ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [159]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā vesāliyaṃ viharati bahinagare
aparapure   1-   vanasaṇḍe   .   tena   kho  pana  samayena  sunakkhatto
licchaviputto  acirapakkanto  hoti  imasmā  dhammavinayā  .  so  vesāliyaṃ
parisati   2-  evaṃ  vācaṃ  bhāsati  natthi  samaṇassa  gotamassa  uttari  3-
manussadhammā      alamariyañāṇadassanaviseso      takkapariyāhataṃ     samaṇo
gotamo    dhammaṃ    deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānaṃ   yassa   ca
khvāssatthāya    dhammo    desito   so   niyyāti   takkarassa   sammā
dukkhakkhayāyāti.
     [160]  Atha  kho  āyasmā  sārīputto  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    vesāliṃ    piṇḍāya    pāvisi    .   assosi   kho
āyasmā   sārīputto   sunakkhattassa   licchaviputtassa   vesāliyaṃ   parisati
evaṃ    vācaṃ    bhāsamānassa    natthi    samaṇassa    gotamassa   uttari
manussadhammā      alamariyañāṇadassanaviseso      takkapariyāhataṃ     samaṇo
gotamo    dhammaṃ    deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānaṃ   yassa   ca
khvāssatthāya    dhammo    desito   so   niyyāti   takkarassa   sammā
dukkhakkhayāyāti   .   athakho   āyasmā   sārīputto  vesāliyaṃ  piṇḍāya
@Footnote: 1 Sī. Yu. avarapureti pāṭho paññāyati. 2 Sī. Yu. parisatinti pāṭho dissati.
@3 Yu. uttariṃ.
Caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca  sunakkhatto
bhante   licchaviputto   acirapakkanto  imasmā  dhammavinayā  so  vesāliyaṃ
parisati    evaṃ    vācaṃ   bhāsati   natthi   samaṇassa   gotamassa   uttari
manussadhammā      alamariyañāṇadassanaviseso      takkapariyāhataṃ     samaṇo
gotamo    dhammaṃ    deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānaṃ   yassa   ca
khvāssatthāya    dhammo    desito   so   niyyāti   takkarassa   sammā
dukkhakkhayāyāti.
     [161]   Kodhano   kho  sārīputta  sunakkhatto  moghapuriso  kodhā
ca    panassa    esā   vācā   bhāsitā   avaṇṇaṃ   bhāsissāmīti   so
sārīputta    sunakkhatto    moghapuriso    vaṇṇaṃyeva   tathāgatassa   bhāsati
vaṇṇo   heso   sārīputta   tathāgatassa   yo   evaṃ   vadeyya   yassa
ca   khvāssatthāya   dhammo   desito   so   niyyāti  takkarassa  sammā
dukkhakkhayāyāti.
     [162]   Ayampi   hi   nāma  sārīputta  sunakkhattassa  moghapurisassa
mayi   dhammanvayo   na  bhavissati  itipi  so  bhagavā  arahaṃ  sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā devamanussānaṃ buddho bhagavāti.
     [163]   Ayampi   hi   nāma  sārīputta  sunakkhattassa  moghapurisassa
Mayi   dhammanvayo   na   bhavissati  itipi  so  bhagavā  anekavihitaṃ  iddhividhaṃ
paccanubhoti  ekopi  hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti
āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ  asajjamāno
gacchati   seyyathāpi   ākāse   .   paṭhaviyāpi   ummujjanimmujjaṃ  karoti
seyyathāpi    udake   .   udakepi   abhijjamāne   gacchati   seyyathāpi
paṭhaviyaṃ   .   ākāsepi  pallaṅkena  kamati  seyyathāpi  pakkhī  sakuṇo .
Imepi   candimasuriye   evaṃmahiddhike   evaṃmahānubhāve  pāṇinā  parimasati
parimajjati yāva brahmalokāpi kāyena vasaṃ vattetīti.
     [164]   Ayampi   hi   nāma  sārīputta  sunakkhattassa  moghapurisassa
mayi   dhammanvayo   na  bhavissati  itipi  so  bhagavā  dibbāya  sotadhātuyā
visuddhāya     atikkantamānusikāya    ubho    sadde    suṇāti    dibbe
ca mānuse ca ye dūre santike cāti.
     [165]   Ayampi   hi   nāma  sārīputta  sunakkhattassa  moghapurisassa
mayi    dhammanvayo    na    bhavissati   itipi   so   bhagavā   parasattānaṃ
parapuggalānaṃ   cetasā   ceto  paricca  pajānāti  .  sarāgaṃ  vā  cittaṃ
sarāgaṃ   cittanti   pajānāti   vītarāgaṃ   vā   cittaṃ   vītarāgaṃ  cittanti
pajānāti    .    sadosaṃ    vā   cittaṃ   sadosaṃ   cittanti   pajānāti
vītadosaṃ   vā   cittaṃ   vītadosaṃ   cittanti   pajānāti   .  samohaṃ  vā
cittaṃ    samohaṃ   cittanti   pajānāti   vītamohaṃ   vā   cittaṃ   vītamohaṃ
cittanti    pajānāti    .   saṅkhittaṃ   vā   cittaṃ   saṅkhittaṃ   cittanti
Pajānāti    vikkhittaṃ   vā   cittaṃ   vikkhittaṃ   cittanti   pajānāti  .
Mahaggataṃ  vā  cittaṃ  ...  amahaggataṃ  vā  cittaṃ  ...  .  sauttaraṃ  vā
cittaṃ   ...   anuttaraṃ  vā  cittaṃ  ...  .  samāhitaṃ  vā  cittaṃ  ...
Asamāhitaṃ   vā   cittaṃ   ...   .  vimuttaṃ  vā  cittaṃ  vimuttaṃ  cittanti
pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātīti.
     [166]   Dasa   kho  panimāni  sārīputta  tathāgatassa  tathāgatabalāni
yehi    balehi    samannāgato    tathāgato    āsabhaṇṭhānaṃ   paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni dasa.
     {166.1}  Idha  sārīputta  tathāgato  ṭhānañca  ṭhānato  aṭṭhānañca
aṭṭhānato   yathābhūtaṃ   pajānāti  .  yampi  sārīputta  tathāgato  ṭhānañca
ṭhānato   aṭṭhānañca   aṭṭhānato   yathābhūtaṃ  pajānāti  idampi  sārīputta
tathāgatassa   tathāgatabalaṃ   hoti  yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ
paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.2}  Puna  caparaṃ  sārīputta  tathāgato atītānāgatapaccuppannānaṃ
kammasamādānānaṃ   ṭhānaso  hetuso  vipākaṃ  yathābhūtaṃ  pajānāti  .  yampi
sārīputta     tathāgato     atītānāgatapaccuppannānaṃ     kammasamādānānaṃ
ṭhānaso  hetuso  vipākaṃ  yathābhūtaṃ  pajānāti  idampi  sārīputta tathāgatassa
tathāgatabalaṃ   hoti   yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.3}       Puna       caparaṃ      sārīputta      tathāgato
sabbatthagāminiṃ        paṭipadaṃ        yathābhūtaṃ       pajānāti      .
Yampi   sārīputta   tathāgato   sabbatthagāminiṃ   paṭipadaṃ  yathābhūtaṃ  pajānāti
idampi   sārīputta   tathāgatassa    tathāgatabalaṃ   hoti   yaṃ  balaṃ  āgamma
tathāgato   āsabhaṇṭhānaṃ   paṭijānāti  parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ
pavatteti.
     {166.4}  Puna  caparaṃ  sārīputta  tathāgato anekadhātunānādhātulokaṃ
yathābhūtaṃ  pajānāti  .  yampi  sārīputta  tathāgato anekadhātunānādhātulokaṃ
yathābhūtaṃ   pajānāti   idampi  sārīputta  tathāgatassa  tathāgatabalaṃ  hoti  yaṃ
balaṃ   āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {166.5}  Puna  caparaṃ  sārīputta  tathāgato  sattānaṃ nānādhimuttikataṃ
yathābhūtaṃ  pajānāti  .  yampi  sārīputta  tathāgato  sattānaṃ nānādhimuttikataṃ
yathābhūtaṃ   pajānāti   idampi  sārīputta  tathāgatassa  tathāgatabalaṃ  hoti  yaṃ
balaṃ   āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {166.6}  Puna  caparaṃ  sārīputta  tathāgato  parasattānaṃ parapuggalānaṃ
indriyaparopariyattaṃ   yathābhūtaṃ   pajānāti   .  yampi  sārīputta  tathāgato
parasattānaṃ    parapuggalānaṃ    indriyaparopariyattaṃ    yathābhūtaṃ    pajānāti
idampi   sārīputta   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato     āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati
brahmacakkaṃ pavatteti.
     {166.7}  Puna  caparaṃ sārīputta tathāgato jhānavimokkhasamādhisamāpattīnaṃ
saṅkilesaṃ  vodānaṃ  vuṭṭhānaṃ  yathābhūtaṃ  pajānāti. Yampi sārīputta tathāgato
Jhānavimokkhasamādhisamāpattīnaṃ    saṅkilesaṃ    vodānaṃ    vuṭṭhānaṃ   yathābhūtaṃ
pajānāti   idampi   sārīputta   tathāgatassa   tathāgatabalaṃ   hoti  yaṃ  balaṃ
āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ  nadati
brahmacakkaṃ pavatteti.
     {166.8}    Puna    caparaṃ    sārīputta    tathāgato   anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo
tissopi   jātiyo   catassopi   jātiyo  pañcapi  jātiyo  dasapi  jātiyo
vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo     jātisatampi    jātisahassampi    jātisatasahassampi    anekepi
saṃvaṭṭakappe    anekepi    vivaṭṭakappe    anekepi   saṃvaṭṭavivaṭṭakappe
amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro   evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  amutra  udapādiṃ
tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro  evaṃ
sukhadukkhapaṭisaṃvedī    evamāyupariyanto   so   tato   cuto   idhūpapannoti
iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarati  .  yampi
sārīputta    tathāgato   anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ
ekampi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ   sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ    anussarati   idampi   sārīputta   tathāgatassa
tathāgatabalaṃ    hoti    yaṃ    balaṃ    āgamma    tathāgato   āsabhaṇṭhānaṃ
paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.9}       Puna       caparaṃ      sārīputta      tathāgato
dibbena         cakkhunā         visuddhena        atikkantamānusakena
Satte     passati     cavamāne     upapajjamāne     hīne     paṇīte
suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage  satte  pajānāti
ime   vata   .pe.   pajānāti  .  yampi  sārīputta  tathāgato  dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage    satte    pajānāti    ime   vata   .pe.   pajānāti
idampi   sārīputta   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato   āsabhaṇṭhānaṃ   paṭijānāti  parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ
pavatteti.
     {166.10}   Puna   caparaṃ   sārīputta   tathāgato  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā    upasampajja    viharati    .   yampi   sārīputta   tathāgato
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ    abhiññā    sacchikatvā   upasampajja   viharati   idampi   sārīputta
tathāgatassa    tathāgatabalaṃ     hoti    yaṃ    balaṃ    āgamma   tathāgato
āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati    brahmacakkaṃ
pavatteti.
     {166.11}  Imāni  kho  sārīputta  dasa  tathāgatassa  tathāgatabalāni
yehi    balehi    samannāgato    tathāgato    āsabhaṇṭhānaṃ   paṭijānāti
parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ  pavatteti  .  yo  kho  maṃ sārīputta
evaṃ   jānantaṃ  evaṃ  passantaṃ  evaṃ  vadeyya  natthi  samaṇassa  gotamassa
uttari manussadhammā alamariyañāṇadassanaviseso
Takkapariyāhataṃ    samaṇo   gotamo   dhammaṃ   deseti   vīmaṃsānucaritaṃ   sayaṃ
paṭibhānanti   taṃ   sārīputta   vācaṃ   appahāya   taṃ  cittaṃ  appahāya  taṃ
diṭṭhiṃ  appaṭinissajjitvā  yathābhataṃ  nikkhitto  evaṃ  niraye  .  seyyathāpi
sārīputta     bhikkhu     sīlasampanno    samādhisampanno    paññāsampanno
diṭṭheva  dhamme  aññaṃ  ārādheyya  evaṃ  sampadamidaṃ  sārīputta  vadāmi.
Taṃ   vācaṃ   appahāya   taṃ  cittaṃ  appahāya  taṃ  diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ nikkhitto evaṃ niraye.
     [167]   Cattārīmāni   sārīputta  tathāgatassa  vesārajjāni  yehi
vesārajjehi   samannāgato   tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni cattāri.
     {167.1}    Sammāsambuddhassa   te   paṭijānato   ime   dhammā
anabhisambuddhāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā  devo  vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena paṭicodessatīti
nimittametaṃ   sārīputta   na  samanupassāmi  etamahaṃ  1-  sārīputta  nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {167.2}  Khīṇāsavassa  te  paṭijānato  ime āsavā apparikkhīṇāti
tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo vā māro vā brahmā
vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ sārīputta
na   samanupassāmi  etamahaṃ  sārīputta  nimittaṃ  asamanupassanto  khemappatto
@Footnote: 1 Sī. Yu. etaṃpahaṃ.
Abhayappatto vesārajjappatto viharāmi.
     {167.3}  Ye kho pana te antarāyikā dhammā vuttā te paṭisevato
nālaṃ  antarāyāyāti  tatra  vata  maṃ  samaṇo vā brāhmaṇo vā devo vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena paṭicodessatīti
nimittametaṃ   sārīputta   na   samanupassāmi   etamahaṃ   sārīputta   nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {167.4}  Yassa  kho pana te atthāya dhammo desito so na niyyāti
takkarassa  sammā  dukkhakkhayāyāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci vā lokasmiṃ sahadhammena
paṭicodessatīti    nimittametaṃ    sārīputta    na   samanupassāmi   etamahaṃ
sārīputta     nimittaṃ     asamanupassanto     khemappatto    abhayappatto
vesārajjappatto viharāmi.
     {167.5}  Imāni  kho  sārīputta  cattāri tathāgatassa vesārajjāni
yehi   vesārajjehi   samannāgato   tathāgato   āsabhaṇṭhānaṃ  paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {167.6}  Yo  kho  maṃ  sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ
vadeyya     natthi     samaṇassa     gotamassa     uttari    manussadhammā
alamariyañāṇadassanaviseso       takkapariyāhataṃ       samaṇo      gotamo
dhammaṃ     deseti    vīmaṃsānucaritaṃ    sayaṃ    paṭibhānanti   taṃ   sārīputta
vācaṃ   appahāya    taṃ   cittaṃ   appahāya   taṃ  diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ    nikkhitto     evaṃ    niraye    .   seyyathāpi   sārīputta
bhikkhu     sīlasampanno     samādhisampanno     paññāsampanno    diṭṭheva
Dhamme   aññaṃ   ārādheyya   evaṃ  sampadamidaṃ  sārīputta  vadāmi  .  taṃ
vācaṃ   appahāya   taṃ   cittaṃ   appahāya   taṃ   diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ nikkhitto evaṃ niraye.
     [168]  Aṭṭha  kho  imā  sārīputta parisā katamā aṭṭha khattiyaparisā
brāhmaṇaparisā     gahapatiparisā     samaṇaparisā     cātummahārājikaparisā
tāvatiṃsaparisā   māraparisā   brahmaparisā   imā   kho   sārīputta  aṭṭha
parisā   .   imehi   kho   sārīputta  catūhi  vesārajjehi  samannāgato
tathāgato   imā   aṭṭha  parisā  upasaṅkamati  ajjhogāhati  .  abhijānāmi
kho   panāhaṃ   sārīputta   anekasataṃ   khattiyaparisaṃ   upasaṅkamitā  tatrāpi
mayā      sannisinnapubbañceva      sallapitapubbañca     sākacchā     ca
samāpajjitapubbā   tatra   vata  maṃ  bhayaṃ  vā  sārajjaṃ  vā  okkamissatīti
nimittametaṃ   sārīputta   na   samanupassāmi   etamahaṃ   sārīputta   nimittaṃ
asamanupassanto .pe. Viharāmi.
     {168.1}    Abhijānāmi    kho    panāhaṃ   sārīputta   anekasataṃ
brāhmaṇaparisaṃ       gahapatiparisaṃ      samaṇaparisaṃ      cātummahārājikaparisaṃ
tāvatiṃsaparisaṃ    māraparisaṃ    brahmaparisaṃ    upasaṅkamitā   tatrāpi   mayā
sannisinnapubbañceva         sallapitapubbañca        sākacchā        ca
samāpajjitapubbā   tatra   vata  maṃ  bhayaṃ  vā  sārajjaṃ  vā  okkamissatīti
nimittametaṃ   sārīputta   na   samanupassāmi   etamahaṃ   sārīputta   nimittaṃ
asamanupassanto khemappatto .pe. Viharāmi.
     {168.2}  Yo  kho  maṃ  sārīputta  evaṃ  jānantaṃ  evaṃ  passantaṃ
evaṃ         vadeyya        natthi        samaṇassa        gotamassa
Uttari      manussadhammā      alamariyañāṇadassanaviseso     takkapariyāhataṃ
samaṇo   gotamo   dhammaṃ   deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānanti  taṃ
sārīputta    vācaṃ    appahāya    taṃ    cittaṃ    appahāya   taṃ   diṭṭhiṃ
appaṭinissajjitvā   yathābhataṃ   nikkhitto   evaṃ   niraye   .  seyyathāpi
sārīputta   bhikkhu   sīlasampanno   samādhisampanno  paññāsampanno  diṭṭheva
dhamme   aññaṃ   ārādheyya   evaṃ   sampadamidaṃ   sārīputta   vadāmi .
Taṃ   vācaṃ   appahāya   taṃ  cittaṃ  appahāya  taṃ  diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ nikkhitto evaṃ niraye.
     [169]   Catasso  kho  imā  sārīputta  yoniyo  katamā  catasso
aṇḍajā   yoni  jalābujā  yoni  saṃsedajā  yoni  opapātikā  yoni .
Katamā   ca   sārīputta  aṇḍajā  yoni  ye  kho  te  sārīputta  sattā
aṇḍakosaṃ    abhinibbhijja    jāyanti   ayaṃ   vuccati   sārīputta   aṇḍajā
yoni  .  katamā  ca  sārīputta  jalābujā  yoni  ye  kho  te sārīputta
sattā    vatthikosaṃ    abhinibbhijja    jāyanti   ayaṃ   vuccati   sārīputta
jalābujā  yoni  .  katamā  ca  sārīputta  saṃsedajā  yoni  ye  kho te
sārīputta   sattā   pūtimacche  vā  jāyanti  pūtikuṇape  vā  pūtikummāse
vā   candanikāya   vā  oḷigalle  vā  jāyanti  ayaṃ  vuccati  sārīputta
saṃsedajā   yoni   .   katamā  ca  sārīputta  opapātikā  yoni  devā
nerayikā   ekacce  ca  manussā  ekacce  ca  vinipātikā  ayaṃ  vuccati
sārīputta opapātikā yoni. Imā kho sārīputta catasso yoniyo.
     {169.1}  Yo  kho  maṃ  sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ
vadeyya     natthi     samaṇassa     gotamassa     uttari    manussadhammā
alamariyañāṇadassanaviseso     takkapariyāhataṃ    samaṇo    gotamo    dhammaṃ
deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānanti  taṃ  sārīputta  vācaṃ  appahāya
taṃ   cittaṃ   appahāya   taṃ   daṭṭhiṃ  appaṭinissajjitvā  yathābhataṃ  nikkhitto
evaṃ  niraye  .  seyyathāpi  sārīputta  bhikkhu  sīlasampanno samādhisampanno
paññāsampanno   diṭṭheva   dhamme   aññaṃ   ārādheyya  evaṃ  sampadamidaṃ
sārīputta   vadāmi   .   taṃ   vācaṃ   appahāya  taṃ  cittaṃ  appahāya  taṃ
diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.
