ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [96]  Evañhetaṃ  cunda  hoti  durākkhāte  dhammavinaye duppavedite
aniyyānike    anupasamasaṃvattanike    asammāsambuddhappavedite    .   idha
cunda   satthā   ca   hoti   asammāsambuddho   dhammo   ca  durākkhāto
duppavedito    aniyyāniko   anupasamasaṃvattaniko   asammāsambuddhappavedito
sāvako    ca   tasmiṃ   dhamme   na   dhammānudhammapaṭipanno   viharati   na
sāmīcipaṭipanno   na   anudhammacārī   vokkamma  ca  tamhā  dhammā  vattati
@Footnote: 1 Ma. Yu. ārocessāmāti .  2 Yu. ayaṃ na hissati.
So   evamassa  vacanīyo  tassa  te  āvuso  lābhā  tassa  te  suladdhaṃ
satthā   ca   te  asammāsambuddho  dhammo  ca  durākkhāto  duppavedito
aniyyāniko         anupasamasaṃvattaniko         asammāsambuddhappavedito
tvañca    tasmiṃ    dhamme    na    dhammānudhammapaṭipanno    viharasi    na
sāmīcipaṭipanno    na    anudhammacārī    vokkamma   ca   tamhā   dhammā
vattasīti   .   iti   kho   cunda   satthāpi   tattha   gārayho  dhammopi
tattha   gārayho  sāvako  ca  tattha  evaṃ  pāsaṃso  .  yo  kho  cunda
evarūpaṃ   sāvakaṃ   evaṃ   vadeyya   etāyasmā  tathā  paṭipajjatu  yathā
te   satthārā   dhammo   desito   paññattoti  .  yo  ca  samādapeti
yañca   samādapeti   yo   ca   samādapito   tathattāya  paṭipajjati  sabbe
te  bahuṃ  apuññaṃ  pasavanti  .  taṃ  kissa  hetu  .  evañhetaṃ cunda hoti
durākkhāte   dhammavinaye   duppavedite   aniyyānike   anupasamasaṃvattanike
asammāsambuddhappavedite.



             The Pali Tipitaka in Roman Character Volume 11 page 129-130. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=96&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=96&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=96&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=96&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=96              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2357              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2357              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :