ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [225]  Tatrāvuso  bhikkhunā  attanāva attānaṃ evaṃ paccavekkhitabbaṃ
kinnukhomhi     pāpiccho     pāpikānaṃ     icchānaṃ    vasaṅgatoti   .
Sace   āvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  pāpiccho  khomhi
pāpikānaṃ   icchānaṃ  vasaṅgatoti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ   .  sace  panāvuso  bhikkhu

--------------------------------------------------------------------------------------------- page198.

Paccavekkhamāno evaṃ jānāti na khomhi pāpiccho na pāpikānaṃ icchānaṃ vasaṅgatoti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.1} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi attukkaṃsako paravambhīti . sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti attukkaṃsako khomhi paravambhīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti anattukkaṃsako khomhi aparavambhīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.2} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi kodhano kodhābhibhūtoti . sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti kodhano khomhi kodhābhibhūtoti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti na khomhi kodhano na kodhābhibhūtoti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.3} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi kodhano kodhahetu upanāhīti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti kodhano khomhi kodhahetu upanāhīti tenāvuso bhikkhunā

--------------------------------------------------------------------------------------------- page199.

Tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti na khomhi kodhano na kodhahetu upanāhīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.4} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi kodhano kodhahetu abhisaṅkīti . Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti kodhano khomhi kodhahetu abhisaṅkīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti na khomhi kodhano na kodhahetu abhisaṅkīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.5} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi kodhano kodhasāmantaṃ vācaṃ nicchāretāti . Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti kodhano khomhi kodhasāmantaṃ vācaṃ nicchāretāti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti na khomhi kodhano na kodhasāmantaṃ vācaṃ nicchāretāti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.6} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi cudito codakena

--------------------------------------------------------------------------------------------- page200.

Codakaṃ paṭippharāmīti . sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena codakaṃ paṭippharāmīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena codakaṃ na paṭippharāmīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.7} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi cudito codakena codakaṃ apasādemīti . Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena codakaṃ apasādemīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena codakaṃ na apasādemīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.8} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi cudito codakena codakassa paccāropemīti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena codakassa paccāropemīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena codakassa na paccāropemīti tenāvuso bhikkhunā teneva

--------------------------------------------------------------------------------------------- page201.

Pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.9} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi cudito codakena aññenaññaṃ paṭicarāmi bahiddhākathaṃ apanāmemi kopañca dosañca appaccayañca pātukaromīti . Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena aññenaññaṃ paṭicarāmi bahiddhākathaṃ apanāmemi kopañca dosañca appaccayañca pātukaromīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena aññenaññaṃ na paṭicarāmi na bahiddhākathaṃ apanāmemi na kopañca dosañca appaccayañca pātukaromīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.10} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi cudito codakena apadāne na sampāyāmīti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena apadāne na sampāyāmīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti cudito khomhi codakena na 1- apadāne na 1- sampāyāmīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. @Footnote: 1 Ma. nasaddadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page202.

{225.11} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi makkhī paḷāsīti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti makkhī khomhi paḷāsīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti amakkhī khomhi apaḷāsīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.12} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi issukī maccharīti . sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti issukī khomhi maccharīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti anissukī khomhi amaccharīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.13} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi saṭho māyāvīti . sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti saṭho khomhi māyāvīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti asaṭho khomhi amāyāvīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.14} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ

--------------------------------------------------------------------------------------------- page203.

Paccavekkhitabbaṃ kinnukhomhi thaddho atimānīti . sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti thaddho khomhi atimānīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti athaddho khomhi anatimānīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.15} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ kinnukhomhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggīti . sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti sandiṭṭhiparāmāsī khomhi ādhānagāhī duppaṭinissaggīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti asandiṭṭhiparāmāsī khomhi anādhānagāhī supaṭinissaggīti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {225.16} Sace āvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati tenāvuso bhikkhunā sabbesaṃyeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

--------------------------------------------------------------------------------------------- page204.

{225.17} Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakamukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati no ce tattha passati rajaṃ vā aṅgaṇaṃ vā teneva attamano hoti lābhā vata me parisuddhaṃ vata meti evameva kho āvuso sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati tenāvuso bhikkhunā sabbesaṃyeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesūti. Idamavocāyasmā mahāmoggallāno attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti. Anumānasuttaṃ niṭṭhitaṃ pañcamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 12 page 197-204. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=225&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=225&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=225&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=225&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=225              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9940              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9940              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :