ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [590]  Bhikkhu  thullaccayaṃ  ajjhāpajjanto  diṭṭho  hoti  thullaccaye
thullaccayadiṭṭhi   hoti   .pe.   thullaccaye   pācittiyadiṭṭhi  hoti  .pe.
Thullaccaye    pāṭidesanīyadiṭṭhi   hoti   .pe.   thullaccaye   dukkaṭadiṭṭhi
hoti   .pe.   thullaccaye   dubbhāsitadiṭṭhi   hoti   .pe.   thullaccaye
saṅghādisesadiṭṭhi   hoti   tañce   pārājikena   codāpeti   assamaṇosi
.pe.    saṅghakammaṃ    vāti   evaṃpi   āpattaññabhāgiyaṃ   hoti   leso
ca upādinno āpatti vācāya vācāya saṅghādisesassa.
     {590.1}   Bhikkhu  pācittiyaṃ  ajjhāpajjanto  diṭṭho  hoti  .pe.
Bhikkhu   pāṭidesanīyaṃ   ajjhāpajjanto  diṭṭho  hoti  .pe.  bhikkhu  dukkaṭaṃ
ajjhāpajjanto  diṭṭho  hoti  .pe.  dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti
dubbhāsite   dubbhāsitadiṭṭhi   hoti   .pe.   dubbhāsite  saṅghādisesadiṭṭhi
hoti   .pe.   dubbhāsite   thullaccayadiṭṭhi   hoti   .pe.   dubbhāsite
pācittiyadiṭṭhi   hoti   .pe.  dubbhāsite  pāṭidesanīyadiṭṭhi  hoti  .pe.
Dubbhāsite    dukkaṭadiṭṭhi    hoti    tañce    pārājikena   codāpeti
Assamaṇosi    asakyaputtiyosi    natthi    tayā   saddhiṃ   uposatho   vā
pavāraṇā    vā    saṅghakammaṃ   vāti   evaṃpi   āpattaññabhāgiyaṃ   hoti
leso ca upādinno āpatti vācāya vācāya saṅghādisesassa.
     [591]   Anāpatti   tathāsaññī   codeti   vā   codāpeti  vā
ummattakassa ādikammikassāti.
                             Navamasaṅghādisesaṃ niṭṭhitaṃ.
                                    ----------------
                                  Dasamasaṅghādisesaṃ
     [592]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  athakho  devadatto  yena  kokāliko  kaṭamorakatissako
khaṇḍadeviyā     putto     samuddadatto    tenupasaṅkami    upasaṅkamitvā
kokālikaṃ   kaṭamorakatissakaṃ   khaṇḍadeviyā   puttaṃ   samuddadattaṃ  etadavoca
etha  mayaṃ  āvuso  samaṇassa  gotamassa  saṅghabhedaṃ karissāma cakkabhedanti.
Evaṃ    vutte    kokāliko    devadattaṃ    etadavoca   samaṇo   kho
āvuso   gotamo   mahiddhiko  mahānubhāvo  kathaṃ  mayaṃ  samaṇassa  gotamassa
saṅghabhedaṃ   karissāma  cakkabhedanti  .  etha  mayaṃ  āvuso  samaṇaṃ  gotamaṃ
upasaṅkamitvā   pañca  vatthūni  yācissāma  bhagavā  bhante  anekapariyāyena
appicchassa   santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa  appaccayassa
viriyārambhassa   vaṇṇavādī   imāni  bhante  pañca  vatthūni  anekapariyāyena
appicchatāya  santuṭṭhatāya  1-  sallekhāya  dhūtāya  2-  pāsādikāya  3-
viriyārambhāya   saṃvattanti  sādhu  bhante  bhikkhū  yāvajīvaṃ  āraññakā  assu
yo   gāmantaṃ   osareyya   vajjaṃ   naṃ   phuseyya  yāvajīvaṃ  piṇḍapātikā
assu   yo   nimantanaṃ  sādiyeyya  vajjaṃ  naṃ  phuseyya  yāvajīvaṃ  paṃsukūlikā
assu    yo   gahapaticīvaraṃ   sādiyeyya   vajjaṃ   naṃ   phuseyya   yāvajīvaṃ
rukkhamūlikā   assu   yo  channaṃ  upagaccheyya  vajjaṃ  naṃ  phuseyya  yāvajīvaṃ
@Footnote: 1 Yu. Ma. santuṭṭhiyā. 2 Yu. Ma. dhuttāya. 3 Yu. Ma. pāsādikatāya.
Macchamaṃsaṃ   na   khādeyyuṃ   yo  macchamaṃsaṃ  khādeyya  vajjaṃ  naṃ  phuseyyāti
imāni   samaṇo   gotamo   nānujānissati   te   mayaṃ   imehi   pañcahi
vatthūhi   janaṃ   saññāpessāmāti   .   sakkā   kho   āvuso   imehi
pañcahi   vatthūhi  samaṇassa  gotamassa  saṅghabhedaṃ  1-  kātuṃ  cakkabhedaṃ  2-
lūkhappasannā hi āvuso manussāti.
     [593]   Athakho   devadatto  sapariso  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinno  kho  devadatto  bhagavantaṃ etadavoca bhagavā bhante anekapariyāyena
appicchassa   santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa  appaccayassa
viriyārambhassa   vaṇṇavādī   imāni  bhante  pañca  vatthūni  anekapariyāyena
appicchatāya     santuṭṭhatāya     sallekhāya     dhūtāya     pāsādikāya
appaccayāya     viriyārambhāya     saṃvattanti    sādhu    bhante    bhikkhū
yāvajīvaṃ   āraññakā  assu  yo  gāmantaṃ  osareyya  vajjaṃ  naṃ  phuseyya
yāvajīvaṃ   piṇḍapātikā   assu   yo   nimantanaṃ   sādiyeyya   vajjaṃ   naṃ
phuseyya   yāvajīvaṃ   paṃsukūlikā   assu  yo  gahapaticīvaraṃ  sādiyeyya  vajjaṃ
naṃ   phuseyya   yāvajīvaṃ  rukkhamūlikā  assu  yo  channaṃ  upagaccheyya  vajjaṃ
naṃ   phuseyya   yāvajīvaṃ   macchamaṃsaṃ  na  khādeyyuṃ  yo  macchamaṃsaṃ  khādeyya
vajjaṃ   naṃ   phuseyyāti   .   alaṃ   devadatta   yo  icchati  āraññako
hotu   yo   icchati   gāmante  viharatu  yo  icchati  piṇḍapātiko  hotu
@Footnote: 1 Yu. Ma. saṅghabhedo. 2 Yu. Ma. cakkabhedo.
Yo   icchati   nimantanaṃ   sādiyatu   yo   icchati   paṃsukūliko  hotu  yo
icchati    gahapaticīvaraṃ    sādiyatu    aṭṭhamāse   kho   mayā   devadatta
rukkhamūlasenāsanaṃ     anuññātaṃ     tikoṭiparisuddhaṃ     macchamaṃsaṃ     adiṭṭhaṃ
assutaṃ aparisaṅkitanti.
     [594]   Athakho   devadatto   na   bhagavā  imāni  pañca  vatthūni
anujānātīti    haṭṭho    udaggo    sapariso    uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  .  athakho devadatto sapariso 1-
rājagahaṃ   pavisitvā   pañcahi   vatthūhi   janaṃ   saññāpesi   mayaṃ  āvuso
samaṇaṃ   gotamaṃ   upasaṅkamitvā   pañca   vatthūni  yācimhā  bhagavā  bhante
anekapariyāyena   appicchassa  santuṭṭhassa  sallekhassa  dhūtassa  pāsādikassa
appaccayassa     viriyārambhassa    vaṇṇavādī    imāni    bhante    pañca
vatthūni   anekapariyāyena   appicchatāya   santuṭṭhatāya  sallekhāya  dhūtāya
pāsādikāya    appaccayāya    viriyārambhāya   saṃvattanti   sādhu   bhante
bhikkhū   yāvajīvaṃ   āraññakā   assu  yo  gāmantaṃ  osareyya  vajjaṃ  naṃ
phuseyya    yāvajīvaṃ    piṇḍapātikā   assu   yo   nimantanaṃ   sādiyeyya
vajjaṃ    naṃ    phuseyya   yāvajīvaṃ   paṃsukūlikā   assu   yo   gahapaticīvaraṃ
sādiyeyya   vajjaṃ   naṃ   phuseyya  yāvajīvaṃ  rukkhamūlikā  assu  yo  channaṃ
upagaccheyya   vajjaṃ   naṃ   phuseyya  yāvajīvaṃ  macchamaṃsaṃ  na  khādeyyuṃ  yo
macchamaṃsaṃ   khādeyya   vajjaṃ   naṃ   phuseyyāti   imāni   samaṇo  gotamo
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Nānujānāti te mayaṃ imehi pañcahi vatthūhi samādāya vattāmāti.
     [595]  Tattha  ye  te  manussā  assaddhā  appasannā dubbuddhino
te   evamāhaṃsu   ime  kho  samaṇā  sakyaputtiyā  dhūtā  sallekhavuttino
samaṇo   pana   gotamo   bāhulliko  bāhullāya  cetetīti  .  ye  pana
te   manussā   saddhā   pasannā   paṇḍitā  buddhimanto  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  devadatto  bhagavato  saṅghabhedāya
parakkamissati   cakkabhedāyāti   .   assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  devadatto
saṅghabhedāya parakkamissati cakkabhedāyāti.
     {595.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
devadattaṃ   paṭipucchi   saccaṃ   kira  tvaṃ  devadatta  saṅghabhedāya  parakkamasi
cakkabhedāyāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa  .pe.  kathaṃ  hi  nāma  tvaṃ  moghapurisa  saṅghabhedāya parakkamissasi
cakkabhedāya   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {595.2}    yo    pana   bhikkhu   samaggassa   saṅghassa   bhedāya
parakkameyya    bhedanasaṃvattanikaṃ    vā    adhikaraṇaṃ    samādāya   paggayha
tiṭṭheyya   so   bhikkhu   bhikkhūhi   evamassa   vacanīyo   mā   āyasmā
samaggassa      saṅghassa      bhedāya      parakkami      bhedanasaṃvattanikaṃ
Vā   adhikaraṇaṃ   samādāya   paggayha   aṭṭhāsi   sametāyasmā   saṅghena
samaggo   hi   saṅgho   sammodamāno   avivadamāno   ekuddeso  phāsu
viharatīti  .  evañca  so  bhikkhu  bhikkhūhi  vuccamāno  tatheva  paggaṇheyya
so   bhikkhu   bhikkhūhi   yāvatatiyaṃ  samanubhāsitabbo  tassa  paṭinissaggāya .
Yāvatatiyañce    samanubhāsiyamāno   taṃ   paṭinissajjeyya   iccetaṃ   kusalaṃ
no ce paṭinissajjeyya saṅghādisesoti.
     [596]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .  samaggo  nāma  saṅgho  samānasaṃvāsako
samānasīmāya  ṭhito  .  bhedāya  parakkameyyāti  kathaṃ  ime  nānā  assu
vinā  assu  vaggā  assūti  pakkhaṃ  pariyesati  gaṇaṃ bandhati. Bhedanasaṃvattanikaṃ
vā   adhikaraṇanti   aṭṭhārasabhedakaravatthūni   .   samādāyāti  ādāya .
Paggayhāti dīpeyya. Tiṭṭheyyāti nappaṭinissajjeyya.
     [597]   So   bhikkhūti  yo  so  saṅghabhedako  bhikkhu  .  bhikkhūhīti
aññehi   bhikkhūhi   .   ye  passanti  ye  suṇanti  tehi  vattabbo  mā
āyasmā   samaggassa   saṅghassa   bhedāya   parakkami  bhedanasaṃvattanikaṃ  vā
adhikaraṇaṃ   samādāya   paggayha   aṭṭhāsi  sametāyasmā  saṅghena  samaggo
hi   saṅgho   sammodamāno  avivadamāno  ekuddeso  phāsu  viharatīti .
Dutiyampi   vattabbo   tatiyampi  vattabbo  .  sace  paṭinissajjati  iccetaṃ
kusalaṃ   no   ce   paṭinissajjati   āpatti   dukkaṭassa   .   sutvā  na
Vadanti   āpatti   dukkaṭassa   .   so   bhikkhu  saṅghamajjhaṃpi  ākaḍḍhitvā
vattabbo   mā   āyasmā  samaggassa  saṅghassa  bhedāya  parakkami  bhedana
saṃvattanikaṃ   vā   adhikaraṇaṃ   samādāya   paggayha   aṭṭhāsi  sametāyasmā
saṅghena  samaggo  hi  saṅgho  sammodamāno  avivadamāno ekuddeso phāsu
viharatīti  .  dutiyampi  vattabbo  tatiyampi  vattabbo  .  sace paṭinissajjati
iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa.
     [598]   So   bhikkhu   samanubhāsitabbo  .  evañca  pana  bhikkhave
samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {598.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
samaggassa  saṅghassa  bhedāya  parakkamati  .  so  taṃ vatthuṃ nappaṭinissajjati.
Yadi    saṅghassa   pattakallaṃ   saṅgho   itthannāmaṃ   bhikkhuṃ   samanubhāseyya
tassa vatthussa paṭinissaggāya. Esā ñatti.
     {598.2}  Suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa
saṅghassa  bhedāya  parakkamati  .  so  taṃ  vatthuṃ  nappaṭinissajjati . Saṅgho
itthannāmaṃ    bhikkhuṃ    samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno   samanubhāsanā   tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {598.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu  samaggassa  saṅghassa
bhedāya   parakkamati   .   so   taṃ   vatthuṃ   nappaṭinissajjati  .  saṅgho
itthannāmaṃ    bhikkhuṃ    samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno   samanubhāsanā   tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {598.4}  Samanubhaṭṭho  saṅghena  itthannāmo  bhikkhu  tassa  vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [599]    Ñattiyā    dukkaṭaṃ    dvīhi   kammavācāhi   thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa
ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi   thullaccayā   paṭippassambhanti .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 396-404. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=590&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=590&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=588&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=588&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=588              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :