ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page19.

Paṭhamapārājikakaṇḍaṃ [10] Tena kho pana samayena vesāliyā avidūre kalandagāmo 1- hoti. Tattha sudinno nāma kalandaputto 2- seṭṭhiputto hoti. Athakho sudinno kalandaputto sambahulehi sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva karaṇīyena . tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti . addasā kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi yannūnāhaṃpi dhammaṃ suṇeyyanti . athakho sudinno kalandaputto yena sā parisā tenupasaṅkami upasaṅkamitvā ekamantaṃ nisīdi. {10.1} Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . athakho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. @Footnote: 1 Yu. kalandakagāmo nāma. Ma. kalandagāmo nāma. 2 Yu. @kalandakaputto.

--------------------------------------------------------------------------------------------- page20.

{10.2} Athakho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca yathā yathāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhagavāti . anuññātosi pana tvaṃ sudinna mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . na kho ahaṃ bhante anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . na kho sudinna tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentīti . sohaṃ bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyāti 1-. [11] Athakho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo yena mātāpitaro tenupasaṅkami upasaṅkamitvā mātāpitaro etadavoca amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ @Footnote: 1 ito paraṃ katthaci athakho sudinno kalandaputto bhagavato bhāsitaṃ @abhinanditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā @pakkāmīti likhitaṃ.

--------------------------------------------------------------------------------------------- page21.

Ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti . dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca

--------------------------------------------------------------------------------------------- page22.

Amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. {11.1} Athakho sudinno kalandaputto na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti tattheva anantarahitāya bhūmiyā nipajji idheva me maraṇaṃ bhavissati pabbajjā vāti 1-. Athakho sudinno kalandaputto ekaṃpi bhattaṃ na bhuñji dvepi bhattāni na bhuñji tīṇipi bhattāni na bhuñji cattāripi bhattāni na bhuñji pañcapi bhattāni na bhuñji chapi bhattāni na bhuñji sattapi bhattāni na bhuñji. [12] Athakho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako @Footnote: 1 pabbajjāyātipi pāṭho.

--------------------------------------------------------------------------------------------- page23.

Piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya uṭṭhehi tāta sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyāti. {12.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho .pe. tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya uṭṭhehi tāta sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyāti . Tatiyampi kho sudinno kalandaputto tuṇhī ahosi. [13] Athakho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi samma sudinna mātāpitūnaṃ ekaputtako piyo

--------------------------------------------------------------------------------------------- page24.

Manāpo sukhedhito sukhaparihato na tvaṃ samma sudinna kiñci dukkhassa jānāsi maraṇenapi te mātāpitaro akāmakā vinā bhavissanti kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya uṭṭhehi samma sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti. {13.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho .pe. tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi samma sudinna .pe. tatiyampi kho sudinno kalandaputto tuṇhī ahosi . athakho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiṃsu upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṃ amma tāta eso sudinno anantarahitāya bhūmiyā nipanno idheva me maraṇaṃ bhavissati pabbajjā vāti sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya tattheva maraṇaṃ āgamissati sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya pabbajitaṃpi naṃ dakkhissatha sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya kā tassa aññā gati bhavissati idheva paccāgamissati anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti .

--------------------------------------------------------------------------------------------- page25.

Anujānāma tātā sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti.


             The Pali Tipitaka in Roman Character Volume 1 page 19-25. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=10&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=10&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=10&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=10&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :