ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page374.

Cūḷasāropamasuttaṃ [353] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho piṅgalakoccho brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo kassapo makkhali gosālo ajito kesakambalo pakudho kaccāyano sañjayo velaṭṭhaputto nigantho nāṭaputto sabbe te sakāya paṭiññāya abbhaññiṃsu sabbeva na abbhaññiṃsu udāhu ekacce abbhaññiṃsu ekacce na abbhaññiṃsūti . alaṃ brāhmaṇa tiṭṭhatetaṃ sabbe te sakāya paṭiññāya abbhaññiṃsu sabbeva na abbhaññiṃsu udāhu ekacce abbhaññiṃsu ekacce na abbhaññiṃsūti dhammaṃ te brāhmaṇa desessāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . Evaṃ bhoti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi. [354] Bhagavā etadavoca seyyathāpi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma

--------------------------------------------------------------------------------------------- page375.

Tacaṃ atikkamma pappaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma pappaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti. {354.1} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ pappaṭikaṃ chetvā ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ pappaṭikaṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti. {354.2} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa

--------------------------------------------------------------------------------------------- page376.

Tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti. {354.3} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti. {354.4} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya sāranti jānamāno . tamenaṃ

--------------------------------------------------------------------------------------------- page377.

Cakkhumā puriso disvā evaṃ vadeyya aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi pappaṭikaṃ aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyenaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatīti. [355] Evameva kho brāhmaṇa idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti . so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo . so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti ahamasmi lābhī sakkārasilokavā ime panaññe bhikkhū appaññātā appesakkhāti . lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati olīnavuttiko ca hoti sāthiliko . Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma pappaṭikaṃ sākhāpalāsaṃ

--------------------------------------------------------------------------------------------- page378.

Chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti . tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. [356] Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti . so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti . lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko. {356.1} So sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo . so tāya sīlasampadāya attānukkaṃseti paraṃ vambheti ahamasmi sīlavā kalyāṇadhammo ime panaññe bhikkhū dussīlā pāpadhammāti . sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati olīnavuttiko ca hoti sāthiliko . seyyathāpi so brāhmaṇa puriso sāratthiko

--------------------------------------------------------------------------------------------- page379.

Sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ pappaṭikaṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti . tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. [357] Idha pana brāhmaṇa ekacco .pe. antakiriyā paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti . so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti . lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. {357.1} So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so samādhisampadaṃ ārādheti . so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo . so tāya samādhisampadāya attānukkaṃseti paraṃ vambheti ahamasmi samāhito ekaggacitto ime panaññe

--------------------------------------------------------------------------------------------- page380.

Bhikkhū asamāhitā vibbhantacittāti . samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ na janeti na vāyamati olīnavuttiko ca hoti sāthiliko . Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. [358] Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena .pe. Antakiriyā paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti . so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti . lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so sīlasampadaṃ ārādheti . So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti . Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ

--------------------------------------------------------------------------------------------- page381.

Dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so samādhisampadaṃ ārādheti . so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti na paraṃ vambheti . samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so ñāṇadassanaṃ ārādheti . so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṃseti paraṃ vambheti ahamasmi jānaṃ passaṃ viharāmi ime panaññe bhikkhū ajānaṃ apassaṃ viharantīti . Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati olīnavuttiko ca hoti sāthiliko . seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti . tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. [359] Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo

--------------------------------------------------------------------------------------------- page382.

Dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti . so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti . lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. {359.1} So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so samādhisampadaṃ ārādheti . so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti na paraṃ vambheti . samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so ñāṇadassanaṃ ārādheti . so tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo . so tena ñāṇadassanena na attānukkaṃseti na paraṃ vambheti . ñāṇadassanena ca ye aññe dhammā uttaritarā ca

--------------------------------------------------------------------------------------------- page383.

Paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca . idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca . puna caparaṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ upasampajja viharati. {359.2} Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca . puna caparaṃ brāhmaṇa bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati . Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca . puna caparaṃ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati .pe. sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati .pe. sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati . ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro

--------------------------------------------------------------------------------------------- page384.

Ca paṇītataro ca . puna caparaṃ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati . paññāyapassa 1- disvā āsavā parikkhīṇā honti . ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca . ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca . seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatīti . Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. [360] Iti kho brāhmaṇa nayidaṃ brahmacariyaṃ lābha sakkārasilokānisaṃsaṃ na sīlasampadānisaṃsaṃ na samādhisampadānisaṃsaṃ na ñāṇadassanānisaṃsaṃ yā ca kho ayaṃ brāhmaṇa akuppā cetovimutti etadatthamidaṃ brāhmaṇa brahmacariyaṃ etaṃ sāraṃ etaṃ pariyosānanti. Evaṃ vutte piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Cūḷasāropamasuttaṃ niṭṭhitaṃ dasamaṃ. Opammavaggo tatiyo. @Footnote: 1 Ma. paññāya cassa.

--------------------------------------------------------------------------------------------- page385.

Tassuddānaṃ moliyatajjanāriṭṭhamāno andhavanekaṭipuṇṇanivāpo rāsikaṇerumahāgajjamāno sāravaropunapiṅgalakoccho. --------------------


             The Pali Tipitaka in Roman Character Volume 12 page 374-385. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=353&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=353&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=353&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=353&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=353              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3583              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3583              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :