ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
                       Pāsādikasuttaṃ
     [94]   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sakyesu  viharati
vedhaññā   nāma  sakyā  tesaṃ  ambavane  pāsāde  .  tena  kho  pana
samayena   nigaṇṭho  nāṭaputto  1-  pāvāyaṃ  adhunā  kālakato  hoti .
Tassa    kālakiriyāya    bhinnā    nigaṇṭhā   dvedhikajātā   bhaṇḍanajātā
kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi  vitudantā  viharanti  na
tvaṃ   imaṃ   dhammavinayaṃ   ājānāsi   ahaṃ  imaṃ  dhammavinayaṃ  ājānāmi  kiṃ
tvaṃ   imaṃ   dhammavinayaṃ   ājānissasi   micchāpaṭipanno   tvamasi   ahamasmi
sammāpaṭipanno   sahitamme   asahitante   pure   vacanīyaṃ   pacchā   avaca
pacchā    vacanīyaṃ   pure   avaca   adhiciṇṇante   viparāvattaṃ   āropito
te   vādo  niggahitosi  paravādappamokkhāya  2-  nibbeṭhehi  vā  sace
pahosīti   .   vadhoyeva   ko   3-   maññe   nigaṇṭhesu  nāṭaputtiyesu
anuvattati   .  yepi  nigaṇṭhassa  nāṭaputtassa  sāvakā  gihī  odātavasanā
tepi   nigaṇṭhesu   nāṭaputtiyesu   nibbinnarūpā   virattarūpā  paṭivānarūpā
yathā   taṃ   durākkhāte   4-   dhammavinaye   duppavedite   aniyyānike
anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.



             The Pali Tipitaka in Roman Character Volume 11 page 128. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=94&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=94&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=94&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=94&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2357              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2357              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :