ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page386.

Mahāyamakavaggo cūḷagosiṅgasālasuttaṃ [361] Evamme sutaṃ ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe . tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo 1- gosiṅgasālavanadāye viharanti . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena gosiṅgasālavanadāyo tenupasaṅkami . addasā kho dāyapālo bhagavantaṃ dūratova gacchantaṃ disvāna bhagavantaṃ etadavoca mā samaṇa etaṃ dāyaṃ pāvisi santettha tayo kulaputtā attakāmarūpā viharanti mā tesaṃ aphāsumakāsīti. {361.1} Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa sutvāna dāyapālaṃ etadavoca mā āvuso dāyapāla bhagavantaṃ vāresi satthā no bhagavā anuppattoti . Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimilo tenupasaṅkami upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimilaṃ etadavoca abhikkamathāyasmanto abhikkamathāyasmanto satthā no bhagavā anuppattoti . @Footnote: 1 Yu. kimbiloti dissati.

--------------------------------------------------------------------------------------------- page387.

Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ upaṭṭhapesi . nisīdi bhagavā paññatte āsane nisajja [1]- pāde pakkhālesi . tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [362] Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca kacci vo anuruddhā khamanīyaṃ kacci yāpanīyaṃ kacci piṇḍakena 2- na kilamitthāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā na ca mayaṃ bhante piṇḍakena kilamimhāti 3- . kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti . taggha mayaṃ bhante 4- samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti . yathākathaṃ pana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. [363] Idha mayhaṃ bhante evaṃ hoti lābhā vata me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca mettaṃ vacīkammaṃ ... mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca tassa mayhaṃ bhante evaṃ hoti yannūnāhaṃ sakaṃ cittaṃ @Footnote: 1 Ma. kho bhagavā. 2 Po. piṇḍapātena. 3 Ma. kilamāmāti. 4 Po. tayo @mayaṃ bhante bhagavā.

--------------------------------------------------------------------------------------------- page388.

Nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti so kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi nānā hi kho no bhante kāyā ekañca pana maññe cittanti. {363.1} Āyasmāpi kho nandiyo .pe. āyasmāpi kho kimilo bhagavantaṃ etadavoca idha mayhampi kho bhante evaṃ hoti lābhā vata me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca mettaṃ vacīkammaṃ ... mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca tassa mayhaṃ bhante evaṃ hoti yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti so kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi nānā hi kho no bhante kāyā ekañca pana maññe cittanti . evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. [364] Sādhu sādhu anuruddhā kacci pana vo anuruddhā appamattā ātāpino pahitattā viharathāti . taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti . yathākathaṃ pana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti . idha pana 1- bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so @Footnote: 1 Po. Ma. panasaddo na dissati.

--------------------------------------------------------------------------------------------- page389.

Āsanāni paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti 1- avakkārapātiṃ upaṭṭhapeti yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati no ce ākaṅkhati appaharite vā chaḍḍeti appāṇake vā udake opilāpeti so āsanāni paṭisāmeti pānīyaṃ paribhojanīyaṃ paṭisāmeti avakkārapātiṃ paṭisāmeti bhattaggaṃ sammajjati yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhapeti 1- sacāssa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghikena upaṭṭhapema 2- na tveva mayaṃ bhante tappaccayā vācaṃ bhindāma pañcāhikaṃ kho pana mayaṃ bhante sabbarattikaṃ dhammiyā kathāya sannisīdāma evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā viharāmāti. [365] Sādhu sādhu anuruddhā atthi pana vo anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti . kiṃ hi no siyā bhante idha mayaṃ bhante yāvadeva ākaṅkhāma vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttari manussadhammā alamariyañāṇa- dassanaviseso adhigato phāsuvihāroti . sādhu sādhu anuruddhā @Footnote: 1 Ma. upaṭṭhāpeti. 2 Ma. upaṭṭhāpema.

--------------------------------------------------------------------------------------------- page390.

Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇa- dassanaviseso adhigato phāsuvihāroti . kiṃ hi no siyā bhante idha mayaṃ bhante yāvadeva ākaṅkhāma vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāma etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti. {365.1} Sādhu sādhu anuruddhā etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti . Kiṃ hi no siyā bhante idha mayaṃ bhante yāvadeva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma satā ca sampajānā sukhañca kāyena paṭisaṃvedema yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharāma etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti. {365.2} Sādhu sādhu anuruddhā etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti .

--------------------------------------------------------------------------------------------- page391.

Kiṃ hi no siyā bhante idha mayaṃ bhante yāvadeva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāma etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti. {365.3} Sādhu sādhu anuruddhā etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti . Kiṃ hi no siyā bhante idha mayaṃ bhante yāvadeva ākaṅkhāma sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāma etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti. {365.4} Sādhu sādhu anuruddhā etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti . Kiṃ hi no siyā bhante idha mayaṃ bhante yāvadeva ākaṅkhāma sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāma .pe. sabbaso

--------------------------------------------------------------------------------------------- page392.

Viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāma .pe. sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāma etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti. {365.5} Sādhu sādhu anuruddhā etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti . Kiṃ hi no siyā bhante idha mayaṃ bhante yāvadeva ākaṅkhāma sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāma paññāyapassa 1- disvā āsavā parikkhīṇā honti etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇa- dassanaviseso adhigato phāsuvihāroti . imasmā ca mayaṃ bhante phāsuvihārā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmāti . sādhu sādhu anuruddhā etasmā anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthīti. [366] Atha kho bhagavā āyasmantañca anuruddhaṃ āyasmantañca nandiyaṃ āyasmantañca kimilaṃ dhammiyā kathāya sandassetvā @Footnote: 1 Ma. paññāya ca no.

--------------------------------------------------------------------------------------------- page393.

Samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi . Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ anusaṃyāyitvā 1- tato paṭinivattitvā āyasmā ca nandiyo āyasmā ca kimilo āyasmantaṃ anuruddhaṃ etadavocuṃ kinnu kho mayaṃ āyasmato anuruddhassa evamārocimhā imāsañca imāsañca vihārasamāpattīnaṃ mayaṃ lābhinoti yaṃ no āyasmā anuruddho bhagavato sammukhā yāva āsavānaṃ khayā pakāsetīti . Na kho me āyasmanto evamārocesuṃ imāsañca imāsañca vihārasamāpattīnaṃ mayaṃ lābhinoti apica kho 2- āyasmantānaṃ cetasā ceto paricca vidito imāsañca imāsañca vihārasamāpattīnaṃ ime āyasmanto lābhinoti devatāpi me etamatthaṃ ārocesuṃ imāsañca imāsañca vihārasamāpattīnaṃ ime āyasmanto lābhinoti taṃ me 3- bhagavatā pañhābhipuṭṭhena byākatanti. [367] Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho dīgho parajano yakkho bhagavantaṃ etadavoca lābhā [4]- bhante vajjīnaṃ suladdhalābhā bhante vajjīnaṃ pajāya yattha tathāgato viharati arahaṃ sammāsambuddho ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimiloti . dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ @Footnote: 1 Po. anusāvetvā. 2 Ma. api ca me. 3 Ma. tamenaṃ. 4 Ma. vata.

--------------------------------------------------------------------------------------------- page394.

Lābhā vata bho vajjīnaṃ suladdhalābhā vata bho vajjīnaṃ pajāya yattha tathāgato viharati arahaṃ sammāsambuddho ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimiloti . bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā ... tāvatiṃsā devā ... Yāmā devā ... Tusitā devā ... Nimmānaratī devā ... Paranimmitavasavattī devā ... Brahmakāyikā devā saddamanussāvesuṃ lābhā vata bho vajjīnaṃ suladdhalābhā vata bho vajjīnaṃ pajāya yattha tathāgato viharati arahaṃ sammāsambuddho ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimiloti. [368] Itiha tena khaṇena tena muhuttena yāva brahmalokā saddā viditā ahesuṃ evametaṃ dīgha evametaṃ dīgha yasmāpi dīgha kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya tassapassa 1- kulassa dīgharattaṃ hitāya sukhāya yasmāpi dīgha kulaparivaṭṭā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya tassapassa kulaparivaṭṭassa dīgharattaṃ hitāya sukhāya yasmāpi dīgha gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā so cepi gāmo ete tayo kulaputte pasannacitto anussareyya tassapassa @Footnote: 1 Ma. tassapāssa. sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page395.

Gāmassa dīgharattaṃ hitāya sukhāya yasmāpi dīgha nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā so cepi nigamo ete tayo kulaputte pasannacitto anussareyya tassapassa nigamassa dīgharattaṃ hitāya sukhāya yasmāpi dīgha nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā tañcepi nagaraṃ ete tayo kulaputte pasannacittaṃ anussareyya tassapassa nagarassa dīgharattaṃ hitāya sukhāya yasmāpi dīgha janapadā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā so cepi janapado ete tayo kulaputte pasannacitto anussareyya tassapassa janapadassa dīgharattaṃ hitāya sukhāya sabbe cepi dīgha khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesaṃpassa khattiyānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi dīgha brāhmaṇā .pe. Sabbe cepi dīgha vessā ... Sabbe cepi dīgha suddā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesaṃpassa suddānaṃ dīgharattaṃ hitāya sukhāya sadevako cepi dīgha loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya sadevakassapassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya passa dīgha yāvañcete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

--------------------------------------------------------------------------------------------- page396.

Idamavoca bhagavā attamano dīgho parajano yakkho bhagavato bhāsitaṃ abhinandīti. Cūḷagosiṅgasālasuttaṃ niṭṭhitaṃ paṭhamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 12 page 386-396. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=361&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=361&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=361&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=361&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=361              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3643              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :