ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [311]   Kathañca  bhikkhave  agati  mārassa  ca  māraparisāya  ca .
Idha   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ   vuccati  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuṃ
adassanaṃ gato pāpimato.
     {311.1}   Puna   caparaṃ   bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ    avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ
Jhānaṃ   upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu  andhamakāsi
māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.
     {311.2}   Puna   caparaṃ   bhikkhave   bhikkhu   sabbaso   rūpasaññānaṃ
samatikkamā        paṭighasaññānaṃ        aṭṭhaṅgamā       nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
viharati   ayaṃ   vuccati   bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā
māracakkhuṃ adassanaṃ gato pāpimato.
     {311.3}  Puna  caparaṃ  bhikkhave  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati   .pe.   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi  kiñcīti
ākiñcaññāyatanaṃ   upasampajja   viharati   .pe.  sabbaso  ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati .pe.
     {311.4}  Puna  caparaṃ  bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ   upasampajja   viharati   paññāya   cassa
disvā  āsavā  parikkhīṇā  honti  ayaṃ  vuccati  bhikkhave  bhikkhu andhamakāsi
māraṃ  apadaṃ  vadhitvā  māracakkhuṃ  adassanaṃ  gato  pāpimato  tiṇṇo  loko
visattikanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Nivāpasuttaṃ niṭṭhitaṃ pañcamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 12 page 310-311. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=311&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=311&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=311&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=311&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=311              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1728              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1728              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :