ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [8]  Athakho  āyasmā  sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  yena  bhagavā  tenañjaliṃ  paṇāmetvā  bhagavantaṃ etadavoca etassa
bhagavā  kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya
uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti.
     {8.1}  Āgamehi  tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va
tattha   kālaṃ  jānissati  na  tāva  sāriputta  satthā  sāvakānaṃ  sikkhāpadaṃ
paññāpeti   uddisati   pātimokkhaṃ   yāva  na  idhekacce  āsavaṭṭhāniyā
dhammā   saṅghe   pātubhavanti   yato   ca   kho   sāriputta   idhekacce
āsavaṭṭhāniyā   dhammā   saṅghe   pātubhavanti   atha   satthā   sāvakānaṃ
@Footnote: 1 Ma. yathāyidaṃ.

--------------------------------------------------------------------------------------------- page16.

Sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho rattaññumahattaṃ patto hoti yato ca kho sāriputta saṅgho rattaññumahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho vepullamahattaṃ patto hoti yato ca kho sāriputta saṅgho vepullamahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggamahattaṃ patto hoti yato ca kho sāriputta saṅgho lābhagga- mahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya nirabbudo hi sāriputta bhikkhusaṅgho nirādīnavo apagatakāḷako suddho pariyodāto sāre patiṭṭhito imesaṃ hi sāriputta pañcannaṃ bhikkhusatānaṃ yo pacchimako

--------------------------------------------------------------------------------------------- page17.

Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


             The Pali Tipitaka in Roman Character Volume 1 page 15-17. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=8&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=8&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=8&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=8&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=8              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :