ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [84]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  rajakattharaṇaṃ
gantvā   rajakabhaṇḍikaṃ   avaharitvā   ārāmaṃ   avaharitvā   bhājesuṃ  .
Bhikkhū    evamāhaṃsu    mahāpuññattha    tumhe   āvuso   bahuṃ   tumhākaṃ
cīvaraṃ   uppannanti   .   kuto   āvuso   amhākaṃ   puññaṃ  idāni  mayaṃ
rajakattharaṇaṃ    gantvā    rajakabhaṇḍikaṃ   avaharimhāti   .   nanu   āvuso
bhagavatā    sikkhāpadaṃ    paññattaṃ   kissa   tumhe   āvuso   rajakabhaṇḍikaṃ

--------------------------------------------------------------------------------------------- page84.

Avaharitthāti . saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ tañca kho gāme no araññeti . nanu āvuso tatheva taṃ hoti ananucchavikaṃ āvuso ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe āvuso rajakabhaṇḍikaṃ avaharissatha netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. {84.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitthāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā rajakabhaṇḍikaṃ avaharissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. Pasannānañca ekaccānaṃ aññathattāyāti. {84.2} Athakho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya .pe. viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe

--------------------------------------------------------------------------------------------- page85.

Adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.


             The Pali Tipitaka in Roman Character Volume 1 page 83-85. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=84&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=84&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=84&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=84&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7524              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7524              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :