ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page19.

Paṭhamapārājikakaṇḍaṃ [10] Tena kho pana samayena vesāliyā avidūre kalandagāmo 1- hoti. Tattha sudinno nāma kalandaputto 2- seṭṭhiputto hoti. Athakho sudinno kalandaputto sambahulehi sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva karaṇīyena . tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti . addasā kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi yannūnāhaṃpi dhammaṃ suṇeyyanti . athakho sudinno kalandaputto yena sā parisā tenupasaṅkami upasaṅkamitvā ekamantaṃ nisīdi. {10.1} Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . athakho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. @Footnote: 1 Yu. kalandakagāmo nāma. Ma. kalandagāmo nāma. 2 Yu. @kalandakaputto.

--------------------------------------------------------------------------------------------- page20.

{10.2} Athakho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca yathā yathāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhagavāti . anuññātosi pana tvaṃ sudinna mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . na kho ahaṃ bhante anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . na kho sudinna tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentīti . sohaṃ bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyāti 1-. [11] Athakho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo yena mātāpitaro tenupasaṅkami upasaṅkamitvā mātāpitaro etadavoca amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ @Footnote: 1 ito paraṃ katthaci athakho sudinno kalandaputto bhagavato bhāsitaṃ @abhinanditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā @pakkāmīti likhitaṃ.

--------------------------------------------------------------------------------------------- page21.

Ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti . dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca

--------------------------------------------------------------------------------------------- page22.

Amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. {11.1} Athakho sudinno kalandaputto na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti tattheva anantarahitāya bhūmiyā nipajji idheva me maraṇaṃ bhavissati pabbajjā vāti 1-. Athakho sudinno kalandaputto ekaṃpi bhattaṃ na bhuñji dvepi bhattāni na bhuñji tīṇipi bhattāni na bhuñji cattāripi bhattāni na bhuñji pañcapi bhattāni na bhuñji chapi bhattāni na bhuñji sattapi bhattāni na bhuñji. [12] Athakho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako @Footnote: 1 pabbajjāyātipi pāṭho.

--------------------------------------------------------------------------------------------- page23.

Piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya uṭṭhehi tāta sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyāti. {12.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho .pe. tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya uṭṭhehi tāta sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyāti . Tatiyampi kho sudinno kalandaputto tuṇhī ahosi. [13] Athakho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi samma sudinna mātāpitūnaṃ ekaputtako piyo

--------------------------------------------------------------------------------------------- page24.

Manāpo sukhedhito sukhaparihato na tvaṃ samma sudinna kiñci dukkhassa jānāsi maraṇenapi te mātāpitaro akāmakā vinā bhavissanti kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya uṭṭhehi samma sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti. {13.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho .pe. tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi samma sudinna .pe. tatiyampi kho sudinno kalandaputto tuṇhī ahosi . athakho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiṃsu upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṃ amma tāta eso sudinno anantarahitāya bhūmiyā nipanno idheva me maraṇaṃ bhavissati pabbajjā vāti sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya tattheva maraṇaṃ āgamissati sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya pabbajitaṃpi naṃ dakkhissatha sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya kā tassa aññā gati bhavissati idheva paccāgamissati anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti .

--------------------------------------------------------------------------------------------- page25.

Anujānāma tātā sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti. [14] Athakho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ uṭṭhehi samma sudinna anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . athakho sudinno kalandaputto anuññātomhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti haṭṭho udaggo pāṇinā gattāni paripuñchanto vuṭṭhāsi . Athakho sudinno kalandaputto katipāhaṃ balaṃ gāhetvā 1- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca anuññātomhi 2- ahaṃ bhante mātāpitūhi agārasmā anagāriyaṃ pabbajjāya pabbājetu maṃ bhante bhagavāti . alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ alattha upasampadaṃ . Acirupasampanno ca panāyasmā sudinno evarūpe dhūtaguṇe samādāya vattati āraññiko hoti piṇḍapātiko paṃsukūliko sapadānacāriko aññataraṃ vajjīgāmaṃ upanissāya viharati. [15] Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ . Athakho āyasmato sudinnassa etadahosi etarahi kho vajjī @Footnote: 1 yebhuyyena gahetvāti pāṭho dissati. 2 Yu. Ma. anuññāto.

--------------------------------------------------------------------------------------------- page26.

Dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ bahū kho pana me vesāliyaṃ ñātakā 1- aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā yannūnāhaṃ ñātakānaṃ 2- upanissāya vihareyyaṃ ñātakāpi 3- maṃ nissāya dānāni dassanti puññāni karissanti bhikkhū ca lābhaṃ lacchanti ahañca piṇḍakena na kilamissāmīti . athakho āyasmā sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkāmi anupubbena cārikaṃ 4- caramāno 5- yena vesālī tadavasari. {15.1} Tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . assosuṃ kho āyasmato sudinnassa ñātakā sudinno kira kalandaputto vesāliṃ anuppattoti . te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu . athakho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ piṇḍāya pāvisi kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami . tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti . Athakho āyasmā sudinno taṃ ñātidāsiṃ etadavoca sace taṃ bhagini @Footnote: 1 Yu. Ma. ñātī. 2-3 Yu. Ma. ñātī. 4-5 tīsupi potthakesu idaṃ @pāṭhadvayaṃ na dissati.

--------------------------------------------------------------------------------------------- page27.

Chaḍḍanīyadhammaṃ idha me patte ākirāti . athakho āyasmato sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi . athakho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā tenupasaṅkami upasaṅkamitvā āyasmato sudinnassa mātaraṃ etadavoca yagghayye jāneyyāsi ayyaputto sudinno anuppattoti. Sace je saccaṃ bhaṇasi adāsiṃ taṃ karomīti. {15.2} Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjati . pitāpi kho āyasmato sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjantaṃ disvāna yenāyasmā sudinno tenupasaṅkami upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca atthi nāma tāta sudinna ābhidosikaṃ kummāsaṃ paribhuñjissasi nanu 1- tāta sudinna sakagehaṃ 2- gantabbanti. Agamamhā kho te gahapati gehaṃ tatāyaṃ 3- ābhidosiko kummāso mayā laddhoti 4-. Athakho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ gahetvā āyasmantaṃ sudinnaṃ etadavoca ehi tāta sudinna gharaṃ gamissāmāti . athakho āyasmā sudinno yena sakapitu nivesanaṃ @Footnote: 1 Yu. Ma. nanu nāma. 2 Yu. Ma. sakaṃ gehaṃ. 3 Yu. tatrāyaṃ. @4 mayā laddhoti pāṭhadvayaṃ yuropiyamarammapotthakesu na dissati.

--------------------------------------------------------------------------------------------- page28.

Tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca bhuñja tāta sudinnāti . alaṃ gahapati kataṃ me ajja bhattakiccanti . Adhivāsehi tāta sudinna svātanāya bhattanti . adhivāsesi kho āyasmā sudinno tuṇhībhāvena . athakho āyasmā sudinno uṭṭhāyāsanā pakkāmi. [16] Athakho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena paṭhaviṃ opuñchāpetvā dve puñje kārāpesi ekaṃ hiraññassa ekaṃ suvaṇṇassa tāva mahantā puñjā ahesuṃ orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati pārato ṭhito puriso orato ṭhitaṃ purisaṃ na passati te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipāpetvā 1- āyasmato sudinnassa purāṇadutiyikaṃ āmantesi tenahi vadhu yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarāti . evaṃ ayyeti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. {16.1} Athakho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho āyasmato @Footnote: 1 yebhuyyena parikkhipitvāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page29.

Sudinnassa pitā yenāyasmā sudinno tenupasaṅkami upasaṅkamitvā te puñje vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca idante tāta sudinna mātumattikaṃ itthikāya itthīdhanaṃ aññaṃ pettikaṃ aññaṃ pitāmahaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . tāta na ussahāmi na visahāmi abhirato ahaṃ brahmacariyaṃ carāmīti . dutiyampi kho .pe. tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca idante tāta sudinna mātumattikaṃ itthikāya itthīdhanaṃ aññaṃ pettikaṃ aññaṃ pitāmahaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . vadeyyāma kho taṃ gahapati sace tvaṃ nātikaḍḍheyyāsīti . vadehi tāta sudinnāti . tenahi tvaṃ gahapati mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote osādehi 1- taṃ kissa hetu yaṃ hi te gahapati bhavissati tatonidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā so te na bhavissatīti . evaṃ vutte āyasmato sudinnassa pitā @Footnote: 1 Yu. otārehi. Ma. Rā. osārehi.

--------------------------------------------------------------------------------------------- page30.

Anattamano ahosi kathaṃ hi nāma putto sudinno evaṃ vakkhatīti. {16.2} Athakho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi tenahi vadhu tvaṃ piyā ca manāpā ca appevanāma putto sudinno tuyhaṃpi vacanaṃ kareyyāti . athakho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā āyasmantaṃ sudinnaṃ etadavoca kīdisā nāma tā ayyaputta accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasīti . na kho ahaṃ bhagini accharānaṃ hetu brahmacariyaṃ carāmīti . athakho āyasmato sudinnassa purāṇadutiyikā ajjatagge maṃ ayyaputto sudinno bhaginivādena samudācaratīti tattheva mucchitā papatā. {16.3} Athakho āyasmā sudinno pitaraṃ etadavoca sace gahapati bhojanaṃ dātabbaṃ detha mā no viheṭhayitthāti . Bhuñja tāta sudinnāti. Athakho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ sudinnaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ . Athakho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . amma na ussahāmi na visahāmi

--------------------------------------------------------------------------------------------- page31.

Abhirato ahaṃ brahmacariyaṃ carāmīti . dutiyampi kho .pe. tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ tenahi tāta sudinna bījakaṃpi dehi mā no aputtakaṃ sāpateyyaṃ licchavino 1- atiharāpesunti . Etaṃ kho me amma sakkā kātunti . kahaṃ pana tāta sudinna etarahi viharasīti . mahāvane ammāti . athakho āyasmā sudinno uṭṭhāyāsanā pakkāmi. [17] Athakho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi tenahi vadhu yadā utunī ahosi pupphaṃ te uppannaṃ hoti atha me āroceyyāsīti . Evaṃ ayyeti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi . athakho āyasmato sudinnassa purāṇadutiyikā na cirasseva utunī ahosi pupphaṃsā uppajji. {17.1} Athakho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraṃ etadavoca utunimhi ayye pupphaṃ me uppannanti. Tenahi vadhu yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarāti . evaṃ ayyeti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi . athakho @Footnote: 1 sabbattha potthakesu licchaviyoti pāṭho dissati.

--------------------------------------------------------------------------------------------- page32.

Āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ ādāya yena mahāvanaṃ yenāyasmā sudinno tenupasaṅkami upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . amma na ussahāmi na visahāmi abhirato ahaṃ brahmacariyaṃ carāmīti . dutiyampi kho .pe. tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ tenahi tāta sudinna bījakaṃpi dehi mā no aputtakaṃ sāpateyyaṃ licchavino atiharāpesunti . etaṃ kho me amma sakkā kātunti purāṇadutiyikāya bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā appaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesi. Sā tena gabbhaṃ gaṇhi. [18] Bhummā devā saddamanussāvesuṃ nirabbudo vata bho bhikkhusaṅgho nirādīnavo sudinnena kalandaputtena abbudaṃ uppāditaṃ ādīnavo uppāditoti . bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ tāvatiṃsā devā yāmā

--------------------------------------------------------------------------------------------- page33.

Devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā devā saddamanussāvesuṃ nirabbudo vata bho bhikkhusaṅgho nirādīnavo sudinnena kalandaputtena abbudaṃ uppāditaṃ ādīnavo uppāditoti . itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. {18.1} Athakho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi . athakho āyasmato sudinnassa sahāyakā tassa dārakassa bījakoti nāmaṃ akaṃsu āyasmato sudinnassa purāṇadutiyikāya bījakamātāti nāmaṃ akaṃsu āyasmato sudinnassa bījakapitāti nāmaṃ akaṃsu. Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu. [19] Athakho āyasmato sudinnassa ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi. {19.1} Athakho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ etadavocuṃ pubbe kho tvaṃ āvuso sudinna vaṇṇavā ahosi pīnindriyo pasannamukhavaṇṇo vippasannacchavivaṇṇo pariyodāto sodāni tvaṃ etarahi

--------------------------------------------------------------------------------------------- page34.

Kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyasi kacci no tvaṃ āvuso sudinna anabhirato brahmacariyaṃ carasīti . na kho ahaṃ āvuso anabhirato brahmacariyaṃ carāmi atthi me pāpakammaṃ 1- kataṃ purāṇadutiyikāya methuno dhammo paṭisevito tassa mayhaṃ āvuso ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti. {19.2} Alaṃ hi te āvuso sudinna kukkuccāya alaṃ vippaṭisārāya yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito no saupādānāya tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi visaṃyogāya dhamme desite saṃyogāya cetessasi anupādānāya dhamme desite saupādānāya cetessasi nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭūpacchedāya @Footnote: 1 Yu. pāpaṃ kammaṃ. Ma. pāpakaṃ.

--------------------------------------------------------------------------------------------- page35.

Taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo desito nanu āvuso bhagavatā anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ kāmasaññānaṃ pariññā akkhātā kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho te bhikkhū āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. [20] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi saccaṃ kira tvaṃ sudinna purāṇadutiyikāya methunaṃ dhammaṃ paṭisevasīti 1- . saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchavikaṃ 2- moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ {20.1} nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya @Footnote: 1 Yu. paṭisevīti. 2 yebhuyyena ananucchaviyanti pāṭho dissati.

--------------------------------------------------------------------------------------------- page36.

Cetessasi visaṃyogāya dhamme desite saṃyogāya cetessasi anupādānāya dhamme desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena rāgavirāgāya dhammo desito madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭūpacchedāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo desito nanu mayā moghapurisa anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ kāmasaññānaṃ pariññā akkhātā kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto {20.2} varante moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sañjotibhūtāya 1- aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ taṃ kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya itonidānañca kho moghapurisa kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya tattha nāma tvaṃ moghapurisa yaṃ tvaṃ asaddhammaṃ @Footnote: 1 yebhuyyena sajjotibhūtāyāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page37.

Gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpattiṃ samāpajjissasi bahunnaṃ kho tvaṃ moghapurisa akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. {20.3} Athakho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {20.4} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti asaṃvāsoti. {20.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. Sudinnabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 1 page 19-37. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=10&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=10&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=10&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=10&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :