gaṅgāya   nadiyā   orimatīraṃ  samavekkhitvā  pārimatīraṃ  tittheneva  gāvo
patāresi  uttarantīraṃ  videhānaṃ  evameva  kho bhikkhave yekeci 2- samaṇā
vā   brāhmaṇā   vā  kusalā  imassa  lokassa  kusalā  parassa  lokassa
kusalā   māradheyyassa   kusalā   amāradheyyassa   kusalā   maccudheyyassa
kusalā   amaccudheyyassa   tesaṃ   ye   sotabbaṃ  saddahātabbaṃ  maññissanti
tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
@Footnote: 1 Ma. tepi. 2 Ma. ye hi keci.
     [391]  Seyyathāpi  bhikkhave  ye te usabhā gopitaro goparināyakā
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye  te  bhikkhū  arahanto  khīṇāsavā  vusitavanto  katakaraṇīyā  ohitabhārā
anuppattasadatthā         parikkhīṇabhavasaññojanā         sammadaññāvimuttā
tepi 1- tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā.
     {391.1}   Seyyathāpi  bhikkhave  ye  te  balavagāvo  dammagāvo
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye    te   bhikkhū   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātikā   tatthaparinibbāyino   anāvattidhammā   tasmā   lokā  tepi
tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.2}  Seyyathāpi  bhikkhave  vacchatarā  vacchatariyo tiriyaṃ gaṅgāya
sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu evameva kho bhikkhave ye te bhikkhū
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ  tanuttā  sakadāgāmino
sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karissanti  tepi tiriyaṃ mārassa
sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.3}  Seyyathāpi  bhikkhave vacchakā kisabalikā tiriyaṃ gaṅgāya sotaṃ
chetvā  sotthinā  pāraṃ  agamaṃsu  evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ
saññojanānaṃ  parikkhayā  sotāpannā  avinipātadhammā niyatā sambodhiparāyanā
tepi   tiriyaṃ   mārassa  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  2- .
Seyyathāpi   so   bhikkhave   vacchako  taruṇako  tāvadeva  jātako  mātu
@Footnote: 1 Ma. pisaddo natthi. 2 Ma. gamissanti.
Goravakena    vuyhamāno   tiriyaṃ   gaṅgāya   sotaṃ   chetvā   sotthinā
pāraṃ   agamāsi  evameva  kho  bhikkhave  ye  te  bhikkhū  dhammānusārino
saddhānusārino    tepi    tiriyaṃ   mārassa   sotaṃ   chetvā   sotthinā
pāraṃ gamissanti.
     {391.4}  Ahaṃ  kho  pana  bhikkhave  kusalo  imassa  lokassa kusalo
parassa   lokassa   kusalo   māradheyyassa  kusalo  amāradheyyassa  kusalo
maccudheyyassa   kusalo   amaccudheyyassa   .   tassa  mayhaṃ  bhikkhave  ye
sotabbaṃ    saddahātabbaṃ    maññissanti    tesaṃ   taṃ   bhavissati   dīgharattaṃ
hitāya sukhāyāti.
     Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ  etadavoca
satthā
         ayaṃ loko paraloko          jānatā suppakāsito
         yañca mārena sampattaṃ      appattaṃ yañca maccunā
         sabbaṃ lokaṃ abhiññāya      sambuddhena pajānatā
         vivaṭaṃ amatadvāraṃ               khemaṃ nibbānapattiyā
         channaṃ pāpimato sotaṃ       viddhastaṃ vinaḷīkataṃ
         pāmujjabahulā 1- hotha   khemaṃ patthetha bhikkhavoti.
                Cūḷagopālasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ------------
@Footnote: 1 Po. Ma. pāmojja...



             The Pali Tipitaka in Roman Character Volume 12 page 418-421. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=388&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=388&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=388&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=388&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=388              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4410              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4410              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :