ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page303.

Na gacchanti. Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggaṃ me katvā dānaṃ dinnanti. Taṃdivasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso dassanāya. Catupārisuddhisīlena sīlavā. Taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ, tenāha ariyasīlīti. Tadeva anavajjaṭṭhena kusalaṃ, tenāha kusalasīlīti. Kusalena sīlenāti idamassa vevacanaṃ. Bahunnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti. Tasmā bahunnaṃ ācariyo, sāvakavineyyānaṃ pana pācariyoti. Khīṇakāmarāgoti ettha kāmañca bhagavato sabbepi kilesā khīṇā, brāhmaṇo pana te na jānāti, attano jānanaṭṭhāneyeva guṇaṃ katheti. Vigatacāpalloti "pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa .pe. Kelanā paṭikelanā"ti 1- evaṃ vuttacāpalyavirahito. Apāpapurekkhāroti apāpe navalokuttaradhamme purato katvā vicarati. Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya. Aviruddho hi so etissāva pajāya purekkhāro. Ayaṃ hi pajā samaṇaṃ gotamaṃ purato katvā caratīti attho. Apica apāpapurekkhāroti na pāpapurekkhāro, na pāpaṃ purato katvā carati, pāpaṃ na icchatīti attho. Kassa? brahmaññāya pajāya, attanā saddhiṃ paṭiviruddhāyapi brahmapajāya aviruddho hitasukhatthikoyevāti vuttaṃ hoti. Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Saṃpucchituṃ āgacchantīti khattiyapaṇḍitādayo ceva brāhmaṇagandhabbādayo ca pañhe abhisaṅkharitvā pucchissāmāti āgacchanti. Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti, keci pucchanti, kesañci bhagavā pucchāyaṃ ussāhaṃ janetvā vissajjeti. Evaṃ sabbesampi tesaṃ @Footnote: 1 Sī. mu kelāyanā paṭikelāyanā, abhi. vi. 35/854/429

--------------------------------------------------------------------------------------------- page304.

Vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvāva bhijjanti. Sesamettha tathāgatassa vaṇṇe uttānameva. Atithī no te hontīti te amhākaṃ āgantukā navakā pāhunakā pāhunakā hontīti attho. Pariyāpuṇāmīti jānāmi. Aparimāṇavaṇṇoti. Tathārūpeneva sabbaññunāpi appameyyavaṇṇo, pageva mādisenāti dasseti. Vuttampi cetaṃ:- "buddhopi buddhassa bhaṇeyya vaṇṇaṃ kappampi ce aññamabhāsamāno khīyetha kappo ciradīghamantare vaṇṇo na khīyetha tathāgatassā"ti. Imaṃ pana guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu "yathā caṅkī samaṇassa gotamassa vaṇṇaṃ bhāsati, anomaguṇo so bhavaṃ gotamo, evaṃ tassa guṇe jānamānena kho pana iminā aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmā"ti anuvattamānā "tenahi bho"tiādimāhaṃsu. [426] Opātetīti paveseti. Saṃpurekkharontīti puttamattanattamattampi samānaṃ purato katvā vicaranti. [427] Mantapadanti mantāyeva mantapadaṃ, vedoti attho. Itihitihaparamparāyāti evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti. Piṭakasampadāyāti pāvacanasaṅkhātasampattiyā. Sāvittiādīhi chandabandhehi ca vaggabandhehi ca sampādetvā āgatanti dasseti. Tattha cāti tasmiṃ mantapade. Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. 1- Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena 2- sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyuḷhaṃ 3- rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbegītaṃ 4- anugāyanti anusajjhāyanti vādenti. Tadanubhāsantīti taṃ anubhāsanti, @Footnote: 1 Sī. mantapadameva 2 sī ka. sarasampattikasena 3 Sī. samupabbuḷhaṃ @4 Sī. tehi sabbehi gītaṃ

--------------------------------------------------------------------------------------------- page305.

Idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsituṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ, apare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhamakaṃsu. [428] Andhaveṇīti andhaveṇi. Ekena hi cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsa saṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparāsaṃsattāti aññamaññaṃ laggā, yaṭṭhiggāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā "asukasmiṃ nāma gāme khajjabhojjaṃ sulabhan"ti ussādetvā tehi "tattha no sāmi nehi, idaṃ nāma te demā"ti vutte lañcaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā "kiñci kammaṃ atthi, gacchatha tāva tumhe"ti vatvā palāyi. Te divasampi gantvā maggaṃ avindamānā "kahaṃ bho cakkhumā kahaṃ maggo"ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ "paramparāsaṃsattā"ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti majjhe ācariyapācariyesu ekopi. Pacchimopīti idāni brāhmaṇesu ekopi. Pañca khoti pāḷiāgatesu dvīsu aññepi evarūpe tayo pakkhipitvā vadati. Dvidhā vipākāti bhūtavipākā vā abhūtavipākā vā. Nālametthāti bhāradvāja saccaṃ anurakkhissāmīti paṭipannena viññunā "yaṃ mayā gahitaṃ, idameva saccaṃ moghamaññan"ti ettha ekaṃseneva niṭṭhaṃ gantuṃ nālaṃ na yuttanti upari pucchāya maggaṃ vicaritvā ṭhapesi. [430] Idha bhāradvāja bhikkhūti jīvakasutte 1- viya mahāvacchasutte 2- viya ca attānameva sandhāya vadati. Lobhanīyesu dhammesūti lobhadhammesu. Sesapadadvayepi eseva nayo. @Footnote: 1 Ma.Ma. 13/51 ādi/33 2 Ma.Ma. 13/193 ādi/170

--------------------------------------------------------------------------------------------- page306.

[432] Saddhaṃ nivesetīti okappanīyasaddhaṃ niveseti. Upasaṅkamatīti upagacchati. Payirupāsatīti santike nisīdati. Sotanti pasādasotaṃ odahati. Dhammanti desanādhammaṃ suṇāti. Dhāretīti paguṇaṃ katvā dhāreti. Upaparikkhatīti atthato ca kāraṇato ca vīmaṃsati. Nijjhānaṃ khamantīti olokanaṃ khamanti, idha sīlaṃ kathitaṃ, idha samādhīti evaṃ upaṭṭhahantīti attho. Chandoti kattukamyatāchando. Ussahatīti vāyamati. Tuletīti aniccādivasena tīreti. Padahatīti maggappadhānaṃ padahati. Kāyena ceva paramatthasaccanti 1- sahajātanāmakāyena ca nibbānaṃ sacchikaroti, paññāya ca kilese nibbijjhitvā tadeva vibhūtaṃ pākaṭaṃ karonto passati. [433] Saccānubodhoti maggānubodho. Saccānuppattīti phalasacchikiriyatā. 2- Tesaṃyevāti heṭṭhā vuttānaṃ dvādasannaṃ, evaṃ dīghaṃ maggavādaṃ anulometi, tasmā nāyamattho. Ayaṃ panettha attho:- tesaṃyevāti tesaṃ maggasampayuttadhammānaṃ. Padhānanti maggappadhānaṃ. Taṃ hi phalasacchikiriyāsaṅkhātāya saccānuppattiyā bahukāraṃ, magge asati phalābhāvatoti iminā nayena sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya caṅkīsuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 9 page 303-306. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7631&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=7631&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=646              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=10194              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=12085              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=12085              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]