ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page165.

Catutthapārājikakaṇḍaṃ [227] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu . tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ . athakho tesaṃ bhikkhūnaṃ etadahosi etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti. {227.1} Ekacce evamāhaṃsu handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmāti . ekacce evamāhaṃsu alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena handa mayaṃ āvuso gihīnaṃ dūteyyaṃ harāma evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmāti. Ekacce evamāhaṃsu alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena kiṃ gihīnaṃ dūteyyaṃ haṭena 1- handa @Footnote: 1 haraṇenātipi pāṭho.

--------------------------------------------------------------------------------------------- page166.

Mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma asuko bhikkhu paṭhamassa jhānassa lābhī asuko bhikkhu dutiyassa jhānassa lābhī asuko bhikkhu tatiyassa jhānassa lābhī asuko bhikkhu catutthassa jhānassa lābhī asuko bhikkhu sotāpanno asuko bhikkhu sakadāgāmī asuko bhikkhu anāgāmī asuko bhikkhu arahā asuko bhikkhu tevijjo asuko bhikkhu chaḷabhiññoti evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmāti . Esoyeva kho āvuso seyyo yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsitoti. {227.2} Athakho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu asuko bhikkhu paṭhamassa jhānassa lābhī .pe. asuko bhikkhu catutthassa jhānassa lābhī asuko bhikkhu sotāpanno .pe. asuko bhikkhu chaḷabhiññoti . athakho te manussā lābhā vata no suladdhaṃ vata no yesaṃ no evarūpā bhikkhū vassaṃ upagatā na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā yathayime bhikkhū sīlavanto kalyāṇadhammāti . Te 1- na 2- tādisāni bhojanāni attanā bhuñjanti na mātāpitūnaṃ denti na puttadārassa denti na dāsakammakaraporisassa denti na mittāmaccānaṃ denti na ñātisālohitānaṃ denti yādisāni @Footnote: 1-2 Yu. Ma. potthakesu ayaṃ pāṭho sabbattha vāresu āgato.

--------------------------------------------------------------------------------------------- page167.

Bhikkhūnaṃ denti na tādisāni khādanīyāni attanā khādanti na mātāpitūnaṃ denti .pe. na ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti na 1- tādisāni sāyanīyāni attanā sāyanti na mātāpitūnaṃ denti .pe. na ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti na 2- tādisāni pānāni attanā pivanti na mātāpitūnaṃ denti na puttadārassa denti na dāsakammakaraporisassa denti na mittāmaccānaṃ denti na ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti . athakho te bhikkhū vaṇṇavanto ahesuṃ pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā. {227.3} Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ . athakho te bhikkhū vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkamiṃsu anupubbena cārikaṃ 3- caramānā 4- yena vesālī yena mahāvanaṃ yena kūṭāgārasālā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.


             The Pali Tipitaka in Roman Character Volume 1 page 165-167. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=227&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=227&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=227&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=227&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=227              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12322              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12322              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :