ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [330]   Tena   kho   pana  samayena  āyasmā  gavampati  abhikkhaṇaṃ
suññaṃ   serīsakavimānaṃ   divāvihāraṃ   gacchati  .  athakho  pāyāsidevaputto
yenāyasmā     gavampati     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
gavampatiṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhitaṃ  kho
pāyāsidevaputtaṃ  āyasmā  gavampati  etadavoca  kosi  tvaṃ  āvusoti .
Ahaṃ   bhante  pāyāsi  rājaññoti  .  na  nu  tvaṃ  āvuso  evaṃdiṭṭhiko
ahosi    itipi    natthi   paro   loko   natthi   sattā   opapātikā
@Footnote: 1 pāyāsissa rājaññassāti pāṭhena bhavitabbaṃ. Ma. īdisameva. 2 Ma. acittīkataṃ.
@3 Sī. Ma. Yu. apaviddhaṃ. ito paraṃ īdisameva.
Natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   .   saccāhaṃ  bhante
evaṃdiṭṭhiko    ahosiṃ    itipi   natthi   paro   loko   natthi   sattā
opapātikā   natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti  apicāhaṃ
ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecitoti.
     {330.1}  Yo  pana  te  āvuso  dāne  vāvaṭo ahosi uttaro
nāma  māṇavo  so  kuhiṃ  upapannoti  .  yo  me  bhante dāne vāvaṭo
ahosi   uttaro   nāma   māṇavo  so  sakkaccaṃ  dānaṃ  datvā  sahatthā
dānaṃ   datvā   cittikataṃ  dānaṃ  datvā  anapaviṭṭhaṃ  dānaṃ  datvā  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapanno  devānaṃ  tāvatiṃsānaṃ
sahabyataṃ    ahaṃ    pana   bhante   asakkaccaṃ   dānaṃ   datvā   asahatthā
dānaṃ   datvā   acittikataṃ  dānaṃ  datvā  apaviṭṭhaṃ  dānaṃ  datvā  kāyassa
bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ   sahabyataṃ   upapanno
suññaṃ   serīsakavimānaṃ   tenahi   bhante   gavampati   manussalokaṃ   gantvā
evamārocehi   sakkaccaṃ   dānaṃ   detha   sahatthā  dānaṃ  detha  cittikataṃ
dānaṃ   detha   anapaviṭṭhaṃ   dānaṃ   detha   pāyāsi   rājañño  asakkaccaṃ
dānaṃ    datvā   asahatthā   dānaṃ   datvā   acittikataṃ   dānaṃ   datvā
apaviṭṭhaṃ   dānaṃ   datvā  kāyassa  bhedā  parammaraṇā  cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapanno   suññaṃ   serīsakavimānaṃ   yo   pana  tassa
dāne   vāvaṭo   ahosi   uttaro  nāma  māṇavo  so  sakkaccaṃ  dānaṃ
datvā   sahatthā   dānaṃ  datvā  cittikataṃ  dānaṃ  datvā  anapaviṭṭhaṃ  dānaṃ
Datvā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapanno
devānaṃ tāvatiṃsānaṃ sahabyatanti.
     {330.2}   Athakho   āyasmā   gavampati   manussalokaṃ  āgantvā
evamārocesi  sakkaccaṃ  dānaṃ  detha  sahatthā  dānaṃ  detha  cittikataṃ dānaṃ
detha  anapaviṭṭhaṃ  dānaṃ  detha  pāyāsi  rājañño  asakkaccaṃ  dānaṃ  datvā
asahatthā   dānaṃ  datvā  acittikataṃ  dānaṃ  datvā  apaviṭṭhaṃ  dānaṃ  datvā
kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ   sahabyataṃ
upapanno   suññaṃ  serīsakavimānaṃ  yo  pana  tassa  dāne  vāvaṭo  ahosi
uttaro  nāma  māṇavo  so  sakkaccaṃ  dānaṃ  datvā  sahatthā dānaṃ datvā
cittikataṃ   dānaṃ   datvā   anapaviṭṭhaṃ   dānaṃ   datvā   kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ    lokaṃ   upapanno   devānaṃ   tāvatiṃsānaṃ
sahabyatanti.
                  Pāyāsirājaññasuttaṃ niṭṭhitaṃ dasamaṃ.
                                  --------
                                Tassuddānaṃ
        apadānaṃ 1- nidānañca     nibbānañca sudassanaṃ
        janavasabhagovindaṃ               samayaṃ sakkapañhakaṃ 2-
        satipaṭṭhānapāyāsi          mahāvaggoti vuccatīti 3-.
                                  --------
@Footnote: 1 Ma. mahāpadāna nidānaṃ. 2 Sī. Yu. sakkameva ca. 3 Sī. Yu. mahāvaggassa
@saṅgaho.


             The Pali Tipitaka in Roman Character Volume 10 page 394-396. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=330&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=330&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=330&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=330&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=330              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :