ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [17]  Evaṃvādiṃ  kho  maṃ  bhaggava  evamakkhāyiṃ eke samaṇabrāhmaṇā
asatā   tucchā   musā  abhūtena  abbhācikkhanti  viparito  samaṇo  gotamo
bhikkhavo   ca   samaṇo   gotamo   evamāha  yasmiṃ  samaye  subhaṃ  vimokkhaṃ
upasampajja  viharati  sabbaṃ  tasmiṃ  samaye  asubhanteva  sampajānātīti  2-.
@Footnote: 1 Ma. khosaddo natthi .  2 Ma. asubhantveva pajānātīti.
Na   kho   panāhaṃ   bhaggava   evaṃ   vadāmi  yasmiṃ  samaye  subhaṃ  vimokkhaṃ
upasampajja   viharati   sabbaṃ   tasmiṃ  samaye  asubhanteva  sampajānātīti .
Evaṃ   ca   kho  bhaggava  vadāmi  yasmiṃ  samaye  subhaṃ  vimokkhaṃ  upasampajja
viharati  subhanteva  tasmiṃ  samaye  sampajānātīti. Te ca [1]- viparitā ye
bhagavantaṃ   viparitattā  2-  dahanti  bhikkhavo  ca  evaṃpasanno  ahaṃ  bhante
bhagavati  pahoti  ca  me  bhagavā  tathā  dhammaṃ  desituṃ yathā ahaṃ subhaṃ vimokkhaṃ
upasampajja vihareyyanti.
     {17.1} Dukkaraṃ kho etaṃ 3- bhaggava tayā aññadiṭṭhikena aññakhantikena
aññarucikena   aññatra   āyogena   aññatra  ācariyakena  subhaṃ  vimokkhaṃ
upasampajja  viharituṃ  iṅgha  tvaṃ  bhaggava  yo  ca te ayaṃ mayi pasādo tameva
tvaṃ   sādhukaṃ  anurakkhāti  .  sacetaṃ  bhante  mayā  dukkaraṃ  aññadiṭṭhikena
aññakhantikena   aññarucikena   aññatra   āyogena  aññatra  ācariyakena
subhaṃ  vimokkhaṃ  upasampajja  viharituṃ  yo  ca  me  ayaṃ bhante bhagavati pasādo
tamevāhaṃ   sādhukamanurakkhissāmīti   .   idamavoca   bhagavā   .  attamano
bhaggavagotto paribbājako bhagavato bhāsitaṃ abhinandīti.
                  Pāṭikasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                      ----------
@Footnote: 1 Ma. Yu. bhante .  2 Ma. Yu. viparitato .  3 Po. evaṃ taṃ. Yu. evaṃ.



             The Pali Tipitaka in Roman Character Volume 11 page 36-37. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=17&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=17&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=17&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=17&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=17              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :