ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [330]   Ko   cāhaṃ  bho  samaṇe  gotame  evaṃ  abhippasannomhi
seyyathāpi   bho   kusalo  nāgavaniko  nāgavanaṃ  paviseyya  so  passeyya
@Footnote: 1 Sī. Yu. vaḷabhīrathena. 2 Sī. Yu. taṃ kiṃ maññati bhavaṃ vacchāyanoti ime pāṭhā
@dissanti. 3 Sī. Yu. ko cāhaṃ bho ko cāti ime pāṭhā dissanti.
Nāgavane   mahantaṃ   hatthipadaṃ   dīghato   ca   āyataṃ  tiriyañca  vitthataṃ .
So   niṭṭhaṃ   gaccheyya   mahā   vata  bho  nāgoti  evameva  kho  ahaṃ
yato   addasaṃ   samaṇe   gotame   cattāri   padāni   athāhaṃ  niṭṭhamagamaṃ
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato   sāvakasaṅghoti   1-   .   katamāni   cattāri  .  idhāhaṃ  bho
passāmi      ekacce     khattiyapaṇḍite     nipuṇe     kataparappavāde
vālavedhirūpe     te     bhindantā    maññe    caranti    paññāgatena
diṭṭhigatāni   te   suṇanti   samaṇo   khalu   bho   gotamo   amukaṃ  nāma
gāmaṃ vā nigamaṃ vā osarissatīti.
     {330.1}   Te   pañhaṃ   abhisaṅkharonti   imaṃ   mayaṃ  pañhaṃ  samaṇaṃ
gotamaṃ    upasaṅkamitvā    pucchissāma   evañce   no   puṭṭho   evaṃ
byākarissati   evamassa   mayaṃ   vādaṃ   āropessāma   evañcepi  no
puṭṭho   evaṃ  byākarissati  evampissa  mayaṃ  vādaṃ  āropessāmāti .
Te   suṇanti   samaṇo  khalu  bho  gotamo  amukaṃ  nāma  gāmaṃ  vā  nigamaṃ
vā   osaṭoti   te   yena   samaṇo  gotamo  tenupasaṅkamanti  .  te
samaṇo   gotamo   dhammiyā   kathāya  sandasseti  samādapeti  samuttejeti
sampahaṃseti    te   samaṇena   gotamena   dhammiyā   kathāya   sandassitā
samādapitā   samuttejitā   sampahaṃsitā   na   ceva   samaṇaṃ  gotamaṃ  pañhaṃ
pucchanti    kutassa    vādaṃ    āropessanti    aññadatthuṃ    samaṇasseva
gotamassa   sāvakā   sampajjanti   .  yadāhaṃ  bho  samaṇe  gotame  imaṃ
@Footnote: 1 katthaci potthake supaṭipanno saṅghotipi pāṭho.
Paṭhamaṃ    padaṃ    addasaṃ    athāhaṃ    niṭṭhamagamaṃ   sammāsambuddho   bhagavā
svākkhāto   bhagavatā   dhammo   supaṭipanno   bhagavato  sāvakasaṅghoti .
Puna    caparāhaṃ   bho   passāmi   idhekacce   brāhmaṇapaṇḍite   .pe.
Gahapatipaṇḍite     .pe.     samaṇapaṇḍite     nipuṇe     kataparappavāde
vālavedhirūpe     te     bhindantā    maññe    caranti    paññāgatena
diṭṭhigatāni   te   suṇanti   samaṇo   khalu   bho   gotamo   amukaṃ  nāma
gāmaṃ vā nigamaṃ vā osarissatīti.
     {330.2}   Te   pañhaṃ   abhisaṅkharonti   imaṃ   mayaṃ  pañhaṃ  samaṇaṃ
gotamaṃ    upasaṅkamitvā    pucchissāma   evañce   no   puṭṭho   evaṃ
byākarissati   evamassa   mayaṃ   vādaṃ   āropessāma   evañcepi  no
puṭṭho   evaṃ  byākarissati  evampissa  mayaṃ  vādaṃ  āropessāmāti .
Te  suṇanti  samaṇo  khalu  bho  gotamo  amukaṃ  nāma  gāmaṃ  vā nigamaṃ vā
osaṭoti te yena samaṇo gotamo tenupasaṅkamanti.
     {330.3}   Te   samaṇo   gotamo   dhammiyā  kathāya  sandasseti
samādapeti   samuttejeti   sampahaṃseti   te  samaṇena  gotamena  dhammiyā
kathāya   sandassitā   samādapitā   samuttejitā   sampahaṃsitā   na   ceva
samaṇaṃ    gotamaṃ    pañhaṃ    pucchanti    kutassa    vādaṃ   āropessanti
aññadatthuṃ   samaṇaṃyeva   gotamaṃ   okāsaṃ   yācanti  agārasmā  anagāriyaṃ
pabbajjāya  .  te  samaṇo  gotamo  pabbājeti  te  tattha pabbajitā 1-
samānā     2-     vūpakaṭṭhā    appamattā    ātāpino    pahitattā
@Footnote: 1 Sī. Yu. pabbājitā. 2 Sī. Yu. eketi pāṭho atthi.
Viharantā    nacirasseva   yassatthāya   kulaputtā   sammadeva   agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharanti   .  te  evamāhaṃsu
manaṃ   vata   bho   anassāma   manaṃ   vata  bho  anassāma  mayañhi  pubbe
assamaṇāva   samānā   samaṇamhāti   paṭijānimha   abrāhmaṇāva   samānā
brāhmaṇamhāti    paṭijānimha    anarahantāva    samānā    arahantamhāti
paṭijānimha    idāni   khomhā   samaṇā   idāni   khomhā   brāhmaṇā
idāni   khomhā   arahantoti   .   yadāhaṃ   bho  samaṇe  gotame  imaṃ
catutthaṃ    padaṃ    addasaṃ    athāhaṃ   niṭṭhamagamaṃ   sammāsambuddho   bhagavā
svākkhāto   bhagavatā   dhammo   supaṭipanno   bhagavato  sāvakasaṅghoti .
Yato   kho   ahaṃ  bho  samaṇe  gotame  imāni  cattāri  padāni  addasaṃ
athāhaṃ    niṭṭhamagamaṃ    sammāsambuddho    bhagavā   svākkhāto   bhagavatā
dhammo supaṭipanno bhagavato sāvakasaṅghoti.



             The Pali Tipitaka in Roman Character Volume 12 page 336-339. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=330&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=330&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=330&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=330&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=330              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=2597              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=2597              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :