ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [9]  Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  āciṇṇaṃ kho
panetaṃ   ānanda   tathāgatānaṃ   yehi   nimantitā  vassaṃ  vasanti  na  te
anapaloketvā     janapadacārikaṃ    pakkamanti    āyāmānanda    verañjaṃ
brāhmaṇaṃ  apalokessāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paccassosi   .   athakho  bhagavā  nivāsetvā  pattacīvaramādāya
āyasmatā   ānandena   pacchāsamaṇena   yena   verañjassa  brāhmaṇassa
nivesanaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho
verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {9.1}  Ekamantaṃ  nisinnaṃ  kho  verañjaṃ brāhmaṇaṃ bhagavā etadavoca
nimantitamhā  tayā  brāhmaṇa  vassaṃ  vutthā  apalokema  1-  taṃ  icchāma
mayaṃ   janapadacārikaṃ   pakkamitunti  .  saccaṃ  bho  gotama  nimantitattha  mayā
vassaṃ  vutthā  apica  yo  deyyadhammo  so  na dinno tañca kho no asantaṃ
nopi  adātukamyatā  taṃ  kutettha  labbhā  bahukiccā  gharāvāsā bahukaraṇīyā
adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  bhagavā  verañjaṃ  brāhmaṇaṃ dhammiyā kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
@Footnote: 1 Yu. Ma. apalokāma.
Pakkāmi  .  athakho  verañjo  brāhmaṇo  tassā  rattiyā accayena sake
nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
     {9.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   verañjassa   brāhmaṇassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho verañjo
brāhmaṇo    buddhappamukhaṃ   bhikkhusaṅghaṃ   paṇītena   khādanīyena   bhojanīyena
sahatthā   santappetvā  sampavāretvā  bhagavantaṃ  bhuttāviṃ  onītapattapāṇiṃ
ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi.
     {9.3}  Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā
samādapetvā  samuttejetvā  sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho
bhagavā   verañjāyaṃ   yathābhirantaṃ  viharitvā  anupagamma  soreyyaṃ  saṅkassaṃ
kaṇṇakujjaṃ     yena     payāgapatiṭṭhānaṃ     tenupasaṅkami    upasaṅkamitvā
payāgapatiṭṭhāne  gaṅgaṃ  nadiṃ  uttaritvā  yena  bārāṇasī tadavasari. Athakho
bhagavā  bārāṇasiyaṃ  yathābhirantaṃ  viharitvā yena vesālī tena cārikaṃ pakkāmi
anupubbena  cārikaṃ  caramāno  yena  vesālī  tadavasari . Tatra sudaṃ bhagavā
vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
                  Verañjabhāṇavāraṃ niṭṭhitaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 1 page 17-18. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=9&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=9&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=9&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=9&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=9              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :