ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page80.

Sañjātussāho sace bhantetiādimāha. Atha bhagavā tassa tibbachandaṃ viditvā na seniyo parivāsaṃ arahatīti aññataraṃ bhikkhuṃ āmantesi "gaccha tvaṃ bhikkhu seniyaṃ nhāpetvā pabbājetvā ānehī"ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ ānayi. Bhagavā gaṇe nisīditvā upasampādesīti. 1- Tena vuttaṃ "alattha kho acelo seniyo kukkuravatiko 2- bhagavato santike pabbajjaṃ alattha upasampadan"ti. Acirūpasampannoti upasampanno hutvā nacirameva. Vūpakaṭṭhoti vatthukāmakilesakāmehi kāyena ca cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikasaṅkhātena viriyātāpena ātāpī, pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsi. Evaṃ viharantova khīṇā jāti .pe. Abbhaññāsi. Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭeneva desanaṃ niṭṭhāpetuṃ "aññataro kho panāyasmā seniyo arahataṃ ahosī"ti vuttaṃ. Tattha aññataroti eko. Arahatanti arahantānaṃ. Bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosīti ayamettha adhippāyo. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kukkuravatikasuttavaṇṇanā niṭṭhitā. Sattamaṃ. ----------- @Footnote: 1 cha.Ma. upasampādesi 2 cha.Ma. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 9 page 80. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2009&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=2009&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=1618              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=1618              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]