ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [230]  Pañcime  bhikkhave  mahācorā  santo  saṃvijjamānā  lokasmiṃ.
Katame   pañca   .   idha  bhikkhave  ekaccassa  mahācorassa  evaṃ  hoti
kudāssu  nāmāhaṃ  satena  vā  sahassena  vā  parivuto gāmanigamarājadhānīsu
āhiṇḍissāmi   hananto   ghātento   chindanto   chedāpento  pacanto
pacāpentoti  .  so  aparena  samayena  satena vā sahassena vā parivuto
gāmanigamarājadhānīsu     āhiṇḍati     hananto    ghātento    chindanto
chedāpento  pacanto  pacāpento  .  evameva kho bhikkhave idhekaccassa
pāpabhikkhuno   evaṃ   hoti   kudāssu   nāmāhaṃ   satena  vā  sahassena
vā   parivuto   gāmanigamarājadhānīsu   cārikaṃ  carissāmi  sakkato  garukato
mānito    pūjito    apacito    gahaṭṭhānañceva    pabbajitānañca   lābhī
@Footnote: 1 Yu. Ma. govikattanena.

--------------------------------------------------------------------------------------------- page170.

Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti . so aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānañca lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārānaṃ . ayaṃ bhikkhave paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ. {230.1} Puna caparaṃ bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano hadati 1- . ayaṃ bhikkhave dutiyo mahācoro santo saṃvijjamāno lokasmiṃ. {230.2} Puna caparaṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti . Ayaṃ bhikkhave tatiyo mahācoro santo saṃvijjamāno lokasmiṃ. {230.3} Puna caparaṃ bhikkhave idhekacco pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni seyyathīdaṃ ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisī bimbohanaṃ lohakumbhī lohabhāṇakaṃ 2- lohavārako lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ vallī veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ tehi gihī saṅgaṇhāti upalāpeti . ayaṃ bhikkhave catuttho mahācoro santo saṃvijjamāno lokasmiṃ. {230.4} Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ @Footnote: 1 Yu. Ma. harati. 2 Yu. Ma. lohabhāṇako.

--------------------------------------------------------------------------------------------- page171.

Ullapati taṃ kissa hetu theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti. Aññathā santamattānaṃ aññathā yo pavedaye nikacca kitavasseva bhuttaṃ theyyena tassa taṃ. Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā pāpā pāpehi kammehi nirayante upapajjare. Seyyo ayoguḷo bhutto tatto aggisikhūpamo yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti.


             The Pali Tipitaka in Roman Character Volume 1 page 169-171. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=230&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=230&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=230&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=230&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=230              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12322              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12322              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :