ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page241.

Sabbe tattha tattheva acchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā upapajjanakasattā nāma natthīti vadati. Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti, ettāvatā dasavatthukā micchādiṭṭhi kathitā hoti. [441] Pāṇātipātaṃ pahāyātiādayo satta kammapathā cūḷahatthipade vitthāritā. Anabhijjhādayo uttānatthāyeva. [442] Sahabyataṃ upapajjeyyanti sahabhāvaṃ upagaccheyyaṃ. Brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevānaṃ. Ābhānaṃ devānanti ābhā nāma visuṃ natthi, parittābhaappamāṇābhaābhassarānaṃ etaṃ adhivacanaṃ. Parittābhānantiādi pana ekato agahetvā tesaṃyeva bhedato gahaṇaṃ. Parittasubhānantiādīsupi eseva nayo. Iti bhagavā āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi. Idha ṭhatvā pana devalokā samānetabbā, tissannaṃ tāva jhānabhūmīnaṃ vasena nava brahmalokā, pañca suddhāvāsā, catūhi āruppehi 1- saddhiṃ navāti aṭṭhārasa, vehapphalehi saddhiṃ ekūnavīsati, te asaññaṃ 2- pakkhipitvā vīsati brahmalokā honti, evaṃ chahi kāmāvacarehi saddhiṃ chabbīsati devalokā nāma, tesaṃ sabbesaṃpi bhagavatā dasahi kusalakammapathehi nibbatti dassitā. Tattha chasu tāva kāmāvacaresu tiṇṇaṃ sucaritānaṃ vipākeneva nibbatti hoti. Uparidevalokānaṃ pana ime kammapathā upanissayavasena kathitā. Dasakusalakammapathā hi sīlaṃ, sīlavatova 3- kasiṇaparikammaṃ ijjhatīti. Sīle patiṭṭhāya kasiṇaparikammaṃ katvā paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ nibbattati, dutiyādīni bhāvetvā dutiyajjhānabhūmiādīsu nibbattati, rūpāvacarajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmiphale patiṭṭhito pañcasu suddhāvāsesu nibbattati, rūpāvacarajjhānaṃ pādakaṃ @Footnote: 1 cha.Ma. arūpehi 2 Ma. asaññe 3 cha.Ma. sīlavato ca

--------------------------------------------------------------------------------------------- page242.

Katvā arūpāvacarasamāpattiṃ nibbattetvā catūsu āruppesu nibbattati, rūpārūpajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Asaññabhavo pana bāhirakānaṃ tāpasaparibbājakānaṃ āciṇṇoti idha na niddiṭṭho. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sāleyyakasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 8 page 241-242. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=6157&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=6157&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=483              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10514              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10514              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]