ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                     Dutiyapārājikakaṇḍaṃ
     [79]  Tena  samayena  buddho  bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate   .   tena   kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   isigilipasse   tiṇakuṭiyo  karitvā  vassaṃ  upagacchiṃsu  .  āyasmāpi
dhaniyo   kumbhakāraputto   tiṇakuṭikaṃ   karitvā   vassaṃ  upagacchi  .  athakho
te   bhikkhū   vassaṃ   vutthā  temāsaccayena  tiṇakuṭiyo  bhinditvā  tiṇañca
kaṭṭhañca    paṭisāmetvā   janapadacārikaṃ   pakkamiṃsu   .   āyasmā   pana
dhaniyo  kumbhakāraputto  tattheva  vassaṃ  vasi  tattha  hemantaṃ  tattha gimhaṃ.
Athakho   āyasmato   dhaniyassa  kumbhakāraputtassa  gāmaṃ  piṇḍāya  paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .   dutiyampi   kho  āyasmā  dhaniyo  kumbhakāraputto
tiṇañca   kaṭṭhañca   saṅkaḍḍhitvā   tiṇakuṭikaṃ   akāsi   .   dutiyampi   kho
āyasmato    dhaniyassa    kumbhakāraputtassa    gāmaṃ   piṇḍāya   paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .    tatiyampi  kho  āyasmā  dhaniyo  kumbhakāraputto
tiṇañca   kaṭṭhañca   saṅkaḍḍhitvā   tiṇakuṭikaṃ   akāsi   .   dutiyampi   kho
āyasmato    dhaniyassa    kumbhakāraputtassa    gāmaṃ   piṇḍāya   paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .   athakho   āyasmato   dhaniyassa   kumbhakāraputtassa
Etadahosi   yāvatatiyakaṃ   kho  me  gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo
kaṭṭhahāriyo   tiṇakuṭikaṃ   bhinditvā   tiṇañca   kaṭṭhañca   ādāya   agamaṃsu
ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo
yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyyanti.
     {79.1}  Athakho  āyasmā  dhaniyo  kumbhakāraputto  sāmaṃ  cikkhallaṃ
madditvā   sabbamattikāmayaṃ   kuṭikaṃ   karitvā   tiṇañca  kaṭṭhañca  gomayañca
saṅkaḍḍhitvā   taṃ  kuṭikaṃ  paci  .  sā  ahosi  kuṭikā  abhirūpā  dassanīyā
pāsādikā  lohitakā  1-  seyyathāpi  indagopako  .  seyyathāpi  nāma
kiṃkiṇikasaddo  evameva  tassā  kuṭikāya  saddo  ahosi  .  athakho bhagavā
sambahulehi  bhikkhūhi  saddhiṃ  gijjhakūṭā  pabbatā  orohanto  addasa taṃ kuṭikaṃ
abhirūpaṃ  dassanīyaṃ  pāsādikaṃ  lohitakaṃ  disvāna  bhikkhū  āmantesi  kiṃ  etaṃ
bhikkhave  abhirūpaṃ  dassanīyaṃ  pāsādikaṃ  lohitakaṃ  seyyathāpi  indagopakoti.
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {79.2}  Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tassa moghapurisassa
ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ  hi  nāma
so   bhikkhave   moghapuriso   sāmaṃ   cikkhallaṃ   madditvā  sabbamattikāmayaṃ
kuṭikaṃ   karissati   na   hi   nāma   bhikkhave  tassa  moghapurisassa  pāṇesu
anuddayā     anukampā    avihesā    bhavissati    gacchathetaṃ    bhikkhave
@Footnote: 1 Yu. Ma. lohitikā.
Kuṭikaṃ  bhindatha  mā  pacchimā  janatā  pāṇesu  pātabyataṃ  1-  āpajji  na
ca   bhikkhave   sabbamattikāmayā  kuṭikā  kātabbā  yo  kareyya  āpatti
dukkaṭassāti  .  evaṃ  bhanteti  kho  te  bhikkhū bhagavato paṭissuṇitvā yena
sā   kuṭikā   tenupasaṅkamiṃsu  upasaṅkamitvā  taṃ  kuṭikaṃ  bhindiṃsu  .  athakho
āyasmā  dhaniyo  kumbhakāraputto  te  bhikkhū  etadavoca  kissa me tumhe
āvuso  kuṭikaṃ  bhindathāti  .  bhagavā  āvuso  bhedāpetīti. Bhindathāvuso
sace dhammasāmī bhedāpetīti.



             The Pali Tipitaka in Roman Character Volume 1 page 76-78. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=79&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=79&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=79&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=79&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=79              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7185              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :