ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [292]   Puna   caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammāpassī  viharati
chasu    ajjhattikabāhiresu    āyatanesu    .   kathañca   bhikkhave   bhikkhu
dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
     {292.1}  Idha  bhikkhave  bhikkhu  cakkhuñca pajānāti rūpe ca pajānāti
yañca   tadubhayaṃ   paṭicca  uppajjati  saññojanaṃ  1-  tañca  pajānāti  yathā
ca    anuppannassa    saññojanassa   uppādo   hoti   tañca   pajānāti
yathā   ca   uppannassa   saññojanassa   pahānaṃ   hoti   tañca  pajānāti
yathā   ca   pahīnassa   saññojanassa   āyatiṃ   anuppādo   hoti   tañca
pajānāti   .   sotañca   pajānāti   sadde  ca  pajānāti  .  ghānañca
pajānāti   gandhe   ca   pajānāti   .   jivhañca   pajānāti  rase  ca
pajānāti    .   kāyañca   pajānāti   phoṭṭhabbe   ca   pajānāti  .
Manañca    pajānāti    dhamme   ca   pajānāti   yañca   tadubhayaṃ   paṭicca
uppajjati    saññojanaṃ    tañca    pajānāti    yathā   ca   anuppannassa
saññojanassa     uppādo    hoti    tañca    pajānāti    yathā    ca
uppannassa   saññojanassa   pahānaṃ   hoti   tañca   pajānāti   yathā  ca
pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti ca
     {292.2}  iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī  viharati  samudayadhammānupassī  vā  dhammesu viharati vayadhammānupassī
vā   dhammesu   viharati   samudayavayadhammānupassī   vā  dhammesu  viharati .
@Footnote: 1 Ma. saṃñojanaṃ. evamuparipi.
Atthi    dhammāti   vā   panassa   sati   paccupaṭṭhitā   hoti   yāvadeva
ñāṇamattāya    paṭissatimattāya    .   anissito   ca   viharati   na   ca
kiñci   loke   upādiyati   .   evampi   kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
                    Āyatanapabbaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 338-339. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=292&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=292&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=292&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=292&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=292              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=9140              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=9140              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :