ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page238.

Imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati. Iminā ca pañca padhāniyaṅgāni lokiyāneva veditabbāni. [345] Sāyamanusiṭṭho pāto visesaṃ adhigamissatīti atthaṅgate sūriye anusiṭṭho aruṇuggamane visesaṃ adhigacchati. Pātamanusiṭṭho sāyanti aruṇuggamane anusiṭṭho sūriyatthaṅgamanavelāyaṃ. Ayañca pana desanā neyyapuggalavasena vuttā. Dandhapañño hi neyyapuggalo sattadivasehi arahattaṃ pāpuṇāti, tikkhapañño ekadivasena, sesadivase majjhimapaññāvasena veditabbaṃ. Aho buddho aho dhammo aho dhammassa svākkhātatāti yasmā buddhadhammānaṃ oḷāratāya dhammassa ca svākkhātatāya pātova kammaṭṭhānaṃ kathāpetvā sāyaṃ arahattaṃ pāpuṇāti, tasmā pasaṃsanto evamāha. Yatra hi nāmāti vimhayatthe nipāto. [346] Kucchimatīti āsannasattā. 1- Yo me ayaṃ bhante kucchigatoti kiṃ panevaṃ saraṇaṃ gahitaṃ hotīti. Na hoti. Acittakasaraṇagamanaṃ nāma natthi, ārakkho pana paccupaṭṭhitova hoti. Atha naṃ yadā mahallakakāle mātāpitaro "tāta kucchigatameva taṃ saraṇaṃ gaṇhāpayimhā"ti sārenti, so ca sallakkhetvā "ahaṃ saraṇaṃ gato upāsako"ti satiṃ uppādeti, tadā saraṇaṃ gahitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bodhirājakumārasuttavaṇṇanā niṭṭhitā. ------


             The Pali Atthakatha in Roman Book 9 page 238. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5991&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=5991&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=486              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=7663              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=9020              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=9020              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]