     [170]   Pañca   kho   imā   sārīputta   gatiyo   katamā  pañca
nirayo   tiracchānayoni   pittivisayo   manussā   devā   .   nirayañcāhaṃ
sārīputta   pajānāmi   nirayagāmiñca   maggaṃ   nirayagāminiñca  paṭipadaṃ  yathā
paṭipanno   ca   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjati   tañca   pajānāmi   .   tiracchānayoniñcāhaṃ  sārīputta
pajānāmi    tiracchānayonigāmiñca   maggaṃ   tiracchānayonigāminiñca   paṭipadaṃ
yathā    paṭipanno    ca   kāyassa   bhedā   parammaraṇā   tiracchānayoniṃ
upapajjati   tañca   pajānāmi   .   pittivisayañcāhaṃ   sārīputta  pajānāmi
pittivisayagāmiñca    maggaṃ   pittivisayagāminiñca   paṭipadaṃ   yathā   paṭipanno
ca    kāyassa    bhedā    parammaraṇā    pittivisayaṃ    upapajjati   tañca
pajānāmi   .   manusse   cāhaṃ   sārīputta  pajānāmi  manussalokagāmiñca
Maggaṃ    manussalokagāminiñca    paṭipadaṃ   yathā   paṭipanno   ca   kāyassa
bhedā   parammaraṇā   manussesu   upapajjati   tañca  pajānāmi  .  deve
cāhaṃ   sārīputta   pajānāmi   devalokagāmiñca   maggaṃ  devalokagāminiñca
paṭipadaṃ    yathā   paṭipanno   ca   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ   lokaṃ   upapajjati   tañca   pajānāmi  .  nibbānañcāhaṃ  sārīputta
pajānāmi    nibbānagāmiñca    maggaṃ    nibbānagāminiñca   paṭipadaṃ   yathā
paṭipanno   ca   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  tañca
pajānāmi.
     [171]  Idhāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca  jānāmi  1-  tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati  tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ   upapajjissatīti   tamenaṃ   passāmi   aparena   samayena
dibbena    cakkhunā    visuddhena   atikkantamānusakena   kāyassa   bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapannaṃ   ekantadukkhā
tippā  2-  kaṭukā  vedanā vediyamānaṃ. Seyyathāpi sārīputta aṅgārakāsu
sādhikaporisā   pūrā   aṅgārānaṃ   vītaccikānaṃ   vītadhūmānaṃ   atha  puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
ekāyanena   maggena   tameva   aṅgārakāsuṃ   paṇidhāya  tamenaṃ  cakkhumā
puriso   disvā   evaṃ   vadeyya   tathāyaṃ  bhavaṃ  puriso  paṭipanno  tathā
@Footnote: 1 Ma. Yu. pajānāmi. ito paraṃ evameva. 2 Ma. tibbā. ito paraṃ evameva.
Ca   iriyati   tañca   maggaṃ   samārūḷho   yathā   imaṃyeva   aṅgārakāsuṃ
āgamissatīti     tamenaṃ     passeyya     aparena    samayena    tassā
aṅgārakāsuyā   patitaṃ  ekantadukkhā  tippā  kaṭukā  vedanā  vediyamānaṃ
evameva   kho  ahaṃ  sārīputta  idhekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca   jānāmi   tathāyaṃ   puggalo   paṭipanno  tathā  ca  iriyati  tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ   upapajjissatīti   tamenaṃ   passāmi   aparena   samayena
dibbena    cakkhunā    visuddhena   atikkantamānusakena   kāyassa   bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapannaṃ   ekantadukkhā
tippā kaṭukā vedanā vediyamānaṃ.
     [172]   Idha   panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   jānāmi   tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca    maggaṃ    samārūḷho    yathā    kāyassa    bhedā   parammaraṇā
tiracchānayoniṃ   upapajjissatīti  tamenaṃ  passāmi  aparena  samayena  dibbena
cakkhunā   visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā
tiracchānayoniṃ   upapannaṃ   dukkhā  tippā  kaṭukā  vedanā  vediyamānaṃ .
Seyyathāpi    sārīputta   gūthakūpe   sādhikaporiso   pūro   gūthassa   atha
puriso    āgaccheyya    ghammābhitatto   ghammapareto   kilanto   tasito
pipāsito    ekāyanena   maggena   tameva   gūthakūpaṃ   paṇidhāya   tamenaṃ
cakkhumā   puriso   disvā  evaṃ  vadeyya  tathāyaṃ  bhavaṃ  puriso  paṭipanno
Tathā   ca   iriyati   tañca   maggaṃ   samārūḷho   yathā  imaṃyeva  gūthakūpaṃ
āgamissatīti    tamenaṃ   passeyya   aparena   samayena   tasmiṃ   gūthakūpe
patitaṃ   dukkhā   tippā  kaṭukā  vedanā  vediyamānaṃ  evameva  kho  ahaṃ
sārīputta   idhekaccaṃ   puggalaṃ   evaṃ   cetasā  ceto  paricca  jānāmi
tathāyaṃ   puggalo   paṭipanno   tathā  ca  iriyati  tañca  maggaṃ  samārūḷho
yathā    kāyassa    bhedā    parammaraṇā   tiracchānayoniṃ   upapajjissatīti
tamenaṃ    passāmi    aparena   samayena   dibbena   cakkhunā   visuddhena
atikkantamānusakena     kāyassa    bhedā    parammaraṇā    tiracchānayoniṃ
upapannaṃ  dukkhā tippā kaṭukā vedanā vediyamānaṃ.
     [173]  Idhāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca   jānāmi   tathāyaṃ   puggalo   paṭipanno  tathā  ca  iriyati  tañca
maggaṃ    samārūḷho    yathā   kāyassa   bhedā   parammaraṇā   pittivisayaṃ
upapajjissatīti   tamenaṃ   passāmi   aparena   samayena   dibbena  cakkhunā
visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā  pittivisayaṃ
upapannaṃ  dukkhabahulā  vedanā  vediyamānaṃ  .  seyyathāpi  sārīputta rukkho
visame   bhūmibhāge   jāto   tanupattapalāso   kavaracchāyo   atha  puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
ekāyanena   maggena   tameva   rukkhaṃ  paṇidhāya  tamenaṃ  cakkhumā  puriso
disvā   evaṃ  vadeyya  tathāyaṃ  bhavaṃ  puriso  paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā   imaṃyeva   rukkhaṃ  āgamissatīti  tamenaṃ
Passeyya  aparena  samayena  tassa  rukkhassa  chāyāya nisinnaṃ vā nipannaṃ vā
dukkhabahulā  vedanā  vediyamānaṃ  evameva  kho  ahaṃ  sārīputta  idhekaccaṃ
puggalaṃ  evaṃ  cetasā  ceto  paricca  jānāmi  tathāyaṃ  puggalo paṭipanno
tathā   ca   iriyati   tañca   maggaṃ   samārūḷho   yathā  kāyassa  bhedā
parammaraṇā    pittivisayaṃ    upapajjissatīti    tamenaṃ    passāmi   aparena
samayena  dibbena  cakkhunā  visuddhena  atikkantamānusakena  kāyassa  bhedā
parammaraṇā pittivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ.
     [174]   Idha   panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   jānāmi   tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā  kāyassa  bhedā  parammaraṇā  manussesu
upapajjissatīti   tamenaṃ   passāmi   aparena   samayena   dibbena  cakkhunā
visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā  manussesu
upapannaṃ  sukhabahulā  vedanā  vediyamānaṃ  .  seyyathāpi  sārīputta  rukkho
same   bhūmibhāge   jāto   bahalapattapalāso   saṇḍacchāyo   atha  puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
ekāyanena   maggena   tameva   rukkhaṃ  paṇidhāya  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   tathāyaṃ   puriso   paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā   imaṃyeva   rukkhaṃ  āgamissatīti  tamenaṃ
passeyya  aparena  samayena  tassa  rukkhassa  chāyāya  nisinnaṃ  vā  nipannaṃ
vā   sukhabahulā   vedanā   vediyamānaṃ   evameva   kho  ahaṃ  sārīputta
Idhekaccaṃ   puggalaṃ   evaṃ   cetasā   ceto   paricca   jānāmi  tathāyaṃ
puggalo   paṭipanno   tathā   ca  iriyati  tañca  maggaṃ  samārūḷho  .pe.
Manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ.
     [175]  Idhāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca   jānāmi   tathāyaṃ   puggalo   paṭipanno  tathā  ca  iriyati  tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ
lokaṃ    upapajjissatīti   tamenaṃ   passāmi   aparena   samayena   dibbena
cakkhunā   visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapannaṃ   ekantasukhā   vedanā   vediyamānaṃ .
Seyyathāpi   sārīputta   pāsādo   tatrassa   kūṭāgāraṃ   ullittāvalittaṃ
nivātaṃ    phusitaggalaṃ    pihitavātapānaṃ   tatrassa   pallaṅko   gonakatthato
paṭikatthato     paṭalikatthato     kaddalimigapavarapaccattharaṇo    sauttaracchado
ubhato    lohitakūpadhāno    atha    puriso   āgaccheyya   ghammābhitatto
ghammapareto   kilanto   tasito   pipāsito  ekāyanena  maggena  tameva
pāsādaṃ   paṇidhāya   tamenaṃ   cakkhumā   puriso   disvā   evaṃ  vadeyya
tathāyaṃ  bhavaṃ  puriso  paṭipanno  tathā  ca  iriyati  tañca  maggaṃ  samārūḷho
yathā    imaṃyeva   pāsādaṃ   āgamissatīti   tamenaṃ   passeyya   aparena
samayena   tasmiṃ   pāsāde   tasmiṃ   kūṭāgāre  tasmiṃ  pallaṅke  nisinnaṃ
vā   nipannaṃ   vā   ekantasukhā   vedanā   vediyamānaṃ  evameva  kho
ahaṃ  sārīputta  idhekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto  paricca  jānāmi
Tathāyaṃ   puggalo   paṭipanno   tathā  ca  iriyati  tañca  maggaṃ  samārūḷho
yathā   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjissatīti
tamenaṃ    passāmi    aparena   samayena   dibbena   cakkhunā   visuddhena
atikkantamānusakena   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ
upapannaṃ ekantasukhā vedanā vediyamānaṃ.
     [176]   Idha   panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   jānāmi   tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharissatīti   tamenaṃ  passāmi  aparena  samayena  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ.
     {176.1}  Seyyathāpi  sārīputta  pokkharaṇī  acchodakā  sātodakā
sītodakā  setakā  supatitthā  ramaṇīyā  avidūre  cassā  tibbo  vanasaṇḍo
atha   puriso   āgaccheyya   ghammābhitatto  ghammapareto  kilanto  tasito
pipāsito   ekāyanena   maggena   tameva   pokkharaṇiṃ   paṇidhāya  tamenaṃ
cakkhumā   puriso   disvā  evaṃ  vadeyya  tathāyaṃ  bhavaṃ  puriso  paṭipanno
tathā   ca   iriyati   tañca   maggaṃ  samārūḷho  yathā  imaṃyeva  pokkharaṇiṃ
āgamissatīti    tamenaṃ    passeyya   aparena   samayena   taṃ   pokkharaṇiṃ
ogāhetvā    nhātvā    ca    pivitvā   ca   sabbadarathakilamathapariḷāhaṃ
Paṭippassambhetvā    paccuttaritvā    tasmiṃ    vanasaṇḍe    nisinnaṃ   vā
nipannaṃ   vā   ekantasukhā   vedanā   vediyamānaṃ   evameva  kho  ahaṃ
sārīputta   idhekaccaṃ   puggalaṃ   evaṃ   cetasā  ceto  paricca  jānāmi
tathāyaṃ   puggalo   paṭipanno   tathā  ca  iriyati  tañca  maggaṃ  samārūḷho
yathā   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissatīti   tamenaṃ
passāmi   aparena   samayena   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharantaṃ   ekantasukhā   vedanā   vediyamānaṃ   .  imā  kho  sārīputta
pañca gatiyo.
     {176.2}  Yo  kho  maṃ  sārīputta  evaṃ  jānantaṃ  evaṃ  passantaṃ
evaṃ    vadeyya    natthi    samaṇassa   gotamassa   uttari   manussadhammā
alamariyañāṇadassanaviseso     takkapariyāhataṃ    samaṇo    gotamo    dhammaṃ
deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānanti  taṃ  sārīputta  vācaṃ  appahāya
taṃ   cittaṃ   appahāya   taṃ   diṭṭhiṃ  appaṭinissajjitvā  yathābhataṃ  nikkhitto
evaṃ    niraye    .    seyyathāpi    sārīputta    bhikkhu   sīlasampanno
samādhisampanno   paññāsampanno   diṭṭheva   dhamme   aññaṃ   ārādheyya
evaṃ   sampadamidaṃ   sārīputta   vadāmi   .   taṃ   vācaṃ   appahāya   taṃ
cittaṃ    appahāya   taṃ   diṭṭhiṃ   appaṭinissajjitvā   yathābhataṃ   nikkhitto
evaṃ niraye.
     [177]   Abhijānāmi   kho   panāhaṃ   sārīputta  caturaṅgasamannāgataṃ
Brahmacariyaṃ   caritā   .   tapassissudaṃ  homi  paramatapassī  lūkho  1-  sudaṃ
homi   paramalūkho   jegucchī   sudaṃ   homi   paramajegucchī   pavivitto  2-
sudaṃ homi paramapavivitto.
     [178]  Tatrassu  me  idaṃ  sārīputta  tapassitāya  hoti  acelako
homi   muttācāro   hatthāvalekhano  na  ehibhadantiko  na  tiṭṭhabhadantiko
na  abhihataṃ  na  uddissa  kataṃ  na  nimantanaṃ  sādiyāmi  .  so na kumbhimukhā
paṭiggaṇhāmi    na    kaḷopimukhā    paṭiggaṇhāmi   na   eḷakamantaraṃ   na
daṇḍamantaraṃ   na   mūsalamantaraṃ   na  dvinnaṃ  bhuñjamānānaṃ  na  gabbhiniyā  na
pāyamānāya   na  purisantaragatāya  na  saṅkittīsu  na  yattha  sā  upaṭṭhito
hoti  na  yattha  makkhikā  saṇḍasaṇḍacārinī  na  macchaṃ  na  maṃsaṃ  na  suraṃ  na
merayaṃ na thusodakaṃ pivāmi.
     {178.1}  So  ekāgāriko  vā  homi ekālopiko dvāgāriko
vā  homi  dvālopiko  .pe.  sattāgāriko  vā  homi sattālopiko.
Ekissāpi   dattiyā   yāpemi  dvīhipi  dattīhi  yāpemi  .pe.  sattahipi
dattīhi   yāpemi   ekāhikampi   āhāraṃ  āhāremi  dvīhikampi  āhāraṃ
āhāremi   .pe.   sattāhikampi   āhāraṃ   āhāremi   iti  evarūpaṃ
aḍḍhamāsikampi    pariyāyabhattabhojanānuyogamanuyutto    viharāmi    .   so
sākabhakkho  vā  homi  sāmākabhakkho  vā  homi  nīvārabhakkho  vā  homi
daddulabhakkho     vā    homi    haṭabhakkho    vā    homi    kaṇabhakkho
@Footnote: 1 Sī. lūkhassudaṃ. 2 Yu. pavivittassudaṃ.
Vā    homi   ācāmabhakkho   vā   homi   piññākabhakkho   vā   homi
tiṇabhakkho    vā    homi   gomayabhakkho   vā   homi   vanamūlaphalāhāro
yāpemi pavattaphalabhojī.
     {178.2}  So  sāṇānipi  dhāremi  masāṇānipi dhāremi chavadussānipi
dhāremi  paṃsukulānipi  dhāremi  tirīṭānipi  dhāremi  ajinānipi  1-  dhāremi
ajinakkhipampi   dhāremi  kusacīrampi  dhāremi  vākacīrampi  dhāremi phalakacīrampi
dhāremi   kesakambalampi   dhāremi   vālakambalampi   dhāremi  uḷūkapakkhampi
dhāremi     kesamassulocakopi     homi    kesamassulocanānuyogamanuyutto
ubbhaṭṭhako      homi      āsanapaṭikkhitto      ukkuṭikopi      homi
ukkuṭikappadhānamanuyutto     kaṇṭakāpassayikopi     homi    kaṇṭakāpassaye
seyyaṃ    kappemi   sāyatatiyakampi   udakorohanānuyogamanuyutto   viharāmi
iti    evarūpaṃ   anekavihitaṃ   kāyassa   ātāpanaparitāpanānuyogamanuyutto
viharāmi. Idaṃsu me sārīputta tapassitāya hoti.
     [179]  Tatrassu  me  idaṃ  sārīputta  lūkhasmiṃ hoti. Nekavassagaṇikaṃ
rajojallaṃ    kāye    sannicitaṃ    hoti   pappaṭikajātaṃ   .   seyyathāpi
sārīputta   tiṇḍukakhānu   nekavassagaṇiko   sannicito   hoti  pappaṭikajāto
evamevassu    me    sārīputta    nekavassagaṇikaṃ    rajojallaṃ    kāye
sannicitaṃ   hoti   pappaṭikajātaṃ   .   tassa   mayhaṃ   sārīputta  na  evaṃ
hoti   aho   vatāhaṃ   imaṃ  rajojallaṃ  pāṇinā  parimajjeyyaṃ  .  aññe
vā   pana   me   imaṃ  rajojallaṃ  pāṇinā  parimajjeyyunti  evampi  me
@Footnote: 1 Ma. Yu. ajinampi.
Sārīputta na hoti. Idaṃsu me sārīputta lūkhasmiṃ hoti.
     [180]  Tatrassu  me  idaṃ  sārīputta  jegucchismiṃ  hoti. So kho
ahaṃ    sārīputta   satova   abhikkamāmi   sato   paṭikkamāmi   .   yāva
udakabindumhipi   me   dayā   paccupaṭṭhitā   hoti  māhaṃ  khuddake  pāṇe
visamagate saṅghātaṃ āpādesinti. Idaṃsu me sārīputta jegucchismiṃ hoti.
     [181]  Tatrassu  me  idaṃ  sārīputta  pavivittasmiṃ  hoti. So kho
ahaṃ   sārīputta   aññataraṃ   araññāyatanaṃ   ajjhogāhetvā   viharāmi .
Yadā    passāmi    gopālakaṃ   vā   pasupālakaṃ   vā   tiṇahārakaṃ   vā
kaṭṭhahārakaṃ  vā  vanakammikaṃ  vā  vanena  vanaṃ  gahanena  gahanaṃ ninnena ninnaṃ
thalena   thalaṃ   papatāmi   1-   taṃ   kissa  hetu  mā  maṃ  te  addasaṃsu
ahañca   mā   te   addasanti   .   seyyathāpi   sārīputta  āraññako
migo   manusse   disvā   vanena   vanaṃ   gahanena  gahanaṃ  ninnena  ninnaṃ
thalena   thalaṃ   papatati   evameva   kho   ahaṃ  sārīputta  yadā  passāmi
gopālakaṃ  vā  pasupālakaṃ  vā  tiṇahārakaṃ  vā  kaṭṭhahārakaṃ  vā  vanakammikaṃ
vā   vanena   vanaṃ  gahanena  gahanaṃ  ninnena  ninnaṃ  thalena  thalaṃ  papatāmi
taṃ   kissa  hetu  mā  maṃ  te  addasaṃsu  ahañca  mā  te  addasanti .
Idaṃsu me sārīputta pavivittasmiṃ hoti.
     [182]  So  kho  ahaṃ  sārīputta  ye  te  gotthā  paṭṭhitagāvo
apagatagopālā   tattha   catukuṇḍiko   2-   upasaṅkamitvā   yāni   tāni
@Footnote: 1 Ma. saṃpatāmi. 2 Sī. Yu. catukuṇḍigo.
Vacchakānaṃ   taruṇakānaṃ   dhenupakānaṃ   gomayāni  tāni  sudaṃ  āhāremi .
Yāvakīvañca    me    sārīputta    sakaṃ   muttakarīsaṃ   apariyādinnaṃ   hoti
sakaṃyeva    sudaṃ    muttakarīsaṃ   āhāremi   .   idaṃsu   me   sārīputta
mahāvikaṭabhojanasmiṃ hoti.
     [183]   So   kho   ahaṃ   sārīputta   aññataraṃ  bhiṃsanakaṃ  vanasaṇḍaṃ
ajjhogāhetvā    viharāmi    .    tatrassudaṃ    sārīputta    bhiṃsanakassa
vanasaṇḍassa   bhiṃsanakatasmiṃ   hoti   .   yokoci   avītarāgo  taṃ  vanasaṇḍaṃ
pavisati  yebhuyyena  lomāni  haṃsanti  .  so  kho  ahaṃ  sārīputta yā tā
rattiyo   sītā   hemantikā  antaraṭṭhakā  himapātasamayā  1-  tathārūpāsu
rattīsu   rattiṃ   abbhokāse  viharāmi  divā  vanasaṇḍe  gimhānaṃ  pacchime
māse   disvā   abbhokāse   viharāmi  rattiṃ  vanasaṇḍe  .  apissu  maṃ
sārīputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā
       so tatto so sino eko     eko bhiṃsanake vane
       naggo na caggimāsino         esanāpasuto munīti.
     [184]  So  kho  ahaṃ  sārīputta susāne seyyaṃ kappemi chavaṭṭhikāni
upadhāya    .    apissu    maṃ    sārīputta   gomaṇḍalā   upasaṅkamitvā
oṭṭhubhentipi   2-   omuttentipi   paṃsukenapi   okiranti  kaṇṇasotesupi
salākaṃ  pavesenti  .  na  kho  panāhaṃ  sārīputta  abhijānāmi tesu pāpakaṃ
cittaṃ uppādetā. Idaṃsu me sārīputta upekkhāvihārasmiṃ hoti.
@Footnote: 1 Sī. Yu. antaraṭṭhake himapātasamaye. 2 Sī. Yu. oṭṭhubhantipi.
     [185]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   āhārena   suddhīti   .   te   evamāhaṃsu
kolehi   yāpemāti   .   te  kolampi  khādanti  kolacuṇṇampi  khādanti
kolodakampi    pivanti    anekavihitampi    kolavikatiṃ    paribhuñjanti   .
Abhijānāmi  kho  panāhaṃ  sārīputta  ekaṃyeva  kolaṃ  āhāraṃ  āharitā.
Siyā   kho   pana   te  sārīputta  evamassa  mahā  nūna  tena  samayena
kolo   ahosīti   .   na   kho   panetaṃ  sārīputta  evaṃ  daṭṭhabbaṃ .
Tadāpi   etaparamoyeva   kolo   ahosi  seyyathāpi  etarahi  .  tassa
mayhaṃ   sārīputta   ekaṃyeva  kolaṃ  āhāraṃ  āhārayato  adhimattakasīmānaṃ
patto kāyo hoti.
     {185.1}   Seyyathāpi   nāma  āsītikapabbāni  vā  kālāpabbāni
vā   evamevassu   me  aṅgapaccaṅgāni  bhavanti  tāyevappāhāratāya .
Seyyathāpi    nāma    oṭṭhapadaṃ    evamevassu   me   ānisadaṃ   hoti
tāyevappāhāratāya   .   seyyathāpi   nāma   vaṭṭanāvaḷī   evamevassu
me  piṭṭhikaṇṭako  unnatāvanato  hoti  tāyevappāhāratāya . Seyyathāpi
nāma   jarasālāya   gopāṇasiyo   oluggaviluggā   bhavanti   evamevassu
me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya.
     {185.2}   Seyyathāpi   nāma   gambhīre   udapāne  udakatārakā
gambhīragatā  okkhāyikā  dissanti  evamevassu  me akkhikūpesu akkhitārakā
gambhīragatā   okkhāyikā   dissanti   tāyevappāhāratāya  .  seyyathāpi
nāma  tittikālābu  āmakacchinno  vātātapena  saṃphusito  hoti  sammilāto
Evamevassu  me  sīsacchavi  saṃphusitā hoti sammilātā tāyevappāhāratāya.
So   kho   ahaṃ   sārīputta   udaracchaviṃ   parimasissāmīti   piṭṭhikaṇṭakaṃyeva
pariggaṇhāmi    piṭṭhikaṇṭakaṃ    parimasissāmīti   udaracchaviṃyeva   pariggaṇhāmi
yāvassu    me    sārīputta    udaracchavi   piṭṭhikaṇṭakaṃ   allīnā   hoti
tāyevappāhāratāya  .  so  kho  ahaṃ  sārīputta  vaccaṃ  vā  muttaṃ  vā
karissāmīti    tatutheva    avakujjo   papatāmi   tāyevappāhāratāya  .
So   kho  ahaṃ  sārīputta  tameva  kāyaṃ  assāsento  pāṇinā  gattāni
anomajjāmi   .   tassa  mayhaṃ  sārīputta  pāṇinā  gattāni  anomajjato
pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
     [186]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   āhārena   suddhīti   .   te   evamāhaṃsu
muggehi    yāpema    .pe.    tilehi    yāpema   .pe.   taṇḍulehi
yāpemāti    .    te   taṇḍulampi   khādanti   taṇḍulacuṇṇampi   khādanti
taṇḍulodakampi    pivanti    anekavihitampi    taṇḍulavikatiṃ   paribhuñjanti  .
Abhijānāmi  kho  panāhaṃ  sārīputta  ekaṃyeva  taṇḍulaṃ  āhāraṃ āharitā.
Siyā   kho   pana   te  sārīputta  evamassa  mahā  nūna  tena  samayena
taṇḍulo   ahosīti   .   na   kho  panetaṃ  sārīputta  evaṃ  daṭṭhabbaṃ .
Tadāpi   etaparamoyeva   taṇḍulo  ahosi  seyyathāpi  etarahi  .  tassa
mayhaṃ     sārīputta     ekaṃyeva     taṇḍulaṃ    āhāraṃ    āhārayato
Adhimattakasīmānaṃ  patto  kāyo  hoti  .  seyyathāpi  nāma āsītikapabbāni
vā    kāḷapabbāni   vā   evamevassu   me   aṅgapaccaṅgāni   bhavanti
tāyevappāhāratāya   .   seyyathāpi   nāma   oṭṭhapadaṃ   .pe.  hoti
tāyevappāhāratāya    .    seyyathāpi    nāma    vaṭṭanāvaḷī   .pe.
Tāyevappāhāratāya  .  seyyathāpi  nāma  jarasālāya  .pe.  seyyathāpi
nāma    gambhīre    .pe.    seyyathāpi   nāma   tittikālābu   .pe.
So  kho  ahaṃ  sārīputta  udaracchaviṃ  .pe.  so  kho  ahaṃ sārīputta vaccaṃ
vā   .pe.   so  kho  ahaṃ  sārīputta  tameva  kāyaṃ  .pe.  kāyasmā
papatanti   tāyevappāhāratāya   .  tāyapi  kho  ahaṃ  sārīputta  ariyāya
tāya   paṭipadāya   tāya   dukkarakārikāya  nājjhagamiṃ  uttari  manussadhammā
alamariyañāṇadassanavisesaṃ    taṃ    kissa    hetu    imissāyeva   ariyāya
paññāya   anadhigamā   yāyaṃ   ariyā  paññā  adhigatā  ariyā  niyyānikā
niyyāti takkarassa sammā dukkhakkhayāya.
     [187]  Santi  kho  pana sārīputta eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino   saṃsārena  suddhīti  .  na  kho  paneso  sārīputta  saṃsāro
sulabharūpo   yo   mayā   asaṃsaritapubbo  iminā  dīghena  addhunā  aññatra
suddhāvāsehi   devehi   suddhāvāse  cāhaṃ  sārīputta  deve  saṃsareyyaṃ
nayimaṃ lokaṃ puna āgaccheyyaṃ.
     [188]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   upapattiyā   suddhīti   .   na  kho  panesā
Sārīputta    upapatti   sulabharūpā   yā   mayā   anuppannapubbā   iminā
dīghena   addhunā   aññatra   suddhāvāsehi   devehi  suddhāvāse  cāhaṃ
sārīputta deve upapajjeyyaṃ nayimaṃ lokaṃ puna āgaccheyyaṃ.
     [189]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   āvāsena   suddhīti   .   na  kho  paneso
sārīputta   āvāso   sulabharūpo   yo   mayā   anāvuṭṭhapubbo   iminā
dīghena   addhunā   aññatra   suddhāvāsehi   devehi  suddhāvāse  cāhaṃ
sārīputta deve āvaseyyaṃ nayimaṃ lokaṃ puna āgaccheyyaṃ.
     [190]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   yaññena   suddhīti   .   na   kho   paneso
sārīputta   yañño   sulabharūpo   yo   mayā  ayiṭṭhapubbo  iminā  dīghena
addhunā   tañca   kho   raññā   vā   satā   khattiyena  muddhāvasittena
brāhmaṇena vā mahāsālena.
     [191]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino  aggipāricariyāya  suddhīti  .  na  kho  paneso
sārīputta   aggi   sulabharūpo   yo  mayā  apariciṇṇapubbo  iminā  dīghena
addhunā   tañca   kho   raññā   vā   satā   khattiyena  muddhāvasittena
brāhmaṇena vā mahāsālena.
     [192]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   yāvadevāyaṃ   bhavaṃ   puriso   daharo   hoti
Yuvā    susukāḷakeso    bhadrena    yobbanena   samannāgato   paṭhamena
vayasā    tāvadeva   paramena   paññāveyyattiyena   samannāgato   hoti
yato   ca   kho   ayaṃ   bhavaṃ   puriso   jiṇṇo  hoti  vuḍḍho  mahallako
addhagato   vayo   anuppatto   asītiko   vā  navutiko  vā  vassasatiko
vā   jātiyā   atha   tamhā   paññāveyyattiyā   parihāyatīti   .   na
kho   panetaṃ   sārīputta   evaṃ   daṭṭhabbaṃ  .  ahaṃ  kho  pana  sārīputta
etarahi    jiṇṇo    vuḍḍho   mahallako   addhagato   vayo   anuppatto
asītiko me vayo vattati.
     {192.1}  Idhassu  me  sārīputta  cattāro  sāvakā vassasatāyukā
vassasatajīvino  paramāya  satiyā  ca  gatiyā ca dhitiyā ca samannāgatā paramena
ca   paññāveyyattiyena   seyyathāpi   sārīputta   daḷhadhammo   dhanuggaho
sikkhito   katahattho   katupāsano  lahukena  asanena  appakasireneva  tiriyaṃ
tālacchāyaṃ   atipāteyya   evaṃ  adhimattasatimanto  evaṃ  adhimattagatimanto
evaṃ   adhimattadhitimanto   evaṃ  paramena  paññāveyyattiyena  samannāgatā
te   maṃ  catunnaṃ  satipaṭṭhānānaṃ  upādāyupādāya  pañhaṃ  puccheyyuṃ  puṭṭho
puṭṭho  cāhaṃ  tesaṃ  byākareyyaṃ  byākatañca me byākatato dhāreyyuṃ na ca
maṃ   dutiyakaṃ   uttariṃ   paṭipuccheyyuṃ  aññatra  asita  pīta  khāyita  sāyitā
aññatra     uccārapassāvakammā     aññatra     niddākilamathapaṭivinodanā
apariyādinnāyevassa  sārīputta  tathāgatassa  dhammadesanā apariyādinnaṃyevassa
tathāgatassa      dhammapadabyañjanaṃ      apariyādinnaṃyevassa      tathāgatassa
Pañhāpaṭibhānaṃ   .   atha   me   te   cattāro  sāvakā  vassasatāyukā
vassasatajīvino   vassasatassa   accayena   kālaṃ   kareyyuṃ   .   mañcakena
cepi      maṃ     sārīputta     pariharissatha     nevatthi     tathāgatassa
paññāveyyattiyassa   aññathattaṃ   .   yaṃ   kho   taṃ   sārīputta   sammā
vadamāno    vadeyya    asammohadhammo    satto    loke    uppanno
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti    .    mameva    taṃ    sammā    vadamāno   vadeyya
asammohadhammo   satto   loke   uppanno   bahujanahitāya   bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānanti.
     [193]  Tena  kho  pana  samayena  āyasmā  nāgasamālo  bhagavato
piṭṭhito    hoti    bhagavantaṃ    vījayamāno   .   atha   kho   āyasmā
nāgasamālo   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ   bhante
apica   me   bhante   imaṃ   dhammapariyāyaṃ  sutvā  lomāni  haṭṭhāni  ko
nāmāyaṃ   bhante   dhammapariyāyoti   .   tasmātiha  tvaṃ  nāgasamāla  imaṃ
dhammapariyāyaṃ lomahaṃsanapariyāyotveva naṃ dhārehīti.
     Idamavoca   bhagavā   attamano   āyasmā   nāgasamālo   bhagavato
bhāsitaṃ abhinandīti.
                Mahāsīhanādasuttaṃ niṭṭhitaṃ dutiyaṃ.
                     -------------
                     Mahādukkhakkhandhasuttaṃ



             The Pali Tipitaka in Roman Character Volume 12 page 137-166. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=159&items=35&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=159&items=35              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=159&items=35&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=159&items=35&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=159              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8663              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8663              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :