ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [222]   Āyasmā  mahāmoggallāno  etadavoca  pavāreti  cepi
āvuso   bhikkhu   vadantu   maṃ   āyasmanto   vacanīyomhi  āyasmantehīti
so    ca    hoti   dubbaco   dovacassakaraṇehi   dhammehi   samannāgato
akkhamo   appadakkhiṇaggāhī   anusāsaniṃ  atha  kho  [1]-  sabrahmacārī  na
ceva    vattabbaṃ   maññanti   na   ca   anusāsitabbaṃ   maññanti   na   ca
tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti.
     {222.1}   Katame  cāvuso  dovacassakaraṇā  dhammā  .  idhāvuso
bhikkhu   pāpiccho   hoti  pāpikānaṃ  icchānaṃ  vasaṅgato  yampāvuso  bhikkhu
pāpiccho    hoti    pāpikānaṃ    icchānaṃ   vasaṅgato   ayampi   dhammo
dovacassakaraṇo   .   puna   caparaṃ   āvuso   bhikkhu   attukkaṃsako  hoti
paravambhī    yampāvuso    bhikkhu   attukkaṃsako   hoti   paravambhī   ayampi
dhammo    dovacassakaraṇo   .   puna   caparaṃ   āvuso   bhikkhu   kodhano
hoti      kodhābhibhūto     yampāvuso     bhikkhu     kodhano     hoti
kodhābhibhūto    ayampi    dhammo    dovacassakaraṇo    .    puna   caparaṃ
@Footnote: 1 Ma. Yu. naṃ.
Āvuso   bhikkhu   kodhano   hoti   kodhahetu  upanāhī  yampāvuso  bhikkhu
kodhano hoti kodhahetu upanāhī ayampi dhammo dovacassakaraṇo.
     {222.2}   Puna   caparaṃ  āvuso  bhikkhu  kodhano  hoti  kodhahetu
abhisaṅkī   1-   yampāvuso   bhikkhu   kodhano   hoti  kodhahetu  abhisaṅkī
ayampi   dhammo   dovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  kodhano
hoti   kodhasāmantaṃ   2-  vācaṃ  nicchāretā  yampāvuso  bhikkhu  kodhano
hoti  kodhasāmantaṃ  vācaṃ  nicchāretā  ayampi  dhammo  dovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu   cudito  3-  codakena  codakaṃ  paṭippharati
yampāvuso   bhikkhu   cudito   codakena  codakaṃ  paṭippharati  ayampi  dhammo
dovacassakaraṇo   .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena  codakaṃ
apasādeti   yampāvuso   bhikkhu   cudito   codakena   codakaṃ  apasādeti
ayampi dhammo dovacassakaraṇo.
     {222.3}  Puna  caparaṃ  āvuso  bhikkhu  cudito  codakena  codakassa
paccāropeti    yampāvuso    bhikkhu    cudito    codakena    codakassa
paccāropeti   ayampi   dhammo   dovacassakaraṇo  .  puna  caparaṃ  āvuso
bhikkhu   cudito   codakena   codakaṃ  4-  aññenaññaṃ  paṭicarati  bahiddhākathaṃ
apanāmeti    kopañca   dosañca   appaccayañca   pātukaroti   yampāvuso
bhikkhu   cudito   codakena   codakaṃ  4-  aññenaññaṃ  paṭicarati  bahiddhākathaṃ
apanāmeti    kopañca    dosañca    appaccayañca    pātukaroti   ayampi
dhammo   dovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena
@Footnote: 1 Sī. abhisaṅgī. 2 Po. Ma. kodhasāmantā. sabbatthāpi īdisameva.
@3 Po. Ma. codito. ito paraṃ īdisameva .  4 Ma. Yu. ayaṃ pāṭho natthi.
Apadāne   na   sampāyati  yampāvuso  bhikkhu  cudito  codakena  apadāne
na   sampāyati   ayampi   dhammo  dovacassakaraṇo  .  puna  caparaṃ  āvuso
bhikkhu   makkhī   hoti   paḷāsī   yampāvuso   bhikkhu   makkhī  hoti  paḷāsī
ayampi dhammo dovacassakaraṇo.
     {222.4}  Puna  caparaṃ  āvuso  bhikkhu issukī hoti maccharī yampāvuso
bhikkhu  issukī  hoti  maccharī  ayampi  dhammo  dovacassakaraṇo  .  puna caparaṃ
āvuso  bhikkhu  saṭho  hoti  māyāvī  yampāvuso  bhikkhu saṭho hoti māyāvī
ayampi  dhammo  dovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu thaddho hoti
atimānī   yampāvuso   bhikkhu   thaddho   hoti   atimānī   ayampi  dhammo
dovacassakaraṇo   .   puna   caparaṃ  āvuso  bhikkhu  sandiṭṭhiparāmāsī  hoti
ādhānagāhī     duppaṭinissaggī    yampāvuso    bhikkhu    sandiṭṭhiparāmāsī
hoti   ādhānagāhī   duppaṭinissaggī   ayampi   dhammo  dovacassakaraṇo .
Ime vuccantāvuso dovacassakaraṇā dhammā.



             The Pali Tipitaka in Roman Character Volume 12 page 189-191. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=222&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=222&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=222&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=222&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=222              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9940              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9940              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :