ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [134]  Cattārome  ānanda  thūpārahā  .  katame  cattāro .
Tathāgato     arahaṃ     sammāsambuddho     thūpāraho    paccekasambuddho
thūpāraho tathāgatassa sāvako thūpāraho rājā cakkavatti thūpāraho 1-.
     {134.1}   Kiñcānanda   2-   atthavasaṃ   paṭicca  tathāgato  arahaṃ
sammāsambuddho    thūpāraho    .    ayaṃ    tassa    bhagavato   arahato
sammāsambuddhassa     thūpoti    ānanda    bahū    3-    janā    cittaṃ
pasādenti    te    tattha    cittaṃ    pasādetvā    kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.
     {134.2}    Kiñcānanda    atthavasaṃ    paṭicca    paccekasambuddho
thūpāraho   .   ayaṃ   tassa  paccekabuddhassa  thūpoti  ānanda  bahū  janā
cittaṃ   pasādenti   te   tattha   cittaṃ   pasādetvā   kāyassa  bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca paccekasambuddho thūpāraho.
     {134.3}     Kiñcānanda     atthavasaṃ     paṭicca     tathāgatassa
@Footnote: 1 Po. Ma. thūpārahoti. 2 Sī. katamācānanda. Yu. katamañcānanda.
@ito paraṃ īdisameva. 3 Yu. bahujano ... pasādeti. ito paraṃ īdisameva.
Sāvako   thūpāraho   .   ayaṃ  tassa  bhagavato  arahato  sammāsambuddhassa
sāvakathūpoti    ānanda   bahū   janā   cittaṃ   pasādenti   te   tattha
cittaṃ   pasādetvā   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ
upapajjanti   idaṃ   kho   ānanda   atthavasaṃ  paṭicca  tathāgatassa  sāvako
thūpāraho.
     {134.4}  Kiñcānanda  atthavasaṃ  paṭicca rājā cakkavatti thūpāraho.
Ayaṃ   tassa   dhammikassa   dhammarañño   thūpoti  ānanda  bahū  janā  cittaṃ
pasādenti   te   tattha  cittaṃ  pasādetvā  kāyassa  bhedā  parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjanti   idaṃ   kho  ānanda  atthavasaṃ  paṭicca
rājā cakkavatti thūpāraho ime kho ānanda cattāro thūpārahāti.
     [135]   Athakho   āyasmā   ānando  vihāraṃ  pavisitvā  kapisīsaṃ
ālambitvā   rodamāno   aṭṭhāsi   ahañca   vatamhi  sekkho  sakaraṇīyo
satthu   ca   me  parinibbānaṃ  bhavissati  yo  mama  anukampakoti  .  athakho
bhagavā   bhikkhū  āmantesi  kahaṃ  nu  kho  bhikkhave  ānandoti  .  eso
bhante   āyasmā   ānando   vihāraṃ   pavisitvā   kapisīsaṃ  ālambitvā
rodamāno    ṭhito    ahañca    vatamhi    sekkho    sakaraṇīyo   satthu
ca me parinibbānaṃ bhavissati yo mama anukampakoti.
     {135.1}  Athakho  bhagavā  aññataraṃ  bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama  vacanena  ānandaṃ  āmantehi satthā taṃ āvuso ānanda āmantetīti.
Evaṃ   bhanteti   kho   so   bhikkhu   bhagavato   paṭissutvā  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
Etadavoca   satthā  taṃ  āvuso  ānanda  āmantetīti  .  evamāvusoti
kho   āyasmā   ānando   tassa   bhikkhuno   paṭissutvā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   ānandaṃ  bhagavā  etadavoca  alaṃ
ānanda   mā   soci   mā  paridevi  na  nu  evaṃ  1-  ānanda  mayā
paṭikacceva    akkhātaṃ    sabbeheva    piyehi   manāpehi   nānābhāvo
vinābhāvo   aññathābhāvo  taṃ  kutettha  [2]-  labbhā  yantaṃ  jātaṃ  bhūtaṃ
saṅkhataṃ   palokadhammaṃ   taṃ   vata   mā   palujjīti   netaṃ   ṭhānaṃ   vijjati
dīgharattaṃ    kho    te    ānanda   tathāgato   paccupaṭṭhito   mettena
kāyakammena  hitena  sukhena  advayena  appamāṇena  mettena  vacīkammena
hitena   sukhena   advayena   appamāṇena  mettena  manokammena  hitena
sukhena   advayena   appamāṇena  katapuññosi  tvaṃ  ānanda  padhānamanuyuñja
khippaṃ hohipi 3- anāsavoti.
     {135.2}   Athakho  bhagavā  bhikkhū  āmantesi  yepi  te  bhikkhave
ahesuṃ      atītamaddhānaṃ      arahanto     sammāsambuddhā     tesampi
bhagavantānaṃ     etaparamāyeva     upaṭṭhākā     ahesuṃ     seyyathāpi
mayhaṃ    ānando    yepi   te   bhikkhave   bhavissanti   anāgatamaddhānaṃ
arahanto     sammāsambuddhā    tesampi    bhagavantānaṃ    etaparamāyeva
upaṭṭhākā   bhavissanti   seyyathāpi   mayhaṃ   ānando   paṇḍito  [4]-
bhikkhave    ānando    jānāti    ayaṃ    kālo   tathāgataṃ   dassanāya
upasaṅkamituṃ   ayaṃ   kālo   bhikkhūnaṃ   ayaṃ   kālo  bhikkhunīnaṃ  ayaṃ  kālo
@Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho.
Upāsakānaṃ  ayaṃ  kālo  upāsikānaṃ  ayaṃ  kālo  rañño  rājamahāmattānaṃ
ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti.
     [136]  Cattārome  bhikkhave acchariyā abbhutadhammā 1- ānande.
Katame   cattāro   .   sace   bhikkhave  bhikkhuparisā  ānandaṃ  dassanāya
upasaṅkamati   dassanena   sā   attamanā   hoti   tatra   ce  ānando
dhammaṃ    bhāsati    bhāsitenapi    sā   attamanā   hoti   atittā   va
bhikkhave    bhikkhuparisā    hoti   atha   ānando   tuṇhī   hoti   sace
bhikkhave   bhikkhunīparisā   ānandaṃ   dassanāya   upasaṅkamati  dassanena  sā
attamanā   hoti   tatra   ce   ānando   dhammaṃ   bhāsati   bhāsitenapi
sā    attamanā   hoti   atittā   va   bhikkhave   bhikkhunīparisā   hoti
atha   2-  ānando  tuṇhī  hoti  sace  bhikkhave  upāsakaparisā  ānandaṃ
dassanāya upasaṅkamati dassanena sā attamanā hoti
     {136.1}   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti   atittā   va  bhikkhave  upāsakaparisā  hoti  atha  3-
ānando    tuṇhī    hoti   sace   bhikkhave   upāsikāparisā   ānandaṃ
dassanāya   upasaṅkamati   dassanena   sā   attamanā   hoti   tatra  ce
ānando   dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā  hoti  atittā
va   bhikkhave   upāsikāparisā   hoti   atha  4-  ānando  tuṇhī  hoti
ime kho bhikkhave cattāro acchariyā abbhutadhammā 5- ānande.
     {136.2}   Cattārome   bhikkhave  acchariyā  abbhutadhammā  raññe
cakkavattimhi   [6]-   sace   bhikkhave   khattiyaparisā  rājānaṃ  cakkavattiṃ
@Footnote: 1-5 Ma. Yu. abbhutā dhammā. 2-3-4 Ma. athakho. sabbattha īdisameva.
@6 Ma. katame cattāro.
Dassanāya   upasaṅkamati   dassanena   sā   attamanā   hoti   tatra  ce
rājā   cakkavatti  bhāsati  bhāsitenapi  sā  attamanā  hoti  atittā  va
bhikkhave   khattiyaparisā   hoti   atha   rājā  cakkavatti  tuṇhī  hoti .
Sace    bhikkhave    brāhmaṇaparisā   .   gahapatiparisā   .   samaṇaparisā
rājānaṃ   cakkavattiṃ   dassanāya   upasaṅkamati   dassanena   sā  attamanā
hoti   tatra   ce  rājā  cakkavatti  bhāsati  bhāsitenapi  sā  attamanā
hoti   atittā   va   bhikkhave  samaṇaparisā  hoti  atha  rājā  cakkavatti
tuṇhī   hotīti   1-   evameva   kho   bhikkhave   cattāro   acchariyā
abbhutadhammā   ānanda   sace   bhikkhave   bhikkhuparisā  ānandaṃ  dassanāya
upasaṅkamati dassanena sā attamanā hoti
     {136.3}   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti  atittā  va  bhikkhave  bhikkhuparisā  hoti  atha  ānando
tuṇhī   hoti   .   sace   bhikkhave   bhikkhunīparisā  .  upāsakaparisā .
Upāsikāparisā    ānandaṃ    dassanāya    upasaṅkamati    dassanena   sā
attamanā   hoti   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti   atittā   va   bhikkhave  upāsikāparisā  hoti  athakho
ānando   tuṇhī   hoti   ime   kho   bhikkhave   cattāro   acchariyā
abbhutadhammā ānandeti.
     [137]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
mā  bhante  bhagavā  imasmiṃ khuddakanagarake 2- ujjaṅgalanagarake sākhānagarake
parinibbāyi   3-   santi  [4]-  bhante  aññāni  mahānagarāni  seyyathīdaṃ
@Footnote: 1 Ma. Yu. hoti. 2 Yu. kuḍḍanagarake. ito paraṃ īdisameva. 3 Yu.
@parinibbāyatu. 4 Yu. hi.
Campā   rājagahaṃ   sāvatthī   sāketaṃ  kosambī  bārāṇasī  ettha  bhagavā
parinibbāyatu     ettha    bahū    khattiyamahāsālā    brāhmaṇamahāsālā
gahapatimahāsālā    tathāgate   abhippasannā   te   tathāgatassa   sarīrapūjaṃ
karissantīti   .   mā   hevaṃ  ānanda  avaca  mā  hevaṃ  ānanda  avaca
khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti
     {137.1}   bhūtapubbaṃ  ānanda  rājā  mahāsudassano  nāma  ahosi
cakkavatti  dhammiko  dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto
sattaratanasamannāgato     rañño     ānanda     mahāsudassanassa     ayaṃ
kusinārā   kusāvatī   nāma   rājadhānī  ahosi  puratthimena  ca  pacchimena
ca  dvādasayojanāni  āyāmena  uttarena  ca  dakkhiṇena  ca sattayojanāni
vitthārena   kusāvatī  ānanda  rājadhānī  iddhā  ceva  ahosi  phītā  ca
bahujanā  ca  ākiṇṇamanussā  ca  subhikkhā  ca  seyyathāpi  ānanda devānaṃ
ālakamandā   nāma   rājadhānī  iddhā  ceva  ahosi  phītā  ca  bahujanā
ca   ākiṇṇayakkhā   ca   subhikkhā   ca  evameva  kho  ānanda  kusāvatī
rājadhānī   iddhā   ceva  ahosi  phītā  ca  bahujanā  ca  ākiṇṇamanussā
ca   subhikkhā   ca  kusāvatī  ānanda  rājadhānī  dasahi  saddehi  avivittā
ahosi   divā   ceva   rattiñca   seyyathīdaṃ   hatthisaddena   assasaddena
rathasaddena   bherisaddena   mudiṅgasaddena   1-   vīṇāsaddena  gītasaddena
sammasaddena  tālasaddena  2-  [3]-  asatha  4-  pivatha khādathāti dasamena
saddena   gaccha   tvaṃ   ānanda   kusinārāyaṃ   pavisitvā   kosinārakānaṃ
@Footnote: 1 Yu. mutiṅga .... 2 Ma. pāṇitālasaddena. 3 Po. Ma. saṅkhasaddena.
@4 Ma. Yu. asanātha. ime asamapāṭhā aññatthāpi evaṃ ñātabbā.
Mallānaṃ  ārocehi  ajja  kho  vāsiṭṭhā  1-  rattiyā  pacchime  yāme
tathāgatassa    parinibbānaṃ    bhavissati    abhikkamatha   vāsiṭṭhā   abhikkamatha
vāsiṭṭhā    mā    pacchā   vippaṭisārino   ahuvattha   amhākañca   no
gāmakkhette    tathāgatassa    parinibbānaṃ   ahosi   na   mayaṃ   labhimhā
pacchime  kāle  tathāgataṃ  dassanāyāti  .  evaṃ  bhanteti  kho  āyasmā
ānando    bhagavato    paṭissutvā    nivāsetvā   pattacīvaraṃ   ādāya
adutiyo 2- kusinārāyaṃ pāvisi.
     {137.2}  Tena  kho  pana  samayena kosinārakā mallā saṇṭhāgāre
sannipatitā  honti  kenacideva  karaṇīyena  .  athakho  āyasmā  ānando
yena   kosinārakānaṃ   mallānaṃ   saṇṭhāgāraṃ   tenupasaṅkami  upasaṅkamitvā
kosinārakānaṃ  mallānaṃ  ārocesi  ajja  kho  vāsiṭṭhā  rattiyā pacchime
yāme   tathāgatassa   parinibbānaṃ  bhavissati  abhikkamatha  vāsiṭṭhā  abhikkamatha
vāsiṭṭhā  mā  pacchā  vippaṭisārino  ahuvattha amhākañca no gāmakkhette
tathāgatassa   parinibbānaṃ   ahosi   na   mayaṃ   labhimhā   pacchime  kāle
tathāgatassa   3-   dassanāyāti   .   idamāyasmato   ānandassa  sutvā
mallā   ca  mallaputtā  ca  mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino
dummanā  cetodukkhasamappitā  appekacce  kese  pakiriya  kandanti  bāhā
paggayha  kandanti  chinnapādaṃ  viya  papatanti  āvaṭṭanti  vivaṭṭanti  atikhippaṃ
bhagavā    parinibbāyissati    atikhippaṃ   sugato   parinibbāyissati   atikhippaṃ
@Footnote: 1 Sī. Ma. Yu. vāseṭṭhā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. attadutiyo.
@3 Ma. Yu. tathāgataṃ.
Cakkhumā   loke  antaradhāyissatīti  .  athakho  mallā  ca  mallaputtā  ca
mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino  dummanā  cetodukkhasamappitā
yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu.
     {137.3}  Athakho  āyasmato  ānandassa  etadahosi sace kho ahaṃ
kosinārake   malle   ekamekaṃ   bhagavantaṃ  vandāpessāmi  avandito  ca
bhagavā   kosinārakehi   mallehi   bhavissati   athāyaṃ   ratti   vibhāyissati
yannūnāhaṃ   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpeyyaṃ   itthannāmo   bhante   mallo  saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpesi   itthannāmo   bhante   mallo   saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   etena   upāyena  paṭhameneva  yāmena  kosinārake  malle
bhagavantaṃ vandāpesi.
     [138]   Tena   kho   pana  samayena  subhaddo  nāma  paribbājako
kusinārāyaṃ   paṭivasati   .   assosi  kho  subhaddo  paribbājako  ajjeva
[1]-  Rattiyā  pacchime  yāme  samaṇassa gotamassa parinibbānaṃ bhavissatīti.
Athakho   subhaddassa   paribbājakassa   etadahosi   sutaṃ   kho   pana  metaṃ
paribbājakānaṃ    vuḍḍhānaṃ    mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ
kadāci  karahaci  tathāgatā  loke  uppajjanti  arahanto sammāsambuddhā 2-
@Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.
Ajjeva   rattiyā   pacchime   yāme   samaṇassa   gotamassa   parinibbānaṃ
bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo  uppanno  evampasanno
ahaṃ   samaṇe   gotame   pahoti   me   samaṇo   gotamo   tathā  dhammaṃ
desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti.
     {138.1}  Athakho  subhaddo  paribbājako  yena  upavattanaṃ  mallānaṃ
sālavanaṃ   yenāyasmā   ānando  tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ
ānandaṃ   etadavoca   sutaṃ   metaṃ  bho  ānanda  paribbājakānaṃ  vuḍḍhānaṃ
mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   kadāci   karahaci  tathāgatā
loke    uppajjanti    arahanto    sammāsambuddhā   ajjeva   rattiyā
pacchime   yāme  samaṇassa  gotamassa  parinibbānaṃ  bhavissati  atthi  ca  me
ayaṃ    kaṅkhādhammo   uppanno   evampasanno   ahaṃ   samaṇe   gotame
pahoti   me   samaṇo   gotamo   tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ
kaṅkhādhammaṃ   pajaheyyaṃ   sādhāhaṃ   1-   bho   ānanda   labheyyaṃ  samaṇaṃ
gotamaṃ dassanāyāti.
     {138.2}   Evaṃ  vutte  āyasmā  ānando  subhaddaṃ  paribbājakaṃ
etadavoca  alaṃ  āvuso  subhadda  mā tathāgataṃ viheṭhesi kilanto bhagavāti.
Dutiyampi   kho   subhaddo   paribbājako   .pe.   tatiyampi  kho  subhaddo
paribbājako   āyasmantaṃ   ānandaṃ  etadavoca  sutaṃ  metaṃ  bho  ānanda
paribbājakānaṃ        vuḍḍhānaṃ       mahallakānaṃ       ācariyapācariyānaṃ
bhāsamānānaṃ     kadāci     karahaci    tathāgatā    loke    uppajjanti
@Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.
Arahanto   sammāsambuddhā   ajjeva   rattiyā  pacchime  yāme  samaṇassa
gotamassa   parinibbānaṃ   bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo
uppanno   evampasanno   ahaṃ   samaṇe   gotame   pahoti  me  samaṇo
gotamo  tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ  kaṅkhādhammaṃ  pajaheyyaṃ 1-
sādhāhaṃ    bho   ānanda   labheyyaṃ   samaṇaṃ   gotamaṃ   dassanāyāti  .
Tatiyampi   kho   āyasmā   ānando   subhaddaṃ   paribbājakaṃ   etadavoca
alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti.
     {138.3}  Assosi  kho  bhagavā  āyasmato  ānandassa  subhaddena
paribbājakena   saddhiṃ   imaṃ   kathāsallāpaṃ  .  athakho  bhagavā  āyasmantaṃ
ānandaṃ  āmantesi  alaṃ  ānanda  mā  subhaddaṃ  vāresi labhatu 2- ānanda
subhaddo    tathāgataṃ    dassanāya    yaṅkiñci    maṃ   subhaddo   pucchissati
sabbantaṃ    aññāpekkho    va    maṃ   pucchissati   no   vihesāpekkho
yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti.
     {138.4}  Athakho  āyasmā  ānando subhaddaṃ paribbājakaṃ etadavoca
gacchāvuso   subhadda  karoti  te  bhagavā  okāsanti  .  athakho  subhaddo
paribbājako    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   subhaddo   paribbājako  bhagavantaṃ
etadavoca    yeme   bho   gotama   samaṇabrāhmaṇā   saṅghino   gaṇino
gaṇācariyā    ñātā    yasassino    titthakarā   sādhusammatā   bahujanassa
@Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.
Seyyathīdaṃ   pūraṇo   kassapo  makkhali  gosālo  ajito  kesakambalo  1-
pakudho   kaccāyano   sañjayo   velaṭṭhaputto   2-  nigaṇṭho  nāṭaputto
sabbe   te   sakāya   paṭiññāya   abbhaññiṃsu   sabbe   3-   pana   na
abbhaññiṃsu   udāhu   ekacce  na  abbhaññiṃsūti  .  alaṃ  subhadda  tiṭṭhatetaṃ
sabbe  te  sakāya  paṭiññāya  abbhaññiṃsu  sabbe  4-  pana  na  abbhaññiṃsu
udāhu    ekacce   abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   dhammante
subhadda   desissāmi   taṃ   suṇāhi   sādhukaṃ   manasikarohi  bhāsissāmīti .
Evaṃ   bhanteti   kho   subhaddo   paribbājako   bhagavato  paccassosi .
Bhagavā etadavoca
     {138.5}   yasmiṃ   kho   subhadda   dhammavinaye  ariyo  aṭṭhaṅgiko
maggo    na    upalabbhati    samaṇopi   tattha   na   upalabbhati   dutiyopi
tattha   samaṇo   na   upalabbhati   tatiyopi   tattha  samaṇopi  na  upalabbhati
catutthopi    tattha    samaṇo    na   upalabbhati   yasmiñca   kho   subhadda
dhammavinaye   ariyo   aṭṭhaṅgiko   maggo   upalabbhati    samaṇopi   tattha
upalabbhati    dutiyopi    tattha    samaṇo    upalabbhati    tatiyopi   tattha
samaṇo    upalabbhati    catutthopi    tattha    samaṇo   upalabbhati   imasmiṃ
kho    subhadda    dhammavinaye    ariyo   aṭṭhaṅgiko   maggo   upalabbhati
idheva   subhadda   samaṇo   idha   dutiyo   samaṇo   idha   tatiyo  samaṇo
idha    catuttho    samaṇo    suññā    parappavādā   samaṇebhi   aññehi
@Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.
Ime   ca   subhadda  bhikkhū  sammā  vihareyyuṃ  asuñño  loko  arahantehi
assāti.
     [139] Ekūnatiṃsa- 1- vayasā subhadda
           yaṃ pabbajiṃ kiṃkusalānuesī
           vassāni paññāsasamādhikāni
           yato ahaṃ pabbajito subhadda
           ñāyassa dhammassa padesavatti
           ito bahiddhā samaṇopi natthi.
Dutiyopi   samaṇo   natthi   tatiyopi   samaṇo   natthi   catutthopi   samaṇo
natthi    suññā   parappavādā   samaṇebhi   aññehi   ime   ca   subhadda
bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti.
     [140]   Evaṃ  vutte  subhaddo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
labheyyāmahaṃ  2-  bhante  bhagavato  santike pabbajjaṃ labheyyaṃ upasampadanti.
Yo     kho     subhadda     aññatitthiyapubbo     imasmiṃ     dhammavinaye
@Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.
Ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati   catunnaṃ   māsānaṃ   accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti     bhikkhubhāvāya     apica     mettha    puggalavemattatā
viditāti    .    sace   bhante   aññatitthiyapubbā   imasmiṃ   dhammavinaye
ākaṅkhantā    pabbajjaṃ    ākaṅkhantā    upasampadaṃ   cattāro   māse
parivasanti     catunnaṃ     māsānaṃ    accayena    āraddhacittā    bhikkhū
pabbājenti    upasampādenti    bhikkhubhāvāya   ahaṃ   cattāri   vassāni
parivasissāmi  catunnaṃ  vassānaṃ  accayena  āraddhacittā  bhikkhū  pabbājentu
upasampādentu bhikkhubhāvāyāti.
     {140.1}  Athakho  bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda
subhaddaṃ  paribbājakaṃ  pabbājethāti  .  evaṃ bhanteti kho āyasmā ānando
bhagavato  paccassosi  .  athakho  subhaddo  paribbājako  āyasmantaṃ ānandaṃ
etadavoca  lābhā  te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda
ye  ettha  satthārā  3-  sammukhā  antevāsikābhisekena  abhisittāti.
Alattha   kho   subhaddo   paribbājako  bhagavato  santike  pabbajjaṃ  alattha
upasampadaṃ  .  acirūpasampanno  kho  panāyasmā  subhaddo  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
@Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.
Itthattāyāti   abbhaññāsi   .   aññataro  kho  pana  āyasmā  subhaddo
arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti.
                   Pañcamabhāṇavāraṃ samattaṃ.
     [141]   Athakho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  siyā
kho    panānanda    tumhākaṃ    evamassa   atītasatthukaṃ   pāvacanaṃ   natthi
no   satthāti   na   kho   panetaṃ   ānanda   evaṃ  daṭṭhabbaṃ  yo  vo
ānanda   mayā   dhammo   ca   vinayo  ca  desito  paññatto  so  vo
mamaccayena satthā
     {141.1}   yathā   kho   panānanda   etarahi   bhikkhū   aññamaññaṃ
āvusovādena   samudācaranti   na   te  mamaccayena  evaṃ  samudācaritabbaṃ
theratarena   ānanda   bhikkhunā  navakataro  bhikkhu  nāmena  vā  gottena
vā   āvusovādena  vā  samudācaritabbo  navakatarena  bhikkhunā  therataro
bhikkhu   bhanteti   vā   āyasmāti   vā   samudācaritabbo  ākaṅkhamāno
ānanda     saṅgho     mamaccayena     khuddānukhuddakāni     sikkhāpadāni
samūhanatu    channassa    ānanda    bhikkhuno    mamaccayena    brahmadaṇḍo
dātabboti    .    katamo   pana   bhante   brahmadaṇḍoti   .   channo
ānanda   bhikkhu  yaṃ  iccheyya  taṃ  vadeyya  so  bhikkhūhi  neva  vattabbo
na ovaditabbo na anusāsitabboti.
     [142]  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho  pana bhikkhave
ekabhikkhussapi   kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe
vā   magge   vā   paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchā
Vippaṭisārino   ahuvattha   sammukhībhūto   no   satthā   ahosi   na   mayaṃ
sikkhimhā   bhagavantaṃ   sammukhā  paṭipucchitunti  .  evaṃ  vutte  te  bhikkhū
tuṇhī   ahesuṃ   .   dutiyampi  kho  bhagavā  .pe.  tatiyampi  kho  bhagavā
bhikkhū   āmantesi   siyā  kho  pana  bhikkhave  ekabhikkhussapi  kaṅkhā  vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
pucchatha    bhikkhave   mā   pacchā   vippaṭisārino   ahuvattha   sammukhībhūto
no  satthā  ahosi  na  mayaṃ  sikkhimhā  bhagavantaṃ  sammukhā  paṭipucchitunti.
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
     {142.1}  Athakho  bhagavā  bhikkhū  āmantesi  siyā kho pana bhikkhave
satthu   gāravenapi   na   puccheyyātha   sahāyakopi   bhikkhave  sahāyakassa
ārocetūti  .  evaṃ  vutte  te  bhikkhū  tuṇhī ahesuṃ. Athakho āyasmā
ānando  bhagavantaṃ  etadavoca  acchariyaṃ  bhante abbhutaṃ bhante evaṃ pasanno
ahaṃ  bhante  imasmiṃ  bhikkhusaṅghe  natthi  imasmiṃ  bhikkhusaṅghe  ekabhikkhussāpi
kaṅkhā  vā  vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya
vāti  .  pasādā  kho  tvaṃ  ānanda  vadesi  ñāṇameva  hettha  ānanda
tathāgatassa   natthi   imasmiṃ   bhikkhusaṅghe   ekabhikkhussāpi   kaṅkhā   vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
imesaṃ   hi   ānanda   pañcannaṃ   bhikkhusatānaṃ  yo  pacchimako  bhikkhu  so
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [143]   Athakho   bhagavā   bhikkhū   āmantesi  handadāni  bhikkhave
āmantayāmi   vo   vayadhammā   saṅkhārā  appamādena  sampādethāti .
Ayaṃ tathāgatassa pacchimā vācā.
     [144]    Athakho   bhagavā   paṭhamajjhānaṃ   samāpajji   paṭhamajjhānā
vuṭṭhahitvā   dutiyajjhānaṃ   samāpajji   dutiyajjhānā  vuṭṭhahitvā  tatiyajjhānaṃ
samāpajji     tatiyajjhānā     vuṭṭhahitvā     catutthajjhānaṃ     samāpajji
catutthajjhānā       vuṭṭhahitvā       ākāsānañcāyatanaṃ      samāpajji
ākāsānañcāyatanasamāpattiyā    vuṭṭhahitvā   viññāṇañcāyatanaṃ   samāpajji
viññāṇañcāyatanasamāpattiyā    vuṭṭhahitvā    ākiñcaññāyatanaṃ    samāpajji
ākiñcaññāyatanasamāpattiyā       vuṭṭhahitvā      nevasaññānāsaññātayanaṃ
samāpajji         nevasaññānāsaññāyatanasamāpattiyā         vuṭṭhahitvā
saññāvedayitanirodhaṃ samāpajji.
     {144.1}  Athakho  āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca
parinibbuto  bhante  anuruddha  bhagavāti . Nāvuso ānanda bhagavā parinibbuto
saññāvedayitanirodhaṃ   samāpannoti  .  athakho  bhagavā  saññāvedayitanirodha-
samāpattiyā       vuṭṭhahitvā     nevasaññānāsaññāyatanaṃ     samāpajji
nevasaññānāsaññāyatanasamāpattiyā       vuṭṭhahitvā      ākiñcaññāyatanaṃ
samāpajji    ākiñcaññāyatanasamāpattiyā    vuṭṭhahitvā    viññāṇañcāyatanaṃ
samāpajji    viññāṇañcāyatanasamāpattiyā   vuṭṭhahitvā   ākāsānañcāyatanaṃ
samāpajji    ākāsānañcāyatanasamāpattiyā    vuṭṭhahitvā   catutthaṃ   jhānaṃ
Samāpajji    catutthā    jhānā    vuṭṭhahitvā   tatiyaṃ   jhānaṃ   samāpajji
tatiyā   jhānā   vuṭṭhahitvā   dutiyaṃ   jhānaṃ   samāpajji   dutiyā  jhānā
vuṭṭhahitvā    paṭhamaṃ    jhānaṃ    samāpajji   paṭhamā   jhānā   vuṭṭhahitvā
dutiyaṃ    jhānaṃ   samāpajji   dutiyā   jhānā   vuṭṭhahitvā   tatiyaṃ   jhānaṃ
samāpajji   tatiyā   jhānā   vuṭṭhahitvā   catutthaṃ   jhānaṃ   samāpajji .
Catutthā jhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi.
     [145]   Parinibbute   bhagavati   saha   parinibbānā   mahābhūmicālo
ahosi bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu.



             The Pali Tipitaka in Roman Character Volume 10 page 165-181. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=134&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=134&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=134&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=134&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=134              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]