ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page12.

Sabbāsavasaṃvarasuttaṃ [10] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca sabbāsavasaṃvarapariyāyaṃ vo bhikkhave desissāmi 1- taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evambhanteti kho te bhikkhū bhagavato paccassosuṃ. [11] Bhagavā etadavoca jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no ajānato no apassato . kiñca bhikkhave jānato kiṃ 2- passato āsavānaṃ khayo 3- hoti. Yoniso ca manasikāraṃ ayoniso ca manasikāraṃ . ayoniso bhikkhave manasikaroto anuppannā ceva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti . yoniso ca 4- bhikkhave manasikaroto anuppannā ceva āsavā na uppajjanti uppannā ca āsavā pahiyyanti . atthi bhikkhave āsavā dassanā pahātabbā atthi āsavā saṃvarā pahātabbā atthi āsavā paṭisevanā pahātabbā atthi āsavā adhivāsanā pahātabbā atthi āsavā parivajjanā pahātabbā atthi āsavā vinodanā pahātabbā atthi āsavā bhāvanā pahātabbā. [12] Katame ca bhikkhave āsavā dassanā pahātabbā . idha @Footnote: 1 Ma. Yu. desessāmi . 2 Ma. kiñca . 3 Ma. khayaṃ vadāmi . 4 katthaci ca khoti atthi.

--------------------------------------------------------------------------------------------- page13.

Bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme nappajānāti amanasikaraṇīye dhamme nappajānāti . so manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te dhamme manasikaroti ye dhammā manasikaraṇīyā te dhamme na manasikaroti. {12.1} Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasikaroti . yassa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati anuppanno vā bhavāsavo uppajjati uppanno vā bhavāsavo pavaḍḍhati anuppanno vā avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati ime dhammā na manasikaraṇīyā ye dhamme manasikaroti. {12.2} Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme na manasikaroti . yassa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahiyyati anuppanno vā bhavāsavo na uppajjati uppanno vā bhavāsavo pahiyyati anuppanno vā avijjāsavo na uppajjati uppanno vā avijjāsavo pahiyyati ime dhammā manasikaraṇīyā ye dhamme na manasikaroti. {12.3} Tassa amanasikaraṇīyānaṃ dhammānaṃ manasikārā manasikaraṇīyānaṃ dhammānaṃ amanasikārā anuppannā ceva āsavā uppajjanti uppannā ca

--------------------------------------------------------------------------------------------- page14.

Āsavā pavaḍḍhanti. {12.4} So evaṃ ayoniso manasikaroti ahosiṃ nu kho ahaṃ atītamaddhānaṃ na nu kho ahosiṃ atītamaddhānaṃ kiṃ nu kho ahosiṃ atītamaddhānaṃ kathaṃ nu kho ahosiṃ atītamaddhānaṃ kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ na nu kho bhavissāmi anāgatamaddhānaṃ kiṃ nu kho bhavissāmi anāgatamaddhānaṃ kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānanti etarahi vā paccuppannamaddhānaṃ ārabbha 1- ajjhattaṃ kathaṃkathī hoti ahaṃ nu khosmi no nu khosmi kiṃ nu khosmi kathaṃ nu khosmi ayaṃ nu kho satto kuto āgato so kuhiṃ gāmī bhavissatīti. {12.5} Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati . atthi me attāti vāssa saccato thetato diṭṭhi uppajjati . natthi me attāti vāssa saccato thetato diṭṭhi uppajjati . attanāva attānaṃ sañjānāmīti vāssa saccato thetato diṭṭhi uppajjati . attanāva anattānaṃ sañjānāmīti vāssa saccato thetato diṭṭhi uppajjati . anattanāva attānaṃ sañjānāmīti vāssa saccato thetato diṭṭhi uppajjati . atha vā panassa evaṃ diṭṭhi hoti yo me ayaṃ attāva vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti . idaṃ vuccati @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page15.

Bhikkhave diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro 1- diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ . diṭṭhisaṃyojanasaṃyutto bhikkhave assutavā puthujjano na parimuccati jātiyā jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi 2- na parimuccati dukkhasmāti vadāmi. {12.6} Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti . so manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā na manasikaraṇīyā te dhamme na manasikaroti . ye dhammā manasikaraṇīyā te dhamme manasikaroti. {12.7} Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasikaroti . yassa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati anuppanno vā bhavāsavo uppajjati uppanno vā bhavāsavo pavaḍḍhati anuppanno vā avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti. {12.8} Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti. Yassa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahiyyati anuppanno vā bhavāsavo na @Footnote: 1 yebhuyyena diṭṭhikantāraṃ . 2 Ma. Yu. sokehi .pe. upāyāsehi.

--------------------------------------------------------------------------------------------- page16.

Uppajjati uppanno vā bhavāsavo pahiyyati anuppanno vā avijjāsavo na uppajjati uppanno vā avijjāsavo pahiyyati ime dhammā manasikaraṇīyā ye dhamme manasikaroti. {12.9} Tassa amanasikaraṇīyānaṃ dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ manasikārā anuppannā ceva āsavā na uppajjanti uppannā ca āsavā pahiyyanti. {12.10} So idaṃ dukkhanti yoniso manasikaroti ayaṃ dukkhasamudayoti yoniso manasikaroti ayaṃ dukkhanirodhoti yoniso manasikaroti ayaṃ dukkhanirodhagāminī paṭipadāti yoniso manasikaroti . Tassa evaṃ yoniso manasikaroto tīṇi saṃyojanāni pahiyyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso . ime vuccanti bhikkhave āsavā dassanā pahātabbā. [13] Katame ca bhikkhave āsavā saṃvarā pahātabbā. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati . yañhissa bhikkhave cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti . paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvuto viharati .pe. paṭisaṅkhā yoniso ghānindriyasaṃvarasaṃvuto viharati .pe. paṭisaṅkhā yoniso jivhindriyasaṃvarasaṃvuto viharati .pe. Paṭisaṅkhā yoniso kāyindriyasaṃvarasaṃvuto viharati .pe. Paṭisaṅkhā yoniso manindriyasaṃvarasaṃvuto viharati . yañhissa

--------------------------------------------------------------------------------------------- page17.

Bhikkhave manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā manindriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti . yañhissa bhikkhave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā saṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti . ime vuccanti bhikkhave āsavā saṃvarā pahātabbā. [14] Katame ca bhikkhave āsavā paṭisevanā pahātabbā. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ 1- paṭighātāya yāvadeva hirikopinapaṭicchādanatthaṃ. {14.1} Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti 2-. {14.2} Paṭisaṅkhā yoniso senāsanaṃ paṭisevati yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ 1- paṭighātāya yāvadeva utuparissayavinodanaṃ paṭisallānārāmatthaṃ. {14.3} Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāya. {14.4} Yañhissa bhikkhave appaṭisevato uppajjeyyuṃ @Footnote: 1 Ma. ..sirīsapa.. . 2 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page18.

Āsavā vighātapariḷāhā paṭisevato evaṃsa te āsavā vighātapariḷāhā na honti . ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā. [15] Katame ca bhikkhave āsavā adhivāsanā pahātabbā . Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti . yañhissa bhikkhave anadhivāsayato uppajjeyyuṃ āsavā vighātapariḷāhā adhivāsayato evaṃsa te āsavā vighātapariḷāhā na honti . ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā. [16] Katame ca bhikkhave āsavā parivajjanā pahātabbā . Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti caṇḍaṃ assaṃ parivajjeti caṇḍaṃ goṇaṃ parivajjeti caṇḍaṃ kukkuraṃ parivajjeti ahiṃ khāṇuṃ kaṇṭakaṭṭhānaṃ 1- sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ . yathārūpe anāsane nisinnaṃ yathārūpe agocare carantaṃ yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ . so tañca anāsanaṃ tañca agocaraṃ te @Footnote: 1 Sī. kaṇṭakadhānaṃ.

--------------------------------------------------------------------------------------------- page19.

Ca pāpake mitte paṭisaṅkhā yoniso parivajjeti . yañhissa bhikkhave apparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā parivajjayato evaṃsa te āsavā vighātapariḷāhā na honti . Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā. [17] Katame ca bhikkhave āsavā vinodanā pahātabbā . Idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti 1- anabhāvaṅgameti uppannaṃ byāpādavitakkaṃ .pe. uppannaṃ vihiṃsāvitakkaṃ .pe. uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgameti . yañhissa bhikkhave avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā vinodayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā vinodanā pahātabbā. [18] Katame ca bhikkhave āsavā bhāvanā pahātabbā . idha bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti .pe. viriyasambojjhaṅgaṃ bhāveti .pe. Pītisambojjhaṅgaṃ bhāveti .pe. passaddhisambojjhaṅgaṃ bhāveti .pe. Samādhisambojjhaṅgaṃ bhāveti .pe. upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . yañhissa @Footnote: 1 Sī. Yu. byantikaroti.

--------------------------------------------------------------------------------------------- page20.

Bhikkhave abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā bhāvayato evaṃsa te āsavā vighātapariḷāhā na honti . ime vuccanti bhikkhave āsavā bhāvanā pahātabbā. [19] Yato ca 1- kho bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti . ye āsavā saṃvarā pahātabbā te saṃvarā pahīnā honti . ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti . ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti . ye āsavā parivajjanā pahātabbā te parivajjanā pahīnā honti . ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti . ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti . ayaṃ vuccati bhikkhave bhikkhu sabbāsavasaṃvarasaṃvuto viharati acchecchi taṇhaṃ vivattayi 2- saṃyojanaṃ sammā mānābhisamayā antamakāsi dukkhassāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Sabbāsavasaṃvarasuttaṃ niṭṭhitaṃ dutiyaṃ. ------------- @Footnote: 1 Ma. Yu. casaddo natthi . 2 Sī. Yu. āvattayi.


             The Pali Tipitaka in Roman Character Volume 12 page 12-20. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=10&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=10&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=10&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=10&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=1647              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=1647              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :