ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [303]   Tatra  bhikkhave  dutiyā  migajātā  evaṃ  samacintesuṃ  ye
Kho   te  paṭhamā  migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  anūpakhajja
mucchitā   bhojanāni   bhuñjiṃsu   te   tattha  anūpakhajja  mucchitā  bhojanāni
bhuñjamānā   madaṃ   āpajjiṃsu  mattā  samānā  pamādaṃ  āpajjiṃsu  pamattā
samānā    yathākāmakaraṇīyā    ahesuṃ    nevāpikassa   amusmiṃ   nivāpe
evañhi    te    paṭhamā    migajātā    na    parimucciṃsu   nevāpikassa
iddhānubhāvā    yannūna   mayaṃ   sabbaso   nivāpabhojanā   paṭivirameyyāma
bhayabhogā   paṭiviratā   araññāyatanāni   ajjhogāhetvā   vihareyyāmāti
te     sabbaso    nivāpabhojanā    paṭiviramiṃsu    bhayabhogā    paṭiviratā
araññāyatanāni ajjhogāhetvā vihariṃsu.
     {303.1}    Tesaṃ   gimhānaṃ   pacchime   māse   tiṇodakasaṅkhaye
adhimattakasimānaṃ     patto    kāyo    hoti    tesaṃ    adhimattakasimānaṃ
pattakāyānaṃ     balaviriyaṃ     parihāyi    balaviriye    parihīne    tameva
nivāpaṃ   nivuttaṃ   nevāpikassa  paccāgamiṃsu  te  tattha  anūpakhajja  mucchitā
bhojanāni   bhuñjiṃsu   te  tattha  anūpakhajja  mucchitā  bhojanāni  bhuñjamānā
madaṃ   āpajjiṃsu   mattā   samānā   pamādaṃ  āpajjiṃsu  pamattā  samānā
yathākāmakaraṇīyā   ahesuṃ   nevāpikassa   amusmiṃ   nivāpe  evañhi  te
bhikkhave dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.



             The Pali Tipitaka in Roman Character Volume 12 page 298-299. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=303&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=303&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=303&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=303&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=303              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1728              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1728              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :