ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Yattha amoghāti yasmiṃ maggabrahmacariye appamattassa sikkhāttayapūraṇena sikkhato
pabbajjā amoghā hoti, saphalāti attho. Evañca vatvā "etha bhikkhavo"ti
bhagavā avoca. Te sabbe pattacīvaradharā hutvā ākāsenāgantvā vassasatikattherā
viya suvinītā bhagavantaṃ abhivādayiṃsu. Evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya "alattha
kho selo"tiādi vuttaṃ.
      [400] Imāhīti imāhi keṇiyassa cittānukūlāhi gāthāhi. Tattha
aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato "aggihuttamukhā yaññā"ti vuttaṃ.
Aggihuttaseṭṭhā aggijuhanappadhānāti attho. Vede sajjhāyantehi paṭhamaṃ
sajjhāyitabbato sāvittī "../../bdpicture/chandaso mukhan"ti vuttā. Manussānaṃ seṭṭhato rājā
"mukhan"ti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro "mukhan"ti vutto.
Candayogavasena "ajja kattikā ajja rohiṇī"ti paññāpanato 1- ālokakaraṇato
somabhāvato ca "nakkhattānaṃ mukhaṃ cando"ti vuttaṃ. Tapantānaṃ aggattā ādicco
"tapataṃ mukhan"ti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye
buddhappamukhaṃ saṃghaṃ sandhāya "puññaṃ ākaṅkhamānānaṃ, saṃgho ve yajataṃ mukhan"ti
vuttaṃ. Tena saṃgho puññassa āyamukhanti dasseti.
      Yantaṃ saraṇanti aññaṃ byākaraṇagāthamāha. Tassattho:- pañcahi cakkhūhi
cakkhumā bhagavā yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ āgatamhā, 2- tasmā
attanā tava sāsane anuttarena damathena dantāmhā, aho te saraṇassa
ānubhāvoti.
      Tato paraṃ bhagavantaṃ dvīhi gāthāhi thometvā tatiyavandanaṃ yācanto
bhikkhavo tisatā imetiādimāhāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       selasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. saññāṇato       2 Sī. āgamma          3 Sī. sattarattena



             The Pali Atthakatha in Roman Book 9 page 292. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7362              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=7362              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=604              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=9484              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=11207              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=11207              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]