ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [94]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto     āyasmantaṃ     ānandaṃ    āmantesi    gaṇhāhi
ānanda    nisīdanaṃ    yena   pāvālaṃ   1-   cetiyaṃ   tenupasaṅkamissāma
divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paṭissuṇitvā   nisīdanaṃ   ādāya   bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi .
@Footnote: 1 Ma. Yu. cāpālaṃ. ito paraṃ īdisameva.
Athakho   bhagavā   yena   pāvālaṃ   cetiyaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .   āyasmāpi   kho   ānando  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {94.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  ānandaṃ  bhagavā
etadavoca   ramaṇīyā   ānanda   vesālī  ramaṇīyaṃ  udenaṃ  cetiyaṃ  ramaṇīyaṃ
gotamakaṃ   cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ   bahuputtaṃ  cetiyaṃ
ramaṇīyaṃ  sārandadaṃ  cetiyaṃ  ramaṇīyaṃ  pāvālaṃ  cetiyaṃ  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā   paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda  kappaṃ
vā   tiṭṭheyya   kappāvasesaṃ   vā  tathāgatassa  kho  ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda   tathāgato  kappaṃ
vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.2}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   bhagavantaṃ   yāci  tiṭṭhatu  bhante  bhagavā  kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti    yathā   taṃ   mārena   pariyuṭṭhitacitto   .   dutiyampi
kho    bhagavā   .pe.   tatiyampi   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi    ramaṇīyā    ānanda    vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ
ramaṇīyaṃ     gotamakaṃ    cetiyaṃ    ramaṇīyaṃ    sattambaṃ    cetiyaṃ    ramaṇīyaṃ
@Footnote: 1 Yu. sattambakaṃ. ito paraṃ īdisameva.
Bahuputtaṃ    cetiyaṃ    ramaṇīyaṃ    sārandadaṃ    cetiyaṃ    ramaṇīyaṃ   pāvālaṃ
cetiyaṃ    yassa    kassaci    ānanda   cattāro   iddhipādā   bhāvitā
bahulīkatā   yānīkatā   vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vā   tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā    paricitā    susamāraddhā    so   ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.3}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte    kayiramāne    oḷārike    obhāse   kayiramāne   nāsakkhi
paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu   bhante  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya   sukhāya   devamanussānanti  yathā  taṃ  mārena  pariyuṭṭhitacitto .
Athakho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi  gaccha  tvaṃ  ānanda
yassadāni   kālaṃ   maññasīti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissuṇitvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.



             The Pali Tipitaka in Roman Character Volume 10 page 119-121. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=94&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=94&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=94&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=94&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :