ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page108.

Sampasādanīyasuttaṃ [73] Evamme sutaṃ . ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane . athakho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca evaṃ pasanno ahaṃ bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti . oḷārā 1- kho te ayaṃ sārīputta āsabhivācā bhāsitā ekaṃso gahito sīhanādo nadito evaṃ pasanno ahaṃ bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti. [74] Kiṃ nu kho te sārīputta ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā evaṃsīlā te bhagavanto ahesuṃ itipi evaṃdhammā te bhagavanto ahesuṃ itipi evaṃpaññā te bhagavanto ahesuṃ itipi evaṃvihārī te bhagavanto ahesuṃ itipi evaṃvimuttā te bhagavanto ahesuṃ itipīti . no hetaṃ bhanteti 2- . Kiṃ pana te 3- sārīputta ye te bhavissanti anāgatamaddhānaṃ arahanto @Footnote: 1 Ma. Yu. uḷārā . 2 sabbavāresu itisaddo na dissati . 3 Yu. ayaṃ na dissati.

--------------------------------------------------------------------------------------------- page109.

Sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā evaṃsīlā te bhagavanto bhavissanti itipi evaṃdhammā . evaṃpaññā . Evaṃvihārī . evaṃvimuttā te bhagavanto bhavissanti itipīti . no hetaṃ bhanteti. {74.1} Kiṃ pana te sārīputta ahaṃ etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito evaṃsīlo bhagavā itipi evaṃdhammo. Evaṃpañño. Evaṃvihārī. Evaṃvimutto bhagavā itipīti. No hetaṃ bhanteti. Ettha hi 1- te sārīputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ natthi atha kiñcarahi te ayaṃ sārīputta oḷārā āsabhivācā bhāsitā ekaṃso gahito sīhanādo nadito evaṃ pasanno ahaṃ bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti. {74.2} Na kho panetaṃ [2]- bhante atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi apica me [3]- dhammanvayo vidito seyyathāpi bhante rañño paccantimaṃ nagaraṃ daḷhaddhālaṃ 4- daḷhapākāratoraṇaṃ ekadvāraṃ tatrassa dovāriko paṇḍito viyatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā so tassa nagarassa sāmantā 5- anupariyāyapathaṃ anukkamamāno 6- na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso viḷāra- nikkhamanamattaṃpi tassa evamassa ye keci oḷārikā pāṇā imaṃ @Footnote: 1 Ma. ca hi. Yu. carahi . 2 Ma. Yu. me . 3 Yu. bhante . 4 Ma. daḷhuddhātaṃ @Yu. daḷhuddātaṃ . 5 Ma. Yu. samantā . 6 Yu. anukkamanate.

--------------------------------------------------------------------------------------------- page110.

Nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā va dvārena pavisanti vā nikkhamanti vāti evameva kho me bhante dhammanvayo vidito ye te [1]- ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta sambojjhaṅge 2- yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta sambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti bhagavāpi bhante etarahi arahaṃ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacitto satta sambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho. {74.3} Idhāhaṃ bhante yena bhagavā tenupasaṅkamiṃ dhammassavanāya. Tassa [3]- bhante bhagavā dhammaṃ desesi 4- uttaruttaraṃ 5- paṇītapaṇītaṃ kaṇhasukkaṃ sappaṭibhāgaṃ . yathā yathā [6]- bhante bhagavā dhammaṃ desesi uttaruttaraṃ 5- paṇītapaṇītaṃ kaṇhasukkaṃ sappaṭibhāgaṃ tathā tathāhaṃ tasmiṃ dhamme abhiññā idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ satthari pasīdiṃ sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti 7-. @Footnote: 1 Ma. bhante . 2 Yu. bojjhaṅge . 3 Ma. Yu. me . 4 Ma. deseti. @5 Yu. uttaruttariṃ . 6 Ma. Yu. me . 7 Ma. sāvakasaṅghoti.

--------------------------------------------------------------------------------------------- page111.

[75] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti kusalesu dhammesu tatrīme kusalā dhammā seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo . idha bhante bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . etadānuttariyaṃ bhante kusalesu dhammesu taṃ bhagavā asesamabhijānāti taṃ bhagavato asesamabhijānato uttari- abhiññeyyaṃ natthi yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro assa yadidaṃ kusalesu dhammesu. [76] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti āyatanappaṇṇattīsu 1- . chayimāni bhante ajjhattikabāhirāni āyatanāni cakkhuñceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca . etadānuttariyaṃ bhante āyatanappaṇṇattīsu taṃ bhagavā asesamabhijānāti taṃ bhagavato asesamabhijānato uttariabhiññeyyaṃ natthi yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro assa yadidaṃ āyatanappaṇṇattīsu. [77] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti gabbhāvakkantīsu . catasso imā bhante gabbhāvakkantiyo . @Footnote: 1 Yu. āyatanapaññattīsu.

--------------------------------------------------------------------------------------------- page112.

Idha pana 1- bhante ekacco asampajāno 2- mātu kucchiṃ okkamati asampajāno mātu kucchismiṃ ṭhāti asampajāno mātu kucchimhā nikkhamati ayaṃ paṭhamā gabbhāvakkanti. {77.1} Puna caparaṃ bhante idhekacco sampajāno hi 3- kho mātu kucchiṃ okkamati asampajāno mātu kucchismiṃ ṭhāti asampajāno mātu kucchimhā nikkhamati ayaṃ dutiyā gabbhāvakkanti. {77.2} Puna caparaṃ bhante idhekacco sampajāno mātu kucchiṃ okkamati sampajāno mātu kucchismiṃ ṭhāti asampajāno mātu kucchimhā nikkhamati ayaṃ tatiyā gabbhāvakkanti. {77.3} Puna caparaṃ bhante idhekacco sampajāno mātu kucchiṃ okkamati sampajāno mātu kucchismiṃ ṭhāti sampajāno mātu kucchimhā nikkhamati ayaṃ catutthā gabbhāvakkanti . etadānuttariyaṃ bhante gabbhāvakkantīsu. [78] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti ādesanavidhāsu . catasso imā bhante ādesanavidhā . Idha bhante ekacco nimittena ādisati evaṃpi te mano itthampi te mano itipi te cittanti . so bahuṃ cepi ādisati tatheva taṃ hoti no aññathāti 4-. Ayaṃ paṭhamā ādesanvidhā. {78.1} Puna caparaṃ bhante idhekacco na heva kho nimittena ādisati apica kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati evaṃpi te mano itthampi te mano itipi te cittanti. @Footnote: 1 Ma. Yu. panasaddo na dissati . 2 Yu. asampajāno ceva . 3 Ma. hisaddo na @dissati. Yu. pi . 4 Ma. Yu. itisaddo na dissati. evamupari.

--------------------------------------------------------------------------------------------- page113.

So bahuñcepi ādisati tatheva taṃ hoti no aññathāti . Ayaṃ dutiyā ādesanavidhā. {78.2} Puna caparaṃ bhante idhekacco na heva kho nimittena ādisati nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati apica kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati evaṃpi te mano itthampi te mano itipi te cittanti . so bahuñcepi ādisati tatheva taṃ hoti no aññathāti. Ayaṃ tatiyā ādesanavidhā. {78.3} Puna caparaṃ bhante idhekacco na heva kho nimittena ādisati nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati napi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati athakho 1- vitakkavicārasamādhiṃ 2- samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā tathā imassa cittassa anantarā imaṃ 3- nāma vitakkaṃ vitakkessatīti . So bahuñcepi ādisati tatheva taṃ hoti no aññathāti . ayaṃ bhante 4- catutthā ādesanavidhā. Etadānuttariyaṃ bhante ādesanavidhāsu. [79] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti dassanasamāpattīsu . catasso imā bhante dassanasamāpattiyo . Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte imameva kāyaṃ uddhaṃ @Footnote: 1 Ma. Yu. apica kho . 2 Yu. avitakkaṃ avicāraṃ samādhiṃ . 3 Yu. amuṃ. @4 Ma. Yu. ayaṃ na dissati.

--------------------------------------------------------------------------------------------- page114.

Pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ 1- vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti ayaṃ paṭhamā dassanasamāpatti. {79.1} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā .pe. lasikā muttaṃ 2- atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati ayaṃ dutiyā dassanasamāpatti. {79.2} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā .pe. lasikā muttaṃ 2- atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idhaloke patiṭṭhitañca paraloke patiṭṭhitañca ayaṃ tatiyā dassanasamāpatti. {79.3} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya .pe. lasikā muttaṃ 2- atikkamma ca @Footnote: 1 Yu. aṭṭhimiñjā . 2 Ma. muttanti.

--------------------------------------------------------------------------------------------- page115.

Purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idhaloke appatiṭṭhitañca paraloke appatiṭṭhitañca ayaṃ catutthā dassanasamāpatti . etadānuttariyaṃ bhante dassanasamāpattīsu. [80] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti puggalapaṇṇattīsu . sattime bhante puggalā ubhatobhāgavimutto paññāvimutto kāyasakkhi 1- diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī. Etadānuttariyaṃ bhante puggalapaṇṇattīsu. [81] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti padhānesu . sattime bhante bojjhaṅgā 2- satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo . Etadānuttariyaṃ bhante padhānesu. [82] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti paṭipadāsu . catasso imā bhante paṭipadā dukkhāpaṭipadā dandhābhiññā dukkhāpaṭipadā khippābhiññā sukhāpaṭipadā dandhābhiññā sukhāpaṭipadā khippābhiññāti 3- tatra bhante yāyaṃ paṭipadā dukkhā dandhābhiññā ayaṃ pana bhante paṭipadā ubhayeneva hīnā akkhāyati dukkhattā ca dandhattā ca . tatra bhante yāyaṃ paṭipadā dukkhā khippābhiññā ayaṃ pana bhante paṭipadā dukkhattā hīnā @Footnote: 1 Ma. kāyasakkhī . 2 Ma. sambojjhaṅgā . 3 Yu. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page116.

Akkhāyati . tatra bhante yāyaṃ paṭipadā sukhā dandhābhiññā ayaṃ pana bhante paṭipadā dandhattā hīnā akkhāyati . tatra bhante yāyaṃ paṭipadā sukhā khippābhiññā ayaṃ pana bhante paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khippattā ca . Etadānuttariyaṃ bhante paṭipadāsu. [83] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti bhassasamācāre . idha bhante ekacco na ceva musāvādupasañhitaṃ vācaṃ bhāsati na ca vebhūtiyaṃ pesuṇiyaṃ na ca sārambhajaṃ jayāpekkho mantāmantā ca vācaṃ bhāsati nidhānavatiṃ kālena . Etadānuttariyaṃ bhante bhassasamācāre. [84] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti purisasīlasamācāre . idha bhante ekacco sacco cassa saddho ca na ca kuhako na ca lapako na ca nemittiko na ca nipphesiko 1- na ca lābhena lābhaṃ nijigiṃsanako 2- indriyesu guttadvāro bhojanesu 3- mattaññū samakārī jāgariyānuyogamanuyutto atandito āraddhaviriyo jhāyī satimā kalyāṇapaṭibhāṇo gatimā dhitimā matimā 4- na ca kāmesu giddho sato ca nipako care 5- . etadānuttariyaṃ bhante purisasīlasamācāre. [85] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti anusāsanavidhāsu catasso imā bhante anusāsanavidhā . @Footnote: 1 Ma. Yu. nippesiko. 2 Ma. nijigīsanako. Yu. nijigiṃsitā. 3 Ma. Yu. bhojane. @4 Yu. mutimā . 5 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page117.

Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo yathānusiṭṭhaṃ tathāpaṭipajjamāno tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyanoti. Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo yathānusiṭṭhaṃ tathāpaṭipajjamāno tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī bhavissati sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti . jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo yathānusiṭṭhaṃ tathāpaṭipajjamāno pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokāti . jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo yathānusiṭṭhaṃ tathāpaṭipajjamāno āsavānaṃ parikkhayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti. Etadānuttariyaṃ bhante anusāsanavidhāsu 1-. [86] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti parapuggalavimuttiñāṇe . jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyanoti . jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ @Footnote: 1 Yu. anusāsanividhāsu.

--------------------------------------------------------------------------------------------- page118.

Yonisomanasikārā ayaṃ puggalo tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti . jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko [1]- tattha parinibbāyī anāvattidhammo tasmā lokāti . jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo āsavānaṃ khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti . etadānuttariyaṃ bhante parapuggalavimuttiñāṇe. [87] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti sassatavādesu . tayome bhante sassatavādā . idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya .pe. tathārūpañcetosamādhiṃ phusati yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo sataṃpi jātiṃ sahassaṃpi jātiṃ satasahassaṃpi jātiṃ anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro @Footnote: 1 Ma. bhavissati.

--------------------------------------------------------------------------------------------- page119.

Evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ 1- tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti . Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati so evamāha atītaṃ cāhaṃ 2- addhānaṃ jānāmi saṃvaṭṭi vā loko vivaṭṭi vāti . anāgataṃ cāhaṃ 2- addhānaṃ jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vāti . sassato attā ca loko ca vañjho ca 3- kuṭaṭṭho esikaṭṭhāyī ṭhito te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamanti . ayaṃ paṭhamo sassatavādo. {87.1} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni [4]- amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto .pe. Evamāyupariyanto so tato cuto idhupapannoti . iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati so evamāha atītaṃ kho cāhaṃ 5- addhānaṃ jānāmi saṃvaṭṭi 6- vā loko vivaṭṭi @Footnote: 1 Yu. upapādiṃ . 2 Ma. Yu. pāhaṃ . 3 Ma. Yu. casaddo na dissati. @4 vīsampi saṃvaṭaṭvivaṭṭāni . 5 Ma. pāhaṃ. Yu. ahaṃ . 6 Yu. saṃvaṭṭipi ... @vivaṭṭipi ....

--------------------------------------------------------------------------------------------- page120.

Vāti . anāgatañca khvāhaṃ addhānaṃ jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vāti . sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamanti . ayaṃ dutiyo sassatavādo. {87.2} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ dasapi saṃvaṭṭavivaṭṭāni vīsaṃpi saṃvaṭṭavivaṭṭāni tiṃsaṃpi saṃvaṭṭavivaṭṭāni cattāḷīsaṃpi saṃvaṭṭavivaṭṭāni amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati so evamāha atītaṃ cāhaṃ addhānaṃ jānāmi saṃvaṭṭipi loko vivaṭṭipīti . anāgataṃ cāhaṃ addhānaṃ jānāmi saṃvaṭṭissatipi loko vivaṭṭissatipīti 1- . sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamanti . ayaṃ bhante 2- tatiyo sassatavādo. Etadānuttariyaṃ bhante sassatavādesu. [88] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti pubbenivāsānussatiñāṇe . idha bhante ekacco samaṇo @Footnote: 1 vivaṭṭissatipi lokoti . 2 Yu. ayaṃ na dissati.

--------------------------------------------------------------------------------------------- page121.

Vā brāhmaṇo vā ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo sataṃpi jātiṃ sahassaṃpi jātiṃ satasahassaṃpi jātiṃ anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . santi bhante sattā 1- yesaṃ ca 2- na sakkā gaṇanāya vā saṅkhānena vā ayaṃ 3- saṅkhātuṃ apica yasmiṃ 4- attabhāve abhinivutthapubbo 5- hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu yadi vā nevasaññināsaññīsu iti sākāraṃ sauddesaṃ anekavihitaṃ 6- pubbenivāsaṃ anussarati . etadānuttariyaṃ bhante pubbenivāsānussatiñāṇe. [89] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti sattānaṃ cutūpapātañāṇe . idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti @Footnote: 1 Ma. Yu. devā. 2 Ma. Yu. casaddo na dissati. 3 Ma. āyu. Yu. āyuṃ. @4 Ma. Yu. āmeṇḍitaṃ. 5 Yu. abhinivutthapubbaṃ. 6 Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page122.

Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Etadānuttariyaṃ bhante sattānaṃ cutūpapātañāṇe. [90] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti iddhividhāsu . dvemā bhante iddhividhāyo 1-. Atthi bhante iddhi sāsavā 2- saupadhikā no ariyāti vuccati . Atthi bhante iddhi anāsavā 3- anupadhikā ariyāti vuccati . katamā ca bhante iddhi sāsavā 2- saupadhikā no ariyāti vuccati. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ @Footnote: 1 Yu. iddhiyo . 2 Yu. iddhi yā sāsavā . 3 Yu. iddhi yā anāsavā.

--------------------------------------------------------------------------------------------- page123.

Tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne 1- gacchati seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena caṅkamati 2- seyyathāpi pakkhī sakuṇo . Imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati 3- parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti . Ayaṃ bhante iddhi sāsavā saupadhikā no ariyāti vuccati. {90.1} Katamā ca bhante iddhi anāsavā anupadhikā ariyāti vuccati . idha bhante bhikkhu sace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle ca appaṭikūle ca paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno . ayaṃ pana 4- bhante iddhi anāsavā anupadhikā ariyāti vuccati . etadānuttariyaṃ bhante iddhividhāsu . taṃ bhagavā asesamabhijānāti taṃ bhagavato asesamabhijānato uttariabhiññeyyaṃ 5- natthi yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro natthi 6- yadidaṃ iddhividhāsu. @Footnote: 1 Yu. abhijjamāno . 2 Ma. Yu. kamati . 3 Yu. parimasati . 4 Ma. Yu. @panasaddo na dissati . 5 Yu. uttariṃ . 6 Ma. Yu. assa.

--------------------------------------------------------------------------------------------- page124.

[91] Yantaṃ bhante saddhena kulaputtena pattabbaṃ āraddhaviriyena thāmavatā purisatthāmena purisaviriyena purisaparakkamena purisadhorayhena anuppattaṃ taṃ bhagavatā . na ca bhante bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasañhitaṃ na ca attakilamathānuyogamanuyutto dukkhaṃ anariyaṃ anatthasañhitaṃ catunnañca 1- bhagavā jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. {91.1} Sace maṃ bhante evaṃ puccheyya kinnu kho āvuso sārīputta ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyobhiññataro 2- sambodhiyanti . evaṃ puṭṭho ahaṃ bhante noti vadeyyaṃ . kiṃ panāvuso sārīputta bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyobhiññataro 2- sambodhiyanti . evaṃ puṭṭho ahaṃ bhante noti vadeyyaṃ . kiṃ panāvuso sārīputta atthetarahi aññe samaṇā vā brāhmaṇā vā 3- bhagavatā bhiyyobhiññataro sambodhiyanti . evaṃ puṭṭho ahaṃ bhante noti vadeyyaṃ. {91.2} Sace pana maṃ bhante evaṃ puccheyya kiṃ nu kho āvuso sārīputta ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti . evaṃ puṭṭho ahaṃ bhante evanti vadeyyaṃ. Kiṃ panāvuso sārīputta bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti . evaṃ puṭṭho ahaṃ bhante evanti @Footnote: 1 Yu. casaddo na dissati. 2 Ma. Yu. bhiyyobhiññatarā. 3 Ma. Yu. añño @samaṇo vā brāhmaṇo vā.

--------------------------------------------------------------------------------------------- page125.

Vadeyyaṃ . kiṃ panāvuso sārīputta atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti . evaṃ puṭṭho ahaṃ bhante noti vadeyyaṃ. {91.3} Sace pana maṃ bhante evaṃ puccheyya kasmā panāyasmā sārīputto ekaccaṃ abbhanujānāti ekaccaṃ na abbhanujānātīti . Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyanti sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyanti sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjatīti. [92] Kiñcāhaṃ 1- bhante evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva ahaṃ bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi dhammassa cānudhammaṃ byākaromi na ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ āgacchatīti . taggha tvaṃ sārīputta evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva me hosi na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi na ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ āgacchatīti. @Footnote: 1 Ma. Yu. kaccāhaṃ.

--------------------------------------------------------------------------------------------- page126.

[93] Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante tathāgatassa appicchatā santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissati ekamekañcapi ito bhante dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ te tāvatakeneva paṭākaṃ parihareyyuṃ acchariyaṃ bhante abbhutaṃ bhante tathāgatassa appicchatā santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti. {93.1} Passa kho tvaṃ udāyi tathāgatassa appicchatā santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti ekamekañcapi ito udāyi dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ te tāvatakeneva paṭākaṃ parihareyyuṃ passa kho tvaṃ udāyi tathāgatassa appicchatā santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti. {93.2} Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi yasmātiha 1- tvaṃ sārīputta imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ yesaṃpi hi sārīputta moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā tesaṃpīmaṃ 2- dhammapariyāyaṃ sutvā tathāgate 3- kaṅkhā vā vimati vā sā pahīyissatīti. Iti hidaṃ āyasmā @Footnote: 1 Ma. Yu. tasmātiha . 2 Ma. tesamimaṃ. Yu. tesampimaṃ. 3 Yu. sutvā yā @tathāgate.

--------------------------------------------------------------------------------------------- page127.

Sārīputto bhagavato sammukhā sampasādaṃ pavedesi . tasmā imassa veyyākaraṇassa sampasādanīyantveva adhivacananti. Sampasādanīyasuttaṃ niṭṭhitaṃ pañcamaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 11 page 108-127. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=73&items=21&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=73&items=21&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=73&items=21&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=73&items=21&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=73              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1460              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1460              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :