ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Bhayabheravasuttaṃ
     [27]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa    ārāme    .   atha   kho   jāṇussoṇi
brāhmaṇo   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdi.
     [28]   Ekamantaṃ   nisinno  kho  jāṇussoṇi  brāhmaṇo  bhagavantaṃ
etadavoca   yeme   bho   gotama   kulaputtā   bhavantaṃ  gotamaṃ  uddissa
saddhā   agārasmā   anagāriyaṃ  pabbajitā  bhavantesaṃ  gotamo  pubbaṅgamo
bhavantesaṃ   gotamo   bahukāro   bhavantesaṃ  gotamo  samādapetā  bhoto
ca   pana   gotamassa   sā  janatā  diṭṭhānugatiṃ  āpajjatīti  .  evametaṃ
brāhmaṇa    evametaṃ    brāhmaṇa    ye   te   brāhmaṇa   kulaputtā
mamaṃ   uddissa   saddhā   agārasmā   anagāriyaṃ   pabbajitā   ahaṃ  tesaṃ
pubbaṅgamo   ahaṃ   tesaṃ   bahukāro   ahaṃ   tesaṃ   samādapetā  mamañca
pana sā janatā diṭṭhānugatiṃ āpajjatīti.
     [29]   Durabhisambhavāni  hi  kho  bho  gotama  araññavanapatthāni  2-
pantāni  senāsanāni  dukkaraṃ  pavivekaṃ  durabhiramaṃ  ekatte  haranti  maññe
mano   vanāni   samādhiṃ   alabhamānassa  bhikkhunoti  .  evametaṃ  brāhmaṇa
evametaṃ    brāhmaṇa   durabhisambhavāni   hi   brāhmaṇa   araññavanapatthāni
@Footnote: 1 Ma. sāraṇīyaṃ .  2 Sī. Yu. araññe vanapatthāni.
Pantāni   senāsanāni   dukkaraṃ   pavivekaṃ   durabhiramaṃ   ekatte   haranti
maññe mano vanāni samādhiṃ alabhamānassa bhikkhunoti.
     [30]  Mayhampi  kho  brāhmaṇa  pubbeva  sambodhā  anabhisambuddhassa
bodhisattasseva  sato  etadahosi  durabhisambhavāni  hi  kho  araññavanapatthāni
pantāni  senāsanāni  dukkaraṃ  pavivekaṃ  durabhiramaṃ  ekatte  haranti  maññe
mano vanāni samādhiṃ alabhamānassa bhikkhunoti.
     [31]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā    vā    aparisuddhakāyakammantā    araññavanapatthāni   pantāni
senāsanāni    paṭisevanti   aparisuddhakāyakammantasandosahetu   have   te
bhonto  samaṇabrāhmaṇā  akusalaṃ  bhayabheravaṃ  avhayanti  .  na  kho  panāhaṃ
aparisuddhakāyakammanto      araññavanapatthāni     pantāni     senāsanāni
paṭisevāmi    parisuddhakāyakammantohamasmi    .   ye   hi   vo   ariyā
parisuddhakāyakammantā      araññavanapatthāni      pantāni     senāsanāni
paṭisevanti     tesamahaṃ     aññataro     1-     etamahaṃ    brāhmaṇa
parisuddhakāyakammantataṃ      2-      attani     sampassamāno     bhiyyo
pallomamāpādiṃ araññe vihārāya.
     [32]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā    vā   aparisuddhavacīkammantā   .pe.   aparisuddhamanokammantā
@Footnote: 1 Sī. Yu. aññatamo .  2 Ma. parisuddhakāyakammataṃ.
.pe.         Aparisuddhājīvā        araññavanapatthāni        pantāni
senāsanāni   paṭisevanti   aparisuddhājīvasandosahetu   have  te  bhonto
samaṇabrāhmaṇā   akusalaṃ   bhayabheravaṃ   avhayanti   .   na   kho   panāhaṃ
aparisuddhājīvo    araññavanapatthāni    pantāni   senāsanāni   paṭisevāmi
parisuddhājīvohamasmi    .    ye    hi    vo    ariyā   parisuddhājīvā
araññavanapatthāni     pantāni     senāsanāni     paṭisevanti    tesamahaṃ
aññataro    etamahaṃ   brāhmaṇa   parisuddhājīvataṃ   attani   sampassamāno
bhiyyo pallomamāpādiṃ araññe vihārāya.
     [33]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā   vā   abhijjhālū   kāmesu   tibbasārāgā   araññavanapatthāni
pantāni   senāsanāni   paṭisevanti  abhijjhālukāmesutibbasārāgasandosahetu
have   te  bhonto  samaṇabrāhmaṇā  akusalaṃ  bhayabheravaṃ  avhayanti  .  na
kho    panāhaṃ    abhijjhālu    kāmesu   tibbasārāgo   araññavanapatthāni
pantāni   senāsanāni   paṭisevāmi   anabhijjhāluhamasmi   .  ye  hi  vo
ariyā     anabhijjhālū     araññavanapatthāni     pantāni     senāsanāni
paṭisevanti    tesamahaṃ    aññataro    etamahaṃ   brāhmaṇa   anabhijjhālutaṃ
attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [34]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye  kho  keci  samaṇā
vā      brāhmaṇā      vā     byāpannacittā     paduṭṭhamanasaṅkappā
Araññavanapatthāni        pantāni        senāsanāni        paṭisevanti
byāpannacittapaduṭṭhamanasaṅkappasandosahetu      have      te     bhonto
samaṇabrāhmaṇā   akusalaṃ   bhayabheravaṃ   avhayanti   .   na   kho   panāhaṃ
byāpannacitto      paduṭṭhamanasaṅkappo      araññavanapatthāni     pantāni
senāsanāni   paṭisevāmi   mettacittohamasmi   .   ye  hi  vo  ariyā
mettacittā    araññavanapatthāni    pantāni    senāsanāni    paṭisevanti
tesamahaṃ     aññataro    etamahaṃ    brāhmaṇa    mettacittataṃ    attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [35]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā    vā    brāhmaṇā   vā   thīnamiddhapariyuṭṭhitā   araññavanapatthāni
pantāni     senāsanāni     paṭisevanti     thīnamiddhapariyuṭṭhānasandosahetu
have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ  bhayabheravaṃ  avhayanti .
Na    kho    panāhaṃ    thīnamiddhapariyuṭṭhito    araññavanapatthāni    pantāni
senāsanāni   paṭisevāmi   vigatathīnamiddhohamasmi   .  ye  hi  vo  ariyā
vigatathīnamiddhā    araññavanapatthāni    pantāni    senāsanāni   paṭisevanti
tesamahaṃ    aññataro    etamahaṃ    brāhmaṇa    vigatathīnamiddhataṃ    attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [36]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā   vā   brāhmaṇā  vā  uddhatā  avūpasantacittā  araññavanapatthāni
pantāni     senāsanāni     paṭisevanti    uddhatāvūpasantacittasandosahetu
Have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ  bhayabheravaṃ  avhayanti .
Na     kho     panāhaṃ    uddhato    avūpasantacitto    araññavanapatthāni
pantāni      senāsanāni     paṭisevāmi     vūpasantacittohamasmi    .
Ye    hi    vo    ariyā   vūpasantacittā   araññavanapatthāni   pantāni
senāsanāni    paṭisevanti    tesamahaṃ    aññataro   etamahaṃ   brāhmaṇa
vūpasantacittataṃ     attani     sampassamāno     bhiyyo    pallomamāpādiṃ
araññe vihārāya.
     [37]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā    vā    brāhmaṇā    vā   kaṅkhī   vicikicchī   araññavanapatthāni
pantāni   senāsanāni   paṭisevanti   kaṅkhivicikicchisandosahetu   have  te
bhonto   samaṇabrāhmaṇā   akusalaṃ   bhayabheravaṃ   avhayanti   .   na  kho
panāhaṃ    kaṅkhī    vicikicchī    araññavanapatthāni    pantāni   senāsanāni
paṭisevāmi   tiṇṇavicikicchohamasmi   .  ye  hi  vo  ariyā  tiṇṇavicikicchā
araññavanapatthāni        pantāni        senāsanāni        paṭisevanti
tesamahaṃ    aññataro    etamahaṃ    brāhmaṇa    tiṇṇavicikicchataṃ    attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [38]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā   vā   brāhmaṇā   vā   attukkaṃsakā  paravambhī  araññavanapatthāni
pantāni     senāsanāni     paṭisevanti    attukkaṃsanaparavambhanasandosahetu
have     te     bhonto     samaṇabrāhmaṇā     akusalaṃ     bhayabheravaṃ
Avhayanti   .   na   kho  panāhaṃ  attukkaṃsako  paravambhī  araññavanapatthāni
pantāni   senāsanāni   paṭisevāmi   anattukkaṃsako   aparavambhīhamasmi  .
Ye    hi    vo   ariyā   anattukkaṃsakā   aparavambhī   araññavanapatthāni
pantāni   senāsanāni   paṭisevanti   tesamahaṃ   aññataro   1-  etamahaṃ
brāhmaṇa    anattukkaṃsakataṃ   aparavambhitaṃ   attani   sampassamāno   bhiyyo
pallomamāpādiṃ araññe vihārāya.
     [39]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā     vā     chambhī    bhirukajātikā    2-    araññavanapatthāni
pantāni    senāsanāni    paṭisevanti   chambhibhirukajātikasandosahetu   have
te   bhonto   samaṇabrāhmaṇā  akusalaṃ  bhayabheravaṃ  avhayanti  .  na  kho
panāhaṃ    chambhī   bhirukajātiko   araññavanapatthāni   pantāni   senāsanāni
paṭisevāmi   vigatalomahaṃsohamasmi   .  ye  hi  vo  ariyā  vigatalomahaṃsā
araññavanapatthāni     pantāni     senāsanāni     paṭisevanti    tesamahaṃ
aññataro    etamahaṃ   brāhmaṇa   vigatalomahaṃsataṃ   attani   sampassamāno
bhiyyo pallomamāpādiṃ araññe vihārāya.
     [40]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā    vā    lābhasakkārasilokaṃ   nikāmayamānā   araññavanapatthāni
pantāni     senāsanāni     paṭisevanti    lābhasakkārasilokanikāmayamāna-
sandosahetu    3-    have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ
bhayabheravaṃ    avhayanti    .    na    kho    panāhaṃ   lābhasakkārasilokaṃ
@Footnote: 1 Ma. sabbattha aññataroti. 2 Ma. bhīrukajātikā. ito paraṃ īdisameva.
@3 Ma. lābhasakkārasilokanikāmanasandosahetu.
Nikāmayamāno    araññavanapatthāni    pantāni    senāsanāni   paṭisevāmi
appicchohamasmi   .   ye   hi   vo  ariyā  appicchā  araññavanapatthāni
pantāni    senāsanāni    paṭisevanti    tesamahaṃ    aññataro   etamahaṃ
brāhmaṇa    appicchataṃ   attani   sampassamāno   bhiyyo   pallomamāpādiṃ
araññe vihārāya.
     [41]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye  kho  keci  samaṇā
vā    brāhmaṇā    vā    kusītā   hīnaviriyā   1-   araññavanapatthāni
pantāni   senāsanāni   paṭisevanti   kusītahīnaviriyasandosahetu   have  te
bhonto   samaṇabrāhmaṇā   akusalaṃ   bhayabheravaṃ   avhayanti   .   na  kho
panāhaṃ    kusīto    hīnaviriyo   araññavanapatthāni   pantāni   senāsanāni
paṭisevāmi   āraddhaviriyohamasmi   .  ye  hi  vo  ariyā  āraddhaviriyā
araññavanapatthāni     pantāni     senāsanāni     paṭisevanti    tesamahaṃ
aññataro    etamahaṃ   brāhmaṇa   āraddhaviriyataṃ   attani   sampassamāno
bhiyyo pallomamāpādiṃ araññe vihārāya.
     [42]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye  kho  keci  samaṇā
vā    brāhmaṇā    vā    muṭṭhassatī    asampajānā   araññavanapatthāni
pantāni     senāsanāni     paṭisevanti    muṭṭhassatiasampajānasandosahetu
have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ  bhayabheravaṃ  avhayanti .
Na     kho     panāhaṃ     muṭṭhassati    asampajāno    araññavanapatthāni
pantāni      senāsanāni      paṭisevāmi      upaṭṭhitasatihamasmi    .
@Footnote: 1 Ma. hīnavīriyā. ito paraṃ īdisameva.
Ye   hi  vo  ariyā  upaṭṭhitasatī  araññavanapatthāni  pantāni  senāsanāni
paṭisevanti    tesamahaṃ    aññataro    etamahaṃ   brāhmaṇa   upaṭṭhitasatitaṃ
attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [43]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā   vā  brāhmaṇā  vā  asamāhitā  vibbhantacittā  araññavanapatthāni
pantāni     senāsanāni    paṭisevanti    asamāhitavibbhantacittasandosahetu
have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ  bhayabheravaṃ  avhayanti .
Na     kho    panāhaṃ    asamāhito    vibbhantacitto    araññavanapatthāni
pantāni     senāsanāni     paṭisevāmi     samādhisampannohamasmi    .
Ye     hi     vo     ariyā     samādhisampannā     araññavanapatthāni
pantāni    senāsanāni    paṭisevanti    tesamahaṃ    aññataro   etamahaṃ
brāhmaṇa   samādhisampadaṃ   attani   sampassamāno   bhiyyo  pallomamāpādiṃ
araññe vihārāya.
     [44]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye  kho  keci  samaṇā
vā    brāhmaṇā   vā   duppaññā   elamūgā   1-   araññavanapatthāni
pantāni    senāsanāni   paṭisevanti    duppaññaelamūgasandosahetu   have
te   bhonto   samaṇabrāhmaṇā  akusalaṃ  bhayabheravaṃ  avhayanti  .  na  kho
panāhaṃ      duppañño      elamūgo      araññavanapatthāni     pantāni
senāsanāni   paṭisevāmi   paññāsampannohamasmi  .  ye  hi  vo  ariyā
paññāsampannā    araññavanapatthāni    pantāni   senāsanāni   paṭisevanti
@Footnote: 1 Ma. eḷamūgā. ito paraṃ īdisameva.
Tesamahaṃ     aññataro    etamahaṃ    brāhmaṇa    paññāsampadaṃ    attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
                   Soḷasapariyāyaṃ niṭṭhitaṃ.
     [45]   Tassa   mayhaṃ   brāhmaṇa  etadahosi  yannūnāhaṃ  yā  tā
rattiyo    abhiññātā    abhilakkhitā   cātuddasī   pañcadasī   aṭṭhamī   ca
pakkhassa   tathārūpāsu   rattīsu  yāni  tāni  ārāmacetiyāni  vanacetiyāni
rukkhacetiyāni  bhiṃsanakāni  salomahaṃsāni  tathārūpesu  senāsanesu vihareyyaṃ.
Appevanāma  1-  taṃ  bhayabheravaṃ  passeyyanti  .  so  kho  ahaṃ brāhmaṇa
aparena   samayena   yā  tā  rattiyo  abhiññātā  abhilakkhitā  cātuddasī
pañcadasī    aṭṭhamī    ca   pakkhassa   tathārūpāsu   rattīsu   yāni   tāni
ārāmacetiyāni    vanacetiyāni   rukkhacetiyāni   bhiṃsanakāni   salomahaṃsāni
tathārūpesu   senāsanesu   viharāmi   tattha   ca  me  brāhmaṇa  viharato
migo  vā  āgacchati  moro  vā  kaṭṭhaṃ  pāteti vāto vā paṇṇakasaṭaṃ 2-
ereti   .   tassa   mayhaṃ  brāhmaṇa  evaṃ  hoti  3-  etaṃ  nūna  taṃ
bhayabheravaṃ āgacchatīti.
     {45.1}   Tassa   mayhaṃ   brāhmaṇa   etadahosi   kinnukho   ahaṃ
aññadatthu    bhayapaṭikaṅkhī    4-   viharāmi   yannūnāhaṃ   yathābhūtassa   5-
yathābhūtassa   me   taṃ   bhayabheravaṃ  āgacchati  tathābhūto  6-   tathābhūtova
taṃ   bhayabheravaṃ   paṭivineyyanti   .   tassa  mayhaṃ  brāhmaṇa  caṅkamantassa
taṃ   bhayabheravaṃ   āgacchati   .   so   kho  ahaṃ  brāhmaṇa  neva  tāva
@Footnote: 1 Ma. appevanāmāhaṃ. 2 Sī. Yu. paṇṇasaṭaṃ. 3 Ma. etadahosi.
@4 Sī. bhayapāṭikaṅkhī. 5 Ma. yathābhūtaṃ. 6 Ma. tathābhūtaṃ.
Tiṭṭhāmi   na   nisīdāmi   na  nipajjāmi  yāva  caṅkamantova  taṃ  bhayabheravaṃ
paṭivinemi  .  tassa  mayhaṃ  brāhmaṇa  ṭhitassa  taṃ  bhayabheravaṃ  āgacchati .
So   kho   ahaṃ   brāhmaṇa   neva   tāva   caṅkamāmi  na  nisīdāmi  na
nipajjāmi   yāva   ṭhitova   taṃ   bhayabheravaṃ   paṭivinemi   .  tassa  mayhaṃ
brāhmaṇa   nisinnassa   taṃ   bhayabheravaṃ   āgacchati   .   so   kho  ahaṃ
brāhmaṇa   neva   tāva   nipajjāmi   na   tiṭṭhāmi  na  caṅkamāmi  yāva
nisinnova    taṃ    bhayabheravaṃ   paṭivinemi   .   tassa   mayhaṃ   brāhmaṇa
nipannassa   taṃ   bhayabheravaṃ   āgacchati   .   so   kho   ahaṃ  brāhmaṇa
neva   tāva   nisīdāmi   na   tiṭṭhāmi   na   caṅkamāmi  yāva  nipannova
taṃ bhayabheravaṃ paṭivinemi.
     [46]    Santi   kho   pana   brāhmaṇa   eke   samaṇabrāhmaṇā
rattiṃyeva    samānaṃ    divāti   sañjānanti   divāyeva   samānaṃ   rattīti
sañjānanti     idamahaṃ     tesaṃ     samaṇabrāhmaṇānaṃ    sammohavihārasmiṃ
vadāmi   .   ahaṃ   kho   pana   brāhmaṇa   rattiṃyeva   samānaṃ   rattīti
sañjānāmi   divāyeva   samānaṃ   divāti   sañjānāmi   .   yaṃ  kho  taṃ
brāhmaṇa   sammā   vadamāno   vadeyya   asammohadhammo  satto  loke
uppanno   bahujanahitāya   bahujanasukhāya   lokānukampakāya   1-   atthāya
hitāya  sukhāya  devamanussānanti  .  mameva  taṃ  sammā  vadamāno vadeyya
asammohadhammo   satto   loke   uppanno   bahujanahitāya   bahujanasukhāya
lokānukampakāya 2- atthāya hitāya sukhāya devamanussānanti.
@Footnote: 1-2 Ma. lokānukampāya.
     [47]  Āraddhaṃ  kho  pana  me  brāhmaṇa  viriyaṃ 1- ahosi asallīnaṃ
upaṭṭhitā   sati  appammuṭṭhā  2-  passaddho  kāyo  asāraddho  samāhitaṃ
cittaṃ   ekaggaṃ  .  so  kho  ahaṃ  brāhmaṇa  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja    vihāsiṃ    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  vihāsiṃ  pītiyā  ca  virāgā  upekkhako  ca  vihāsiṃ  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedesiṃ   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja  vihāsiṃ  sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja vihāsiṃ.
     [48]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   3-
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmesiṃ   .   so   anekavihitaṃ
pubbenivāsaṃ   anussarāmi   seyyathīdaṃ   ekampi   jātiṃ   dvepi  jātiyo
tissopi   jātiyo   catassopi   jātiyo  pañcapi  jātiyo  dasapi  jātiyo
vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo     jātisatampi    jātisahassampi    jātisatasahassampi    anekepi
@Footnote: 1 Ma. vīriyaṃ. 2 Sī. Ma. asammuṭṭhā. 3 Sī. ānejjappatte.
Saṃvaṭṭakappe    anekepi    vivaṭṭakappe    anekepi   saṃvaṭṭavivaṭṭakappe
amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro   evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  amutra  udapādiṃ
tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro  evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhūpapannoti .
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarāmi  .  ayaṃ
kho   me   brāhmaṇa   rattiyā  paṭhame  yāme  paṭhamā  vijjā  adhigatā
avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko  uppanno
yathātaṃ appamattassa ātāpino  pahitattassa viharato.
     [49]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya    cittaṃ   abhininnāmesiṃ   .   so   dibbena   cakkhunā
visuddhena   atikkantamānusakena   satte  passāmi  cavamāne  upapajjamāne
hīne   paṇīte  suvaṇṇe  dubbaṇṇe  sugate  duggate  yathākammūpage  satte
pajānāmi   ime   vata   bhonto   sattā   kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā  ime  vā
pana  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena samannāgatā
manosucaritena    samannāgatā    ariyānaṃ    anupavādakā    sammādiṭṭhikā
Sammādiṭṭhikammasamādānā     te     kāyassa     bhedā     parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapannāti   .  iti  dibbena  cakkhunā  visuddhena
atikkantamānusakena   satte   passāmi   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāmi   .   ayaṃ   kho   me   brāhmaṇa   rattiyā  majjhime  yāme
dutiyā   vijjā   adhigatā   avijjā   vihatā   vijjā   uppannā  tamo
vihato    āloko    uppanno    yathātaṃ    appamattassa    ātāpino
pahitattassa viharato.
     [50]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ   dukkhanti   yathābhūtaṃ
abbhaññāsiṃ     ayaṃ     dukkhasamudayoti     yathābhūtaṃ    abbhaññāsiṃ    ayaṃ
dukkhanirodhoti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti      yathābhūtaṃ     abbhaññāsiṃ     ayaṃ     āsavanirodhoti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
abbhaññāsiṃ   .   tassa  me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi
cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ   vimuccittha   avijjāsavāpi   cittaṃ
vimuccittha   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   ahosi   khīṇā   jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsiṃ  .
Ayaṃ   kho   me   brāhmaṇa   rattiyā   pacchime  yāme  tatiyā  vijjā
adhigatā   avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato.
     [51]  Siyā  kho  pana  te  brāhmaṇa evamassa ajjāpi nūna samaṇo
gotamo   avītarāgo   avītadoso   avītamoho   tasmā  araññavanapatthāni
pantāni   senāsanāni   paṭisevatīti  .  na  kho  panetaṃ  brāhmaṇa  evaṃ
daṭṭhabbaṃ   .   dve   kho   ahaṃ   brāhmaṇa   atthavase   sampassamāno
araññavanapatthāni    pantāni    senāsanāni    paṭisevāmi   attano   ca
diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañca janataṃ anukampamānoti.
     [52]   Anukampitarūpā   vatāyaṃ  bhotā  gotamena  pacchimā  janatā
yathātaṃ   arahatā   sammāsambuddhena  .  abhikkantaṃ  bho  gotama  abhikkantaṃ
bho   gotama   seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni dakkhantīti 1- evameva 2-
bhotā   gotamena   anekapariyāyena   dhammo   pakāsito   .   esāhaṃ
bhavantaṃ    gotamaṃ    saraṇaṃ    gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti 3-.
              Bhayabheravasuttantaṃ 4- niṭṭhitaṃ catutthaṃ.
@Footnote: 1 Sī. dakkhintīti. 2 Ma. evamevaṃ. 3 Yu. saraṇagatantīti. 4 Ma. bhayabheravasuttaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 28-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=27&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=27&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=27&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=27&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=27              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3019              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3019              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :