ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page331.

Brahmaloke pabhassaranti brahmaloke sāriputtamoggallānamahākassapādīhi 1- sāvakehi saddhiṃ tassa tejodhātuṃ samāpajjitvā nisinnassa bhagavato obhāsaṃ. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya devasabhāya sannipatitvā "atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, yo idha āgantuṃ sakkuṇeyyā"ti cintentassa 2- brahmagaṇassa cittamaññāya tattha gantvā brahmagaṇassa matthake nisinno tejodhātuṃ samāpajjitvā mahāmoggallānādīnaṃ āgamanaṃ cintesi. Tepi gantvā satthāraṃ vanditvā tejodhātuṃ samāpajjitvā paccekaṃ disāsu nisīdiṃsu, sakalabrahmaloko ekobhāso ahosi. Satthā catusaccappakāsanaṃ dhammaṃ desesi, desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāya imā gāthā vuttā, so panāyamattho bakabrahmasuttena 3- dīpetabbo. Vimokkhena aphassayīti jhānavimokkheneva 4- phusi. Vananti jambūdīpaṃ. Pubbavidehānanti pubbavidehānañca dīpaṃ. Ye ca bhūmisayā narāti bhūmisayā narā nāma amaragoyānakā 5- ca uttarakurukā ca. Tepi sabbe phusīti vuttaṃ hoti. Ayaṃ pana attho nandopanandadamanena dīpetabbo. Vatthu visuddhimagge iddhikathāya vitthāritaṃ. Apuññaṃ pasavīti apuññaṃ paṭilabhi. Āsaṃ mākāsi bhikkhūsūti bhikkhū vināsemi 6- vihesemīti etaṃ āsaṃ mā akāsi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya māratajjanīyasuttavaṇṇanā niṭṭhitā. Pañcamavaggavaṇṇanā niṭṭhitā. Mūlapaṇṇāsakaṭṭhakathā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. mahāmoggallānamahākassapādīhi 2 cha.Ma. cintentasseva @3 cha.Ma. aññatarabrahmasuttena, ṭīkā. bahubrahmakasuttena @4 cha.Ma. eva-saddo na dissati 5 cha.Ma. aparagoyānakā


             The Pali Atthakatha in Roman Book 8 page 331. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=8465&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=8465&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=557              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10287              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=12144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=12144              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]