ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [299]   Evaṃ   vutte   āyasmā  sārīputto  āyasmantaṃ  puṇṇaṃ
mantāṇiputtaṃ   etadavoca   ko   nāmo   āyasmā  kathañca  panāyasmantaṃ
sabrahmacārī    jānantīti    .   puṇṇoti   kho   me   āvuso   nāmaṃ
mantāṇiputtoti  ca  pana  maṃ  sabrahmacārī  jānantīti  .  acchariyaṃ  āvuso
abbhūtaṃ   āvuso   yathātaṃ   sutavatā   sāvakena  sammadeva  satthu  sāsanaṃ
ājānantena     evamevaṃ     āyasmatā    puṇṇena    mantāṇiputtena
Gambhīrā    gambhīrā   paññā   anumāssa   anumāssa   byākatā   lābhā
sabrahmacārīnaṃ   suladdhaṃ  sabrahmacārīnaṃ  ye  āyasmantaṃ  puṇṇaṃ  mantāṇiputtaṃ
labhanti    dassanāya   labhanti   payirupāsanāya   velaṇḍukena   1-   cepi
sabrahmacārī   āyasmantaṃ   mantāṇiputtaṃ   muddhanā   pariharantā   labheyyuṃ
dassanāya   labheyyuṃ   payirupāsanāya   tesampi   lābhā   tesampi  suladdhaṃ
amhākampi   lābhā   amhākampi   suladdhaṃ   ye   mayaṃ  āyasmantaṃ  puṇṇaṃ
mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti.



             The Pali Tipitaka in Roman Character Volume 12 page 295-296. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=299&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=299&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=299&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=299&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=299              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1058              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1058              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :