ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
                      Mahāsudassanasuttaṃ
     [163]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ viharati
upavattane  mallānaṃ  sālavane  antare  yamakasālānaṃ  parinibbānasamaye .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   bhagavantaṃ   etadavoca  mā  bhante  bhagavā  imasmiṃ
khuddakanagarake    ujjaṅgalanagarake    sākhānagarake    parinibbāyi    santi
bhante   aññāni   mahānagarāni   seyyathīdaṃ   campā   rājagahaṃ   sāvatthī
sāketaṃ   kosambī   bārāṇasī   ettha  bhagavā  parinibbāyatu  ettha  bahū
khattiyamahāsālā     brāhmaṇamahāsālā     gahapatimahāsālā    tathāgate
abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti.
     {163.1}  Mā  hevaṃ  ānanda  avaca  khuddakanagarakaṃ  ujjaṅgalanagarakaṃ
sākhānagarakanti  .  bhūtapubbaṃ  ānanda  rājā  mahāsudassano  nāma  ahosi
khattiyo  muddhāvasitto  cāturanto  vijitāvī janapadaṭṭhāvariyappatto. Rañño
ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi [1]-.
Puratthimena  ca  pacchimena  ca  dvādasayojanāni   āyāmena  uttarena  ca
dakkhiṇena  ca  sattayojanāni  vitthārena  kusāvatī  ānanda rājadhānī iddhā
ceva  ahosi  phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi
@Footnote: 1 Yu. sā kho ānanda kusāvatī pacchimena ca puratthimena ca.
Ānanda  devānaṃ  ālakamandā  nāma  rājadhānī  iddhā  ceva  ahosi 1-
phītā   ca   bahujanā   ca   ākiṇṇayakkhā   ca   subhikkhā   ca  evameva
kho  ānanda  kusāvatī  rājadhānī  iddhā  ceva  ahosi  phītā  ca bahujanā
ca   ākiṇṇamanussā   ca   subhikkhā  ca  .  kusāvatī  ānanda   rājadhānī
dasahi   saddehi   avivittā   ahosi   divā   ceva  rattiṃ  ca  seyyathīdaṃ
hatthisaddena    assasaddena    rathasaddena    bherisaddena   mudiṅgasaddena
vīṇāsaddena    gītasaddena    sammasaddena    tālasaddena   asatha   pivatha
khādathāti dasamena saddena.
     {163.2}    Kusāvatī   ānanda   rājadhānī   sattahi   pākārehi
parikkhittā   ahosi   [2]-   eko   pākāro   sovaṇṇamayo   eko
rūpiyamayo    3-    eko    veḷuriyamayo   eko   phalikamayo   eko
lohitaṅkamayo   4-   eko   masāragallamayo   eko  sabbaratanamayo .
Kusāvatiyā   ānanda   rājadhāniyā   catunnaṃ   vaṇṇānaṃ  dvārāni  ahesuṃ
ekaṃ   dvāraṃ   sovaṇṇameyaṃ   ekaṃ   rūpiyamayaṃ   ekaṃ  veḷuriyamayaṃ  ekaṃ
phalikamayaṃ   .   ekamekasmiṃ   dvāre   satta   satta   esikā  nikhātā
ahesuṃ  tiporisaṅgā  tiporisaṃ  nikhātā 5- dvādasaporisā 6- ubbedhena.
Ekā   esikā   sovaṇṇamayā   ekā   rūpiyamayā  ekā  veḷuriyamayā
ekā    phalikamayā    ekā    lohitaṅkamayā   ekā   masāragallamayā
ekā sabbaratanamayā.
     {163.3}    Kusāvatī   ānanda   rājadhānī   sattahi   tālapantīhi
parikkhittā   ahosi   ekā   tālapanti   sovaṇṇamayā  ekā  rūpiyamayā
ekā    veḷuriyamayā    ekā    phalikamayā    ekā    lohitaṅkamayā
@Footnote: 1 Ma. hoti. 2 Yu. tattha. 3 Yu. rūpimayo. ito paraṃ īdisameva. 4 Po.
@lohitaṅgamayo. ito paraṃ īdisameva. 5 Yu. tiporisaṃ nikhātāti
@ime pāṭhā natthi .  6 Yu. catuporisā.
Ekā    masāragallamayā    ekā    sabbaratanamayā   .   sovaṇṇamayassa
tālassa     sovaṇṇamayo     khandho    ahosi    rūpiyamayāni    pattāni
ca   phalāni   ca   .   rūpiyamayassa   tālassa   rūpiyamayo  khandho  ahosi
sovaṇṇamayāni    pattāni   ca   phalāni   ca   .   veḷuriyassa   tālassa
veḷuriyamayo   khandho   ahosi   phalikamayāni   pattāni  ca  phalāni  ca .
Phalikamayassa    tālassa    phalikamayo    khandho    ahosi    veḷuriyamayāni
pattāni   ca   phalāni   ca   .   lohitaṅkamayassa  tālassa  lohitaṅkamayo
khandho    ahosi    masāragallamayāni    pattāni   ca   phalāni   ca  .
Masāragallamayassa   tālassa  masāragallamayo  khandho  ahosi  lohitaṅkamayāni
pattāni ca pattāni ca phalāni ca.
     {163.4}   Sabbaratanamayassa  tālassa  sabbaratanamayo  khandho  ahosi
sabbaratanamayāni  pattāni  ca  phalāni  ca  .  tāsaṃ kho panānanda tālapantīnaṃ
vāteritānaṃ  saddo  ahosi  vaggū  1-  ca  rajaniyo  ca  kammaniyo 2- ca
madaniyo   ca   .   seyyathāpi  ānanda  pañcaṅgikassa  turiyassa  suvinītassa
suppaṭitāḷitassa   3-   kusalehi   4-  susamannāhatassa  5-  saddo  hoti
vaggū  ca  rajaniyo  ca  kammaniyo  ca madaniyo ca evameva kho ānanda tāsaṃ
tālapantīnaṃ  vāteritānaṃ  saddo  ahosi  vaggū  ca  rajaniyo  ca  kammaniyo
ca  madaniyo  ca  .  ye kho panānanda tena samayena kusāvatiyā rājadhāniyā
dhuttā   ahesuṃ   soṇḍā   pipāsā  te  tāsaṃ  tālapantīnaṃ  vāteritānaṃ
@Footnote: 1 Ma. vaggu. 2 Ma. khamaniyo. Yu. kamaniyo. ito paraṃ īdisameva.
@3 Yu. suppaṭipatāḷitassa. 4 Ma. sukusalehi. 5 Ma. samannāhatassa.
Saddena paricāresuṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 196-199. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=163&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=163&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=163&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=163&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=163              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=5807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=5807              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :