ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [255]   Tīhākārehi   paṭhamañca   jhānaṃ  dutiyañca  jhānaṃ  samāpajjiṃ
samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa  dutiyassa  ca  jhānassa
lābhimhi   vasimhi   paṭhamañca   jhānaṃ   dutiyañca   jhānaṃ   sacchikataṃ   mayāti
sampajānamusā   bhaṇantassa   āpatti   pārājikassa   .pe.   tīhākārehi
paṭhamañca   jhānaṃ   tatiyañca   jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno
paṭhamassa   ca   jhānassa   tatiyassa  ca  jhānassa  lābhimhi  vasimhi  paṭhamañca
jhānaṃ    tatiyañca    jhānaṃ   sacchikataṃ   mayāti   sampajānamusā   bhaṇantassa
āpatti   pārājikassa   .pe.   tīhākārehi   paṭhamañca  jhānaṃ  catutthañca
jhānaṃ    samāpajjiṃ    samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa
catutthassa   ca   jhānassa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  catutthañca
jhānaṃ   sacchikataṃ   mayāti   sampajānamusā  bhaṇantassa  āpatti  pārājikassa
.pe.
     [256]    Tīhākārehi    paṭhamañca    jhānaṃ   suññatañca   vimokkhaṃ
paṭhamañca    jhānaṃ   animittañca   vimokkhaṃ   paṭhamañca   jhānaṃ   appaṇihitañca
vimokkhaṃ   samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa
appaṇihitassa    ca    vimokkhassa    lābhimhi    vasimhi   paṭhamañca   jhānaṃ

--------------------------------------------------------------------------------------------- page185.

Appaṇihito ca vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [257] Tīhākārehi paṭhamañca jhānaṃ suññatañca samādhiṃ paṭhamañca jhānaṃ animittañca samādhiṃ paṭhamañca jhānaṃ appaṇihitañca samādhiṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhimhi vasimhi paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [258] Tīhākārehi paṭhamañca jhānaṃ suññatañca samāpattiṃ paṭhamañca jhānaṃ animittañca samāpattiṃ paṭhamañca jhānaṃ appaṇihitañca samāpattiṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhimhi vasimhi paṭhamañca jhānaṃ appaṇihitā ca samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [259] Tīhākārehi paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa tissannañca vijjānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ tisso ca vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [260] Tīhākārehi paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne paṭhamañca jhānaṃ cattāro ca sammappadhāne paṭhamañca jhānaṃ cattāro ca iddhipāde samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca

--------------------------------------------------------------------------------------------- page186.

Jhānassa catunnañca iddhipādānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ cattāro ca iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [261] Tīhākārehi paṭhamañca jhānaṃ pañca ca indriyāni paṭhamañca jhānaṃ pañca ca balāni samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa pañcannañca balānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [262] Tīhākārehi paṭhamañca jhānaṃ satta ca bojjhaṅge samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa sattannañca bojjhaṅgānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ satta ca bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [263] Tīhākārehi paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhimhi vasimhi paṭhamañca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [264] Tīhākārehi paṭhamañca jhānaṃ sotāpattiphalañca paṭhamañca jhānaṃ sakadāgāmiphalañca paṭhamañca jhānaṃ anāgāmiphalañca paṭhamañca

--------------------------------------------------------------------------------------------- page187.

Jhānaṃ arahattaphalañca 1- samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa arahattaphalassa 2- ca lābhimhi vasimhi paṭhamañca jhānaṃ arahattaphalañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [265] Tīhākārehi paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno rāgo ca me catto .pe. paṭhamañca jhānaṃ samāpajjiṃ .pe. doso ca me catto .pe. paṭhamañca jhānaṃ samāpajjiṃ .pe. moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [266] Tīhākārehi paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. Khaṇḍacakkaṃ niṭṭhitaṃ. @Footnote: 1-2 yaṃ idha arahattaphalanti ca arahattaphalassāti ca dissati taṃ @yuropiyamarammapotthakesu arahattanti ca arahattassāti ca dissatīti @sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page188.

[267] Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno dutiyassa ca jhānassa tatiyassa ca jhānassa lābhimhi vasimhi dutiyañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno dutiyassa ca jhānassa catutthassa ca jhānassa lābhimhi vasimhi dutiyañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi dutiyañca jhānaṃ suññatañca vimokkhaṃ dutiyañca jhānaṃ animittañca vimokkhaṃ dutiyañca jhānaṃ appaṇihitañca vimokkhaṃ dutiyañca jhānaṃ suññatañca samādhiṃ dutiyañca jhānaṃ animittañca samādhiṃ dutiyañca jhānaṃ appaṇihitañca samādhiṃ dutiyañca jhānaṃ suññatañca samāpattiṃ dutiyañca jhānaṃ animittañca samāpattiṃ dutiyañca jhānaṃ *- appaṇihitañca samāpattiṃ dutiyañca jhānaṃ tisso ca vijjā dutiyañca jhānaṃ cattāro ca satipaṭṭhāne dutiyañca jhānaṃ cattāro ca sammappadhāne dutiyañca jhānaṃ cattāro ca iddhipāde dutiyañca jhānaṃ pañca ca indriyāni dutiyañca jhānaṃ satta ca bojjhaṅge dutiyañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ dutiyañca jhānaṃ sotāpattiphalañca dutiyañca jhānaṃ sakadāgāmiphalañca dutiyañca jhānaṃ anāgāmiphalañca dutiyañca jhānaṃ arahattaphalañca samāpajjiṃ .pe. dutiyañca jhānaṃ samāpajjiṃ rāgo @Footnote:* mīkār—kṛ´์ khagœ ñānaṃ peḌna jhānaṃ

--------------------------------------------------------------------------------------------- page189.

Ca me catto .pe. doso ca me catto .pe. moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito .pe. dutiyañca jhānaṃ samāpajjiṃ rāgā ca me cittaṃ vinīvaraṇaṃ dutiyañca jhānaṃ samāpajjiṃ dosā ca me cittaṃ vinīvaraṇaṃ dutiyañca jhānaṃ samāpajjiṃ mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi dutiyañca jhānaṃ paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhimhi vasimhi dutiyañca jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. Baddhacakkaṃ niṭṭhitaṃ. Evaṃ ekekaṃ mūlaṃ kātūna baddhacakkaṃ parivattakaṃ kattabbaṃ. Idaṃ saṅkhittaṃ 1-. [268] Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno mohā ca me cittaṃ vinīvaraṇaṃ paṭhamassa ca jhānassa lābhimhi vasimhi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca @Footnote: 1 idaṃ pāṭhadvayaṃ yuropiyapotthakeyeva na dissati.

--------------------------------------------------------------------------------------------- page190.

Jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattaphalañca samāpajjiṃ .pe. rāgo ca me catto .pe. Doso ca me catto .pe. Moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. Ekamūlakaṃ saṅkhittaṃ 1- niṭṭhitaṃ. [269] Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi yathā ekamūlakaṃ vitthāritaṃ evameva vitthāretabbaṃ. Idaṃ sabbamūlakaṃ. [270] Tīhākārehi .pe. sattahākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca @Footnote: 1 Yu. potthake na paññāyati.

--------------------------------------------------------------------------------------------- page191.

Vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattaphalañca samāpajjiṃ samāpajjāmi samāpanno .pe. rāgo ca me catto .pe. Doso ca me catto .pe. moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. Sabbamūlakaṃ niṭṭhitaṃ. Suddhikavārakathā niṭṭhitā 1-. @Footnote: 1 idaṃ pāṭhadvayaṃ sabbapotthakesu na dissati.

--------------------------------------------------------------------------------------------- page192.

[271] Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo dutiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa {271.1} .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo catutthaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa {271.2} .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ suññataṃ samāpattiṃ animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ tisso vijjā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo rāgo me catto .pe. doso me catto .pe. moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti

--------------------------------------------------------------------------------------------- page193.

Sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. {271.3} Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo rāgā me cittaṃ vinīvaraṇaṃ dosā me cittaṃ vinīvaraṇaṃ mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. Vatthunissārakassa nikkhepapadassa khaṇḍacakkaṃ niṭṭhitaṃ 1-. [272] Tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti @Footnote: 1 Yu. vattuvisārakassa ekamūlakassa khaṇḍacakkaṃ. Ma. vatthuvisārakassa @khaṇḍacakkaṃ.

--------------------------------------------------------------------------------------------- page194.

Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa 1- ekamūlakaṃ 2- baddhacakkaṃ 3-. Mūlaṃ 4- saṅkhittaṃ. [273] Tīhākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ. [274] Tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjinti vattukāmo tatiyañca jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjinti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā @Footnote: 1 yamidha vatthunissārakassāti taṃ yuropiyapotthake vattuvisārakassāti @marammapotthake vatthuvisārakassāti rāmaññapotthake vatthunissārakassāti @dissatīti sabbattha ñātabbaṃ. 2 Yu. Ma. Rā.ekamūlakassa. 3-4 Yu. @Ma. baddhacakkamūlaṃ saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page195.

Bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa dumūlakaṃ khaṇḍacakkaṃ. [275] Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjinti vattukāmo catutthaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjinti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjinti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa dumūlakaṃ baddhacakkaṃ. [276] Tīhākārehi dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti vattukāmo rāgā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti

--------------------------------------------------------------------------------------------- page196.

Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa dumūlakaṃ saṅkhittaṃ niṭṭhitaṃ 1-. [277] Timūlakaṃpi catumūlakaṃpi pañcamūlakaṃpi chamūlakaṃpi sattamūlakaṃpi aṭṭhamūlakaṃpi navamūlakaṃpi dasamūlakaṃpi kātabbaṃ yathā nikkhittapadānaṃ ekekamūlakaṃpi kathetabbaṃ . yathā ekamūlakaṃ vitthāritaṃ evameva vitthāretabbaṃ. Idaṃ sabbamūlakaṃ. [278] Tīhākārehi .pe. sattahākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattaphalañca samāpajjiṃ rāgo ca me catto .pe. doso ca me catto .pe. moho ca me @Footnote: 1 Yu. Ma. potthakesu dumūlakaṃ na vibhajitaṃ. ekamūlakato paṭṭhāya @dumūlakampi timūlakampi .pe. dasamūlakampi evameva kātabbaṃ. @idaṃ sabbamūlakanti ettakameva tattha likhitaṃ.

--------------------------------------------------------------------------------------------- page197.

Catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇanti vattukāmo mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-. Vatthunissārakassa cakkapeyyālaṃ niṭṭhitaṃ. Vattukāmavārakathā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 1 page 184-197. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=255&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=255&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=255&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=255&items=24&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=255              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :