ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [421]  Kathaṃ vañjhā labhe puttaṃ     piyā ca subhagā siyaṃ
                  kiṃ dajjaṃ kenupaṭṭheyyaṃ      kathaṃ gaccheyya suggatinti.
     [422]  Tena  kho  pana  samayena  aññatarā  vañjhā  itthī  kulūpakaṃ
bhikkhuṃ  etadavoca  kathāhaṃ  bhante  vijāyeyyanti  .  tenahi bhagini aggadānaṃ
dehīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti  .  tassa  kukkuccaṃ
ahosi   .pe.   bhagavato   etamatthaṃ   ārocesi   .   āpattiṃ   tvaṃ
bhikkhu āpanno saṅghādisesanti.
     {422.1}  Tena  kho  pana  samayena  aññatarā vijāyinī itthī kulūpakaṃ
bhikkhuṃ   etadavoca  kathāhaṃ  bhante  puttaṃ  na  1-  labheyyanti  .  tenahi
bhagini  aggadānaṃ  dehīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti.
Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     {422.2}  Tena  kho  pana  samayena  aññatarā  itthī  kulūpakaṃ bhikkhuṃ
etadavoca   kathāhaṃ   bhante  sāmikassa  piyā  assanti  .  tenahi  bhagini
aggadānaṃ  dehīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti . Tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     {422.3}   Tena   kho   pana   samayena  aññatarā  itthī  kulūpakaṃ
bhikkhuṃ     etadavoca     kathāhaṃ     bhante    subhagā    assanti   .
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Tenahi  bhagini  aggadānaṃ  dehīti. Kiṃ bhante aggadānanti. Methunadhammanti.
Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     {422.4} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca
kyāhaṃ bhante ayyassa dajjāmīti. Aggadānaṃ bhaginīti. Kiṃ bhante aggadānanti.
Methunadhammanti  .  tassa  kukkuccaṃ  ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesanti.
     {422.5} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca
kenāhaṃ  bhante  ayyaṃ  upaṭṭhāmīti  1- . Aggadānena bhaginīti. Kiṃ bhante
aggadānanti  .  methunadhammanti  .  tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ
bhikkhu āpanno saṅghādisesanti.
     {422.6} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca
kathāhaṃ  bhante  sugatiṃ  gaccheyyanti  .  tenahi  bhagini  aggadānaṃ  dehīti.
Kiṃ  bhante  aggadānanti  .  methunadhammanti  .  tassa  kukkuccaṃ ahosi kacci
nu   kho   ahaṃ  saṅghādisesaṃ  āpattiṃ  āpannoti  .  bhagavato  etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
                            Catutthasaṅghādisesaṃ niṭṭhitaṃ.
                                       -----------
@Footnote: 1 Yu. Ma. upaṭṭhemīti.
                                Pañcamasaṅghādisesaṃ
     [423]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   sāvatthiyaṃ   kulūpako   hoti   bahukāni  kulāni  upasaṅkamati  yattha
passati   kumārakaṃ   vā   apajāpatikaṃ   kumārikaṃ   vā  apatikaṃ  kumārakassa
mātāpitūnaṃ    santike    kumārikāya    vaṇṇaṃ   bhaṇati   amukassa   kulassa
kumārikā   abhirūpā   dassanīyā   pāsādikā  paṇḍitā  byattā  medhāvinī
dakkhā analasā channā sā kumārikā imassa kumārakassāti.
     {423.1} Te evaṃ vadenti 1- ete kho bhante amhe na jānanti ke vā
ime  kassa  vāti  sace  bhante  ayyo  dāpeyya  āneyyāma  2- mayaṃ
taṃ   kumārikaṃ   imassa  kumārakassāti  .  kumārikāya  mātāpitūnaṃ  santike
kumārakassa    vaṇṇaṃ    bhaṇati    amukassa    kulassa   kumārako   abhirūpo
dassanīyo   pāsādiko   paṇḍito   byatto   medhāvī   dakkho   analaso
channo  so  kumārako  imissā  kumārikāyāti  3-  .  te evaṃ vadenti
ete  kho  bhante  amhe  na  jānanti  ke  vā  ime kassa vāti kasmiṃ
viya  kumārikāya  vatthuṃ  sace  bhante  ayyo  yācāpeyya dajjeyyāma mayaṃ
imaṃ  kumārikaṃ  tassa  kumārakassāti  .  eteneva  upāyena  āvāhānipi
@Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. ānema. 3 Yu. Ma. channāyaṃ
@kumārikā tassa kumārakassāti.
Kārāpeti vivāhānipi kārāpeti vāreyyānipi vattāpeti.
     [424]   Tena   kho   pana   samayena  aññatarissā  purāṇagaṇakiyā
dhītā   abhirūpā   hoti   dassanīyā   pāsādikā   .   tīrogāmakā   ca
ājīvakasāvakā    āgantvā   taṃ   gaṇakiṃ   etadavocuṃ   dehayye   imaṃ
kumārikaṃ   amhākaṃ   kumārakassāti   .   sā   evamāha   ahaṃ  khvayyā
tumhe  na  jānāmi  ke  vā  ime  kassa  vāti  ayañca  me ekadhītikā
tīrogāmo  ca  gantabbo  nāhaṃ  dassāmīti  .  manussā te ājīvakasāvake
etadavocuṃ   kissa   tumhe   ayyā   āgatatthāti  .  idha  mayaṃ  ayyā
amukaṃ   nāma  gaṇakiṃ  dhītaraṃ  yācimhā  amhākaṃ  kumārakassa  sā  evamāha
ahaṃ   khvayyā  tumhe  na  jānāmi  ke  vā  ime  kassa  vāti  ayañca
me   ekadhītikā   tīrogāmo   ca  gantabbo  nāhaṃ  dassāmīti  .  kissa
tumhe    ayyā   taṃ   gaṇakiṃ   dhītaraṃ   yācittha   nanu   ayyo   udāyi
vattabbo ayyo udāyi dāpessatīti.
     {424.1} Athakho te ājīvakasāvakā yenāyasmā udāyi tenupasaṅkamiṃsu
upasaṅkamitvā  āyasmantaṃ  udāyiṃ  etadavocuṃ  idha  mayaṃ  bhante amukaṃ nāma
gaṇakiṃ  dhītaraṃ  yācimhā  amhākaṃ  kumārakassa  sā  evamāha  ahaṃ  khvayyā
tumhe  na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo
ca  gantabbo  nāhaṃ  dassāmīti  sādhu  bhante  ayyo taṃ gaṇakiṃ dhītaraṃ dāpetu
amhākaṃ   kumārakassāti   .  athakho  āyasmā  udāyi  yena  sā  gaṇakī
tenupasaṅkami   upasaṅkamitvā   taṃ   gaṇakiṃ  etadavoca  kissa  imesaṃ  dhītaraṃ
Na  desīti  .  ahaṃ  khvayya  ime  na  jānāmi  ke  vā ime kassa vāti
ayañca   me   ekadhītikā  tīrogāmo  ca  gantabbo  nāhaṃ  dassāmīti .
Dehi   imesaṃ   ahaṃ  ime  jānāmīti  .  sace  bhante  ayyo  jānāti
dassāmīti  .  athakho  sā  gaṇakiṃ  tesaṃ  ājīvakasāvakānaṃ  dhītaraṃ  adāsi.
Athakho  te  ājīvakasāvakā  taṃ  kumārikaṃ  netvā  māsaṃyeva suṇisābhogena
bhuñjiṃsu tato aparena dāsībhogena bhuñjanti.
     [425]   Athakho   sā  kumārikā  mātuyā  santike  dūtaṃ  pāhesi
ahaṃ   hi  duggatā  dukkhitā  na  sukhaṃ  labhāmi  māsaṃyeva  maṃ  suṇisābhogena
bhuñjiṃsu   tato   aparena   dāsībhogena   bhuñjanti  āgacchatu  me  mātā
maṃ   1-   nessatūti   .  athakho  sā  gaṇakī  yena  te  ājīvakasāvakā
tenupasaṅkami   upasaṅkamitvā  te  ājīvakasāvake  etadavoca  mā  ayyā
imaṃ    kumārikaṃ   dāsībhogena   bhuñjittha   suṇisābhogena   imaṃ   kumārikaṃ
bhuñjathāti   .   te  evamāhaṃsu  natthamhākaṃ  tayā  saddhiṃ  āhārūpahāro
samaṇena    saddhiṃ   amhākaṃ   āhārūpahāro   gaccha   tvaṃ   na   mayantaṃ
jānāmāti   .   athakho   sā  gaṇakī  tehi  ājīvakasāvakehi  apasāditā
punadeva   sāvatthiṃ  paccāgañchi  .  dutiyampi  kho  sā  kumārikā  mātuyā
santike   dūtaṃ   pāhesi   ahaṃ   hi   duggatā  dukkhitā  na  sukhaṃ  labhāmi
māsaṃyeva    maṃ   suṇisābhogena   bhuñjiṃsu   tato   aparena   dāsībhogena
bhuñjanti   āgacchatu   me   mātā  maṃ  nessatūti  .  athakho  sā  gaṇakī
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Yenāyasmā   udāyi   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ
etadavoca   sā   kira   bhante   kumārikā   duggatā  dukkhitā  na  sukhaṃ
labhati   māsaṃyeva   naṃ  suṇisābhogena  bhuñjiṃsu  tato  aparena  dāsībhogena
bhuñjanti   vadeyyātha   bhante   mā   ayyā  imaṃ  kumārikaṃ  dāsībhogena
bhuñjittha suṇisābhogena imaṃ kumārikaṃ bhuñjathāti.
     {425.1} Athakho āyasmā udāyi yena te ājīvakasāvakā tenupasaṅkami
upasaṅkamitvā  te  ājīvakasāvake  etadavoca  mā  ayyā  imaṃ  kumārikaṃ
dāsībhogena   bhuñjittha   suṇisābhogena   imaṃ  kumārikaṃ  bhuñjathāti  .  te
evamāhaṃsu   natthamhākaṃ   tayā   saddhiṃ   āhārūpahāro   gaṇakiyā  saddhiṃ
amhākaṃ    āhārūpahāro    samaṇena    bhavitabbaṃ   abyāvaṭena   samaṇo
assa sussamaṇo gaccha tvaṃ na mayantaṃ jānāmāti.
     {425.2}  Athakho  āyasmā udāyi tehi ājīvakasāvakehi apasādito
punadeva  sāvatthiṃ  paccāgañchi . Tatiyampi kho sā kumārikā mātuyā santike
dūtaṃ  pāhesi ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi māsaṃyeva maṃ suṇisābhogena
bhuñjiṃsu   tato  aparena  dāsībhogena  bhuñjanti  āgacchatu  me  mātā  maṃ
nessatūti  .  dutiyampi  kho  sā  gaṇakī  yenāyasmā  udāyi  tenupasaṅkami
upasaṅkamitvā  āyasmantaṃ  udāyiṃ  etadavoca  sā  kira  bhante  kumārikā
duggatā    dukkhitā    na   sukhaṃ   labhati   māsaṃyeva   naṃ   suṇisābhogena
bhuñjiṃsu     tato     aparena     dāsībhogena    bhuñjanti    vadeyyātha
bhante   mā   ayyā  imaṃ  kumārikaṃ  dāsībhogena  bhuñjittha  suṇisābhogena
Imaṃ   kumārikaṃ   bhuñjathāti   .   paṭhamaṃ   cāhaṃ   tehi   ājīvakasāvakehi
apasādito gaccha tvaṃ nāhaṃ gamissāmīti.
     [426]   Athakho   sā   gaṇakī   ujjhāyati  khīyati  vipāceti  evaṃ
duggato   hotu   ayyo   udāyi   evaṃ  dukkhito  hotu  ayyo  udāyi
evaṃ   mā   sukhaṃ   labhatu  ayyo  udāyi  yathā  me  kumārikā  duggatā
dukkhitā   na   sukhaṃ   labhati   pāpikāya   sassuyā   pāpakena   sassurena
pāpakena   sāmikenāti   .   sāpi   kho   kumārikā   ujjhāyati  khīyati
vipāceti   evaṃ   duggato   hotu  ayyo  udāyi  evaṃ  dukkhito  hotu
ayyo   udāyi   evaṃ  mā  sukhaṃ  labhatu  ayyo  udāyi  yathāhaṃ  duggatā
dukkhitā   na   sukhaṃ   labhāmi   pāpikāya   sassuyā   pāpakena  sassurena
pāpakena sāmikenāti.
     {426.1}  Aññāpi  itthiyo  asantuṭṭhā  sassūhi  vā sassurehi vā
sāmikehi vā tā evaṃ oyācanti evaṃ duggato hotu ayyo udāyi evaṃ dukkhito
hotu  ayyo  udāyi  evaṃ  mā  sukhaṃ labhatu ayyo udāyi yathā mayaṃ duggatā
dukkhitā  na  sukhaṃ  labhāma  pāpikāhi  sassūhi  pāpakehi  sassurehi pāpakehi
sāmikehīti  .  yā  pana  tā  itthiyo  santuṭṭhā sassūhi vā sassurehi vā
sāmikehi  vā  tā  evaṃ  āyācanti  evaṃ  sukhito  hotu  ayyo udāyi
evaṃ  sajjito  hotu  ayyo  udāyi  evaṃ  sukhamedhatu  ayyo udāyi yathā
mayaṃ   sukhitā  sajjitā  sukhamedhāma  bhaddakāhi  sassūhi  bhaddakehi  sassurehi
bhaddakehi sāmikehīti.
     [427]   Assosuṃ   kho   bhikkhū   ekaccānaṃ  itthīnaṃ  oyācantīnaṃ
ekaccānaṃ  itthīnaṃ  āyācantīnaṃ  .  ye  te  bhikkhū  appicchā  santuṭṭhā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
udāyi   sañcarittaṃ   samāpajjissatīti   .   athakho   te   bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe    bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   udāyiṃ   paṭipucchi
saccaṃ   kira   tvaṃ  udāyi  sañcarittaṃ  samāpajjasīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   ananucchavikaṃ   moghapurisa   ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ    kathaṃ   hi   nāma   tvaṃ   moghapurisa
sañcarittaṃ   samāpajjissasi   netaṃ   moghapurisa  appasannānaṃ  vā  pasādāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {427.1}  yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ
purisassa vā itthīmatiṃ jāyattane vā jārattane vā saṅghādisesoti.
     {427.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [428] Tena kho pana samayena sambahulā dhuttā uyyāne paricārentā
aññatarissā   vesiyā   santike   dūtaṃ   pāhesuṃ   āgacchatu   uyyāne
paricāressāmāti  .  sā  evamāha  ahaṃ  khvayyā  tumhe na jānāmi ke
vā    ime    kassa    vāti    ahañcamhi    bahubhaṇḍā   bahuparikkhārā
bahinagarañca    gantabbaṃ    nāhaṃ   gamissāmīti   .   athakho   so   dūto
tesaṃ   dhuttānaṃ   etamatthaṃ   ārocesi   .   evaṃ   vutte  aññataro
Puriso  te  dhutte  etadavoca  kissa  tumhe  ayyā  taṃ  vesiṃ  yācittha
nanu   ayyo  udāyi  vattabbo  ayyo  udāyi  uyyojessatīti  .  evaṃ
vutte   aññataro   upāsako   taṃ  purisaṃ  etadavoca  mā  ayyo  evaṃ
avaca   na   kappati   samaṇānaṃ   sakyaputtiyānaṃ   evarūpaṃ   kātuṃ  nāyyo
udāyi   evarūpaṃ   karissatīti   .   evaṃ  vutte  karissati  na  karissatīti
abbhutaṃ  akaṃsu  .  athakho  te  dhuttā  yenāyasmā  udāyi  tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmantaṃ    udāyiṃ   etadavocuṃ   idha   mayaṃ   bhante
uyyāne  paricārentā  amukāya  nāma  vesiyā  santike  dūtaṃ  pahiṇimhā
āgacchatu   uyyāne   paricāressāmāti   sā   evamāha  ahaṃ  khvayyā
tumhe   na   jānāmi  ke  vā  ime  kassa  vāti  ahañcamhi  bahubhaṇḍā
bahuparikkhārā     bahinagarañca    gantabbaṃ    nāhaṃ    gamissāmīti    sādhu
bhante ayyo taṃ vesiṃ uyyojetūti.
     {428.1}  Athakho  āyasmā  udāyi  yena  sā  vesī tenupasaṅkami
upasaṅkamitvā  taṃ  vesiṃ  etadavoca  kissa  imesaṃ na gacchasīti. Ahaṃ khvayya
ime  na  jānāmi ke vā ime kassa vāti ahañcamhi bahubhaṇḍā bahuparikkhārā
bahinagarañca  gantabbaṃ  nāhaṃ  gamissāmīti. Gaccha imesaṃ ahaṃ ime jānāmīti.
Sace   bhante   ayyo  jānāti  gamissāmīti  .  athakho  te  dhuttā  taṃ
vesiṃ   ādāya   uyyānaṃ   agamaṃsu  .  athakho  so  upāsako  ujjhāyati
khīyati   vipāceti   kathaṃ   hi   nāma   ayyo   udāyi  taṃkhaṇikaṃ  sañcarittaṃ
samāpajjissatīti   .  assosuṃ  kho  bhikkhū  tassa  upāsakassa  ujjhāyantassa
Khīyantassa   vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā   udāyi
taṃkhaṇikaṃ   sañcarittaṃ   samāpajjissatīti   .   athakho   te   bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe    bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   udāyiṃ   paṭipucchi
saccaṃ   kira   tvaṃ  udāyi  taṃkhaṇikaṃ  sañcarittaṃ  samāpajjasīti  1-  .  saccaṃ
bhagavāti   .   vigarahi   buddho  bhagavā  ananucchavikaṃ  moghapurisa  ananulomikaṃ
.pe.   kathaṃ   hi  nāma  tvaṃ  moghapurisa  taṃkhaṇikaṃ  sañcarittaṃ  samāpajjissasi
netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {428.2}  yo  pana  bhikkhu  sañcarittaṃ  samāpajjeyya  itthiyā  vā
purisamatiṃ  purisassa  vā  itthīmatiṃ  jāyattane  vā  jārattane vā antamaso
taṃkhaṇikāyapi saṅghādisesoti.
     [429]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   sañcarittaṃ   samāpajjeyyāti
itthiyā   vā   pahito   purisassa  santike  gacchati  purisena  vā  pahito
itthiyā   santike   gacchati   .   itthiyā   vā   purisamatinti   purisassa
matiṃ   itthiyā   vā   āroceti  .  purisassa  vā  itthīmatinti  itthiyā
matiṃ  purisassa  vā  āroceti  .  jāyattane  vāti  jāyā  bhavissasi .
Jārattane   vāti   jārī  bhavissasi  .  antamaso  taṃkhaṇikāyapīti  muhuttikā
@Footnote: 1 Yu. Ma. samāpajjīti.
Bhavissasi. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [430]   Dasa   itthiyo  māturakkhitā  piturakkhitā  mātāpiturakkhitā
bhāturakkhitā    bhaginīrakkhitā    ñātirakkhitā   gottarakkhitā   dhammarakkhitā
sārakkhā saparidaṇḍā.
     [431]  Dasa  bhariyāyo  dhanakkītā  chandavāsinī  bhogavāsinī paṭavāsinī
odapattakinī   obhatacumbaṭā   dāsī  ca  bhariyā  ca  kammakārī  ca  bhariyā
ca dhajāhaṭā muhuttikā.



             The Pali Tipitaka in Roman Character Volume 1 page 293-303. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=421&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=421&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=419&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=419&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=419              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :