ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [74]   Kiṃ  nu  kho  te  sārīputta  ye  te  ahesuṃ  atītamaddhānaṃ
arahanto   sammāsambuddhā   sabbe   te   bhagavanto   cetasā   ceto
paricca   viditā   evaṃsīlā   te   bhagavanto   ahesuṃ  itipi  evaṃdhammā
te   bhagavanto   ahesuṃ   itipi   evaṃpaññā   te   bhagavanto   ahesuṃ
itipi   evaṃvihārī   te   bhagavanto   ahesuṃ   itipi   evaṃvimuttā  te
bhagavanto  ahesuṃ  itipīti  .  no  hetaṃ  bhanteti  2- . Kiṃ pana te 3-
sārīputta     ye     te     bhavissanti    anāgatamaddhānaṃ    arahanto
@Footnote: 1 Ma. Yu. uḷārā .  2 sabbavāresu itisaddo na dissati .  3 Yu. ayaṃ na dissati.
Sammāsambuddhā   sabbe   te  bhagavanto  cetasā  ceto  paricca  viditā
evaṃsīlā  te  bhagavanto  bhavissanti  itipi  evaṃdhammā  .  evaṃpaññā .
Evaṃvihārī   .   evaṃvimuttā  te  bhagavanto  bhavissanti  itipīti  .  no
hetaṃ bhanteti.
     {74.1}  Kiṃ  pana  te  sārīputta  ahaṃ etarahi arahaṃ sammāsambuddho
cetasā ceto paricca vidito evaṃsīlo bhagavā itipi evaṃdhammo. Evaṃpañño.
Evaṃvihārī. Evaṃvimutto bhagavā itipīti. No hetaṃ bhanteti. Ettha hi 1-
te   sārīputta   atītānāgatapaccuppannesu   arahantesu   sammāsambuddhesu
cetopariyañāṇaṃ   natthi   atha   kiñcarahi   te   ayaṃ  sārīputta  oḷārā
āsabhivācā   bhāsitā  ekaṃso  gahito  sīhanādo  nadito  evaṃ  pasanno
ahaṃ  bhante  bhagavati  na  cāhu  na  ca  bhavissati  na  cetarahi vijjati añño
samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti.
     {74.2}  Na  kho  panetaṃ  [2]-  bhante  atītānāgatapaccuppannesu
arahantesu   sammāsambuddhesu   cetopariyañāṇaṃ   atthi  apica  me  [3]-
dhammanvayo    vidito    seyyathāpi   bhante   rañño   paccantimaṃ   nagaraṃ
daḷhaddhālaṃ   4-   daḷhapākāratoraṇaṃ   ekadvāraṃ   tatrassa   dovāriko
paṇḍito   viyatto   medhāvī  aññātānaṃ  nivāretā  ñātānaṃ  pavesetā
so   tassa   nagarassa   sāmantā  5-  anupariyāyapathaṃ  anukkamamāno  6-
na   passeyya   pākārasandhiṃ   vā  pākāravivaraṃ  vā  antamaso  viḷāra-
nikkhamanamattaṃpi   tassa   evamassa   ye   keci  oḷārikā  pāṇā  imaṃ
@Footnote: 1 Ma. ca hi. Yu. carahi .  2 Ma. Yu. me .  3 Yu. bhante .  4 Ma. daḷhuddhātaṃ
@Yu. daḷhuddātaṃ .  5 Ma. Yu. samantā .  6 Yu. anukkamanate.
Nagaraṃ   pavisanti   vā  nikkhamanti  vā  sabbe  te  iminā  va  dvārena
pavisanti   vā   nikkhamanti  vāti  evameva  kho  me  bhante  dhammanvayo
vidito   ye  te  [1]-  ahesuṃ  atītamaddhānaṃ  arahanto  sammāsambuddhā
sabbe   te   bhagavanto   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya    dubbalīkaraṇe    catūsu   satipaṭṭhānesu   supatiṭṭhitacittā   satta
sambojjhaṅge    2-    yathābhūtaṃ    bhāvetvā   anuttaraṃ   sammāsambodhiṃ
abhisambujjhiṃsu   yepi   te   bhante   bhavissanti  anāgatamaddhānaṃ  arahanto
sammāsambuddhā    sabbe    te    bhagavanto   pañca   nīvaraṇe   pahāya
cetaso    upakkilese    paññāya   dubbalīkaraṇe   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā    satta   sambojjhaṅge   yathābhūtaṃ   bhāvetvā   anuttaraṃ
sammāsambodhiṃ    abhisambujjhissanti    bhagavāpi    bhante   etarahi   arahaṃ
sammāsambuddho   pañca   nīvaraṇe   pahāya  cetaso  upakkilese  paññāya
dubbalīkaraṇe   catūsu   satipaṭṭhānesu   supatiṭṭhitacitto  satta  sambojjhaṅge
yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho.
     {74.3}  Idhāhaṃ  bhante  yena  bhagavā tenupasaṅkamiṃ dhammassavanāya.
Tassa  [3]-  bhante  bhagavā  dhammaṃ  desesi  4- uttaruttaraṃ 5- paṇītapaṇītaṃ
kaṇhasukkaṃ  sappaṭibhāgaṃ  .  yathā  yathā  [6]-  bhante bhagavā dhammaṃ desesi
uttaruttaraṃ   5-   paṇītapaṇītaṃ   kaṇhasukkaṃ  sappaṭibhāgaṃ  tathā  tathāhaṃ  tasmiṃ
dhamme   abhiññā   idhekaccaṃ   dhammaṃ   dhammesu   niṭṭhamagamaṃ  satthari  pasīdiṃ
sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti 7-.
@Footnote: 1 Ma. bhante .  2 Yu. bojjhaṅge .  3 Ma. Yu. me .  4 Ma. deseti.
@5 Yu. uttaruttariṃ .  6 Ma. Yu. me .  7 Ma. sāvakasaṅghoti.



             The Pali Tipitaka in Roman Character Volume 11 page 108-110. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=74&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=74&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=74&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=74&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=74              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1460              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1460              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :