Mahāsāropamasuttaṃ
[347] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
gijjhakūṭe pabbate . acirapakkante devadatte tatra kho bhagavā
devadattaṃ ārabbha bhikkhū āmantesi idha bhikkhave ekacco kulaputto
saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā
jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi 1- dukkhotiṇṇo
dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena attamano
hoti paripuṇṇasaṅkappo . so tena lābhasakkārasilokena
attānukkaṃseti paraṃ vambheti ahamasmi lābhī sakkārasilokavā ime
panaññe bhikkhū appaññātā appesakkhāti . so tena
lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati pamatto
samāno dukkhaṃ viharati.
{347.1} Seyyathāpi bhikkhave puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma
pappaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāranti maññamāno.
Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso
@Footnote: 1 katthaci potthake jarāmaraṇena sokehi ... upāyāsehītipi dissanti.
Aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi
pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko
sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato
sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ
atikkamma pappaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto
sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa
atthaṃ nānubhavissatīti evameva kho bhikkhave idhekacco kulaputto
saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā
jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo
dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti.
{347.2} So evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena attamano hoti
paripuṇṇasaṅkappo . so tena lābhasakkārasilokena attānukkaṃseti
paraṃ vambheti ahamasmi lābhī sakkārasilokavā ime panaññe bhikkhū
appaññātā appesakkhāti . so tena lābhasakkārasilokena majjati
pamajjati pamādaṃ āpajjati pamatto samāno dukkhaṃ viharati . Ayaṃ vuccati
bhikkhave bhikkhu sākhāpalāsaṃ aggahesi brahmacariyassa tena ca vosānaṃ
āpādi.
[348] Idha pana bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena
Sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo dukkhapareto
appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano
hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na
attānukkaṃseti na paraṃ vambheti . so tena lābhasakkārasilokena
na majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti
paripuṇṇasaṅkappo . so tāya sīlasampadāya attānukkaṃseti paraṃ
vambheti ahamasmi sīlavā kalyāṇadhammo ime panaññe bhikkhū
dussīlā pāpadhammāti . so tāya sīlasampadāya majjati pamajjati
pamādaṃ āpajjati pamatto samāno dukkhaṃ viharati.
{348.1} Seyyathāpi bhikkhave puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva
sāraṃ atikkamma phegguṃ atikkamma tacaṃ pappaṭikaṃ chetvā ādāya pakkameyya
sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na
vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi
tacaṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ
bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ
Atikkamma tacaṃ pappaṭikaṃ chetvā ādāya pakkanto sāranti
maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ
nānubhavissatīti evameva kho bhikkhave idhekacco kulaputto saddhā
agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā
jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo
dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti.
{348.2} So tena lābhasakkārasilokena na attamano hoti na
paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na attānukkaṃseti
na paraṃ vambheti . so tena lābhasakkārasilokena na majjati nappamajjati
nappamādaṃ āpajjati appamatto samāno sīlasampadaṃ ārādheti . so
tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo . so tāya
sīlasampadāya attānukkaṃseti paraṃ vambheti ahamasmi sīlavā kalyāṇadhammo
ime panaññe bhikkhū dussīlā pāpadhammāti . so tāya sīlasampadāya
majjati pamajjati pamādaṃ āpajjati pamatto samāno dukkhaṃ viharati .
Ayaṃ vuccati bhikkhave bhikkhu pappaṭikaṃ aggahesi brahmacariyassa tena ca
vosānaṃ āpādi.
[349] Idha pana bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena
Sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo dukkhapareto
appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano
hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na
attānukkaṃseti na paraṃ vambheti . so tena lābhasakkārasilokena
na majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti
no ca kho paripuṇṇasaṅkappo . so tāya sīlasampadāya na
attānukkaṃseti na paraṃ vambheti.
{349.1} So tāya sīlasampadāya na majjati nappamajjati
nappamādaṃ āpajjati appamatto samāno samādhisampadaṃ ārādheti .
So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo .
So tāya samādhisampadāya attānukkaṃseti paraṃ vambheti ahamasmi
samāhito ekaggacitto ime panaññe bhikkhū asamāhitā
vibbhantacittāti . so tāya samādhisampadāya majjati pamajjati
pamādaṃ āpajjati pamatto samāno dukkhaṃ viharati . seyyathāpi
bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ
tacaṃ chetvā ādāya pakkameyya sāranti maññamāno . tamenaṃ
cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi
Sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi pappaṭikaṃ
na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva
sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti
maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti
evameva kho bhikkhave idhekacco kulaputto saddhā
agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā
jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo
dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti.
{349.2} So evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano
hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na
attānukkaṃseti na paraṃ vambheti . so tena lābhasakkārasilokena
na majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti
no ca kho paripuṇṇasaṅkappo . so tāya sīlasampadāya na
attānukkaṃseti na paraṃ vambheti . so tāya sīlasampadāya na majjati
nappamajjati nappamādaṃ āpajjati appamatto samāno samādhisampadaṃ
ārādheti . so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo.
So tāya samādhisampadāya attānukkaṃseti paraṃ vambheti
Ahamasmi samāhito ekaggacitto ime panaññe bhikkhū asamāhitā
vibbhantacittāti . so tāya samādhisampadāya majjati pamajjati pamādaṃ
āpajjati pamatto samāno dukkhaṃ viharati . ayaṃ vuccati bhikkhave
bhikkhu tacaṃ aggahesi brahmacariyassa tena ca vosānaṃ āpādi.
[350] Idha pana bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena
sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo dukkhapareto
appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano
hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena
na attānukkaṃseti na paraṃ vambheti.
{350.1} So tena lābhasakkārasilokena na majjati nappamajjati
nappamādaṃ āpajjati appamatto samāno sīlasampadaṃ ārādheti .
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.
So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti. So tāya
sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati appamatto
samāno samādhisampadaṃ ārādheti . so tāya samādhisampadāya attamano
hoti no ca kho paripuṇṇasaṅkappo . so tāya samādhisampadāya na
attānukkaṃseti na paraṃ vambheti . so tāya samādhisampadāya na majjati
Nappamajjati nappamādaṃ āpajjati appamatto samāno ñāṇadassanaṃ
ārādheti . so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.
So tena ñāṇadassanena attānukkaṃseti paraṃ vambheti ahamasmi jānaṃ
passaṃ viharāmi ime panaññe bhikkhū ajānaṃ apassaṃ viharantīti. So tena
ñāṇadassanena majjati pamajjati pamādaṃ āpajjati pamatto samāno
dukkhaṃ viharati.
{350.2} Seyyathāpi bhikkhave puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya sāranti
maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ
bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ
na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ
puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya
pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ
tañcassa atthaṃ nānubhavissatīti evameva kho bhikkhave idhekacco
kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi
jātiyā jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi
dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa
dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ pabbajito
samāno lābhasakkārasilokaṃ abhinibbatteti . so tena
Lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo .
So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti .
So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ
āpajjati appamatto samāno sīlasampadaṃ ārādheti . so tāya
sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo .
So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti . so
tāya sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati
appamatto samāno samādhisampadaṃ ārādheti.
{350.3} So tāya samādhisampadāya attamano hoti no ca kho
paripuṇṇasaṅkappo . so tāya samādhisampadāya na attānukkaṃseti
na paraṃ vambheti . so tāya samādhisampadāya na majjati nappamajjati
nappamādaṃ āpajjati appamatto samāno ñāṇadassanaṃ ārādheti .
So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo . so tena
ñāṇadassanena attānukkaṃseti paraṃ vambheti ahamasmi jānaṃ passaṃ
viharāmi ime panaññe bhikkhū ajānaṃ apassaṃ viharantīti . so
tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati pamatto
samāno dukkhaṃ viharati . ayaṃ vuccati bhikkhave bhikkhu phegguṃ aggahesi
brahmacariyassa tena ca vosānaṃ āpādi.
[351] Idha pana bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena
Sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo dukkhapareto
appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano hoti
na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na
attānukkaṃseti na paraṃ vambheti . so tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti no ca kho
paripuṇṇasaṅkappo . so tāya sīlasampadāya na attānukkaṃseti
na paraṃ vambheti.
{351.1} So tāya sīlasampadāya na majjati nappamajjati
nappamādaṃ āpajjati appamatto samāno samādhisampadaṃ ārādheti .
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.
So tāya samādhisampadāya na attānukkaṃseti na paraṃ vambheti . so
tāya samādhisampadāya na majjati nappamajjati nappamādaṃ
āpajjati appamatto samāno ñāṇadassanaṃ ārādheti . so
tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo .
So tena ñāṇadassanena na attānukkaṃseti na paraṃ vambheti . so
tena ñāṇadassanena na majjati nappamajjati nappamādaṃ āpajjati
appamatto samāno samayavimokkhaṃ ārādheti . ṭhānaṃ kho panetaṃ
bhikkhave vijjati yaṃ so bhikkhu tāya samayavimuttiyā parihāyethāti.
{351.2} Seyyathāpi bhikkhave puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ chetvā
ādāya pakkameyya sāranti jānamāno . tamenaṃ cakkhumā puriso
disvā evaṃ vadeyya aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi
phegguṃ aññāsi tacaṃ aññāsi pappaṭikaṃ aññāsi sākhāpalāsaṃ
tathāhayaṃ bhavaṃ puriso sāratthiko sāgavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya
pakkanto sāranti jānamāno yañcassa sārena sāratharaṇīyaṃ
tañcassa atthaṃ anubhavissatīti evameva kho bhikkhave idhekacco
kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi
jātiyā jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi
dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa
antakiriyā paññāyethāti.
{351.3} So evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano
hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na
attānukkaṃseti na paraṃ vambheti . so tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti
no ca kho paripuṇṇasaṅkappo . so tāya sīlasampadāya na
attānukkaṃseti na paraṃ vambheti . so tāya sīlasampadāya na majjati
Nappamajjati nappamādaṃ āpajjati appamatto samāno samādhisampadaṃ
ārādheti . so tāya samādhisampadāya attamano hoti
no ca kho paripuṇṇasaṅkappo . so tāya samādhisampadāya na
attānukkaṃseti na paraṃ vambheti . so tāya samādhisampadāya na
majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
ñāṇadassanaṃ ārādheti . so tena ñāṇadassanena attamano
hoti no ca kho paripuṇṇasaṅkappo . so tena ñāṇadassanena
na attānukkaṃseti na paraṃ vambheti . so tena ñāṇadassanena na
majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
asamayavimokkhaṃ ārādheti . aṭṭhānametaṃ bhikkhave anavakāso yaṃ
so bhikkhu tāya asamayavimuttiyā parihāyethāti.
[352] Iti kho bhikkhave nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ
na sīlasampadānisaṃsaṃ na samādhisampadānisaṃsaṃ na ñāṇadassanānisaṃsaṃ
yā ca kho ayaṃ bhikkhave akuppā cetovimutti etadatthamidaṃ bhikkhave
brahmacariyaṃ etaṃ sāraṃ etaṃ pariyosānanti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Mahāsāropamasuttaṃ niṭṭhitaṃ navamaṃ.
-------------
The Pali Tipitaka in Roman Character Volume 12 page 362-373.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=347&items=6
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=347&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=12&item=347&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=12&item=347&items=6
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=12&i=347
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=8&A=3545
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3545
Contents of The Tipitaka Volume 12
http://www.84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com