ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [155]  Dvemā  bhikkhave  diṭṭhiyo  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca .
Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  bhavadiṭṭhiṃ  allīnā
bhavadiṭṭhiṃ   upagatā  bhavadiṭṭhiṃ  ajjhositā  vibhavadiṭṭhiyā  te  paṭiviruddhā .
Ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  vibhavadiṭṭhiṃ  allīnā
vibhavadiṭṭhiṃ  upagatā  vibhavadiṭṭhiṃ  ajjhositā  bhavadiṭṭhiyā  te  paṭiviruddhā .
Ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā imāsaṃ dvinnaṃ diṭṭhīnaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ  nappajānanti  te  sarāgā  te  sadosā te samohā te sataṇhā
te    saupādānā   te   aviddasuno   te   anuruddhappaṭiviruddhā   te
papañcārāmā   papañcaratino   te   na  parimuccanti  jātiyā  jarāmaraṇena
sokehi    paridevehi    dukkhehidomanassehi    upāyāsehi   parimuccanti
dukkhasmāti  vadāmi  .  ye  1-  hi  keci  samaṇā  vā  brāhmaṇā  vā
imāsaṃ     dvinnaṃ     diṭṭhīnaṃ    samudayañca    atthaṅgamañca    assādañca
ādīnavañca    nissaraṇañca    yathābhūtaṃ   pajānanti   te   vītarāgā   te
vītadosā         te        vītamohā        te        vītataṇhā
@Footnote: 1 po ye hi kho. Ma. Yu. ye ca kho.
Te    anupādānā   te   viddasuno   te   ananuruddhappaṭiviruddhā   te
nippapañcārāmā     nippapañcaratino     te     parimuccanti     jātiyā
jarāmaraṇena   sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi
parimuccanti dukkhasmāti vadāmi.



             The Pali Tipitaka in Roman Character Volume 12 page 131-132. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=155&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=155&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=155&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=155&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=155              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :