ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page22.

Yā ca paṭisaṅkhānupassasā, yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nānan"ti 1- evaṃ tīhi nāmehi vuttā. Paṭṭhāne "anulomaṃ gotrabhussa anantara- paccayena paccayo, anulomaṃ vodānassa anantarapaccayena paccayo"ti 2- evaṃ dvīhi nāmehi vuttā. Imasmiṃ pana alagaddasutte nibbindatīti nibbidānāmena āgatā. Nibbindaṃ 3- virajjatīti ettha virāgoti maggo. Virāgā vimuccatīti ettha virāgena maggena vimuccatīti phalaṃ kathitaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotīti idha paccavekkhaṇā kathitā. Evaṃ vimuttacittaṃ mahākhīṇāsavaṃ dassetvā idāni tassa yathābhūtehi pañcahi kāraṇehi nāmaṃ gaṇhanto ayaṃ vuccati bhikkhavetiādimāha. Avijjāti vaṭṭamūlikā avijjā. Ayaṃ hi durukkhipanaṭṭhena palighoti vuccati. Tenesa tassā 4- ukkhittattā ukkhittapalighoti vutto. Tālāvatthukatāti sīsacchinnatālo viya katā, samūlaṃ vā tālaṃ uddharitvā tālassa vatthu viya katā, yathā tasmiṃ vatthusmiṃ puna so tālo na paññāyati, evaṃ puna appaññattibhāvaṃ nītāti attho. Ponobbhavikoti punabbhavadāyako. Jātisaṃsāroti jātīsu jāyanavasena ceva saṃsaraṇavasena ca evaṃ laddhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā parikkhāti vuccati, tenesa tassā saṅkiṇṇattā vikiṇṇattā saṅkiṇṇaparikkhoti vutto. Taṇhāti vaṭṭamūlikā taṇhā. Ayaṃ hi gambhīrānugataṭṭhena esikāti vuccati. Tenesa tassā abbhuḷhattā luñcitvā chaḍḍitattā abbhuḷhesikoti vutto. Orambhāgiyānīti orambhajanakāni kāmabhave upapattipaccayāni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattāva 5- aggaḷāti vuccanti. Tenesa tesaṃ nirākatattā bhinnattā niraggaḷoti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti patitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañcakāmaguṇabhārā pannā orohitā assāti pannabhāro. Apica idha mānabhārasseva orohitattā @Footnote: 1 khu. paṭi. 31/120 ādi/87 ñāṇakathā (syā) atthato samānaṃ @2 abhi. paṭṭhāna 40/417/128- kusalattika 3 cha.Ma. nibbidā virajjatīti @4 cha.Ma. tassa 5 cha.Ma. va-saddo na dissati

--------------------------------------------------------------------------------------------- page23.

Pannabhāroti adhippeto, visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānasaṃyogeneva visaṃyuttattā visaṃyuttoti adhippeto. Asmimānoti rūpe asmīti māno, vedanāya, saññāya, saṅkhāresu, viññāṇe asmīti māno. Ettāvatā bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya "yāvidaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī"ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā saddhiṃ dvārabāhāhi 1- kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikkhaṃ saṅkiritvā nagarasobhanatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ abhiruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya, evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti "yāva sakkāyavaṭṭaṃ vattati, tāva dvattiṃsakammakaraṇaaṭṭhanavutiroga- pañcavīsatimahābhayehi parimuccanaṃ natthī"ti. So mahāyodho viya sannāhaṃ sīlasannāhaṃ katvā, paññākhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ luñcitvā, so yodho sadvārabāhaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikkhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikkhaṃ saṅkiritvā, so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde surasabhojanaṃ viya kilesanibbānanagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti. [246] Idāni evaṃ vimuttacittassa khīṇāsavassa parehi anadhigamanīyaviññāṇaṃ 2- dassento evaṃ vimuttacittaṃ khotiādimāha. Tattha anvesantāti 3- @Footnote: 1 cha.Ma. sadvārabāhakaṃ 2 cha.Ma....viññāṇataṃ 3 cha.Ma., pāli. anvesanti

--------------------------------------------------------------------------------------------- page24.

Anvesantā gavesantā. Idaṃ nissitanti idaṃ nāma nissitaṃ. Tathāgatassāti ettha sattopi tathāgatoti adhippeto, uttamapuggalo khīṇāsavopi. Ananuvijjoti asaṃvijjamāno vā avindeyyo vā. Tathāgatoti hi satte gahite asaṃvijjamānoti attho vaṭṭati, khīṇāsave gahite avindeyyoti attho vaṭṭati. Tattha purimanaye ayamadhippāyo:- bhikkhave ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ tathāgato satto puggaloti na paññapemi. Appaṭisandhikaṃ pana parinibbutaṃ khīṇāsavaṃ sattoti vā puggaloti vā kiṃ paññapessāmi. Ananuvijjo tathāgato, na hi paramatthato satto nāma koci atthi, tassa avijjamānassa idaṃ nissitaṃ viññāṇanti anvesantāpi kiṃ adhigacchissanti, kathaṃ paṭilabhissantīti attho. Dutiyanaye ayamadhippāyo:- bhikkhave ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ viññāṇavasena indādīhi avindiyaṃ vadāmi, na hi saindā devā sabrahmakā sapajāpatikā anvesantāpi khīṇāsavassa vipassanācittaṃ vā maggacittaṃ vā phalacittaṃ vā idaṃ nāma ārammaṇaṃ nissāya vattatīti jānituṃ sakkonti, te appaṭisandhikassa parinibbutassa kiṃ jānissantīti. Asatāti asantena. Tucchāti tucchakena. Musāti musāvādena. Abhūtenāti yaṃ natthi, tena. Abbhācikkhantīti abhiācikkhanti, abhibhavitvā vadanti. Venayikoti vinayati vināsetīti vinayo, so eva venayiko, sattavināsakoti adhippāyo. Yathā cāhaṃ bhikkhave nāti 1- bhikkhave yena kāraṇena 2- ahaṃ na sattavināsako. Yathā cāhaṃ na vadāmīti yena vā kāraṇena ahaṃ sattavināsaṃ na paññapemi. Idaṃ vuttaṃ hoti:- yathāhaṃ na sattavināsako, yathā ca na sattavināsaṃ paññapemi, tathā maṃ te bhonto samaṇabrāhmaṇā "venayiko samaṇo gotamo"ti vadantā sattavināsako samaṇo gotamoti ca, "sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapemī"ti 3- vadantā sattavināsaṃ paññapemīti ca asatā tucchā musā abhūtena abbhācikkhantīti. @Footnote: 1 cha.Ma. yathā cāhaṃ na bhikkhaveti 2 cha.Ma. vā kārena 3 cha.Ma. paññapetīti evamuparipi

--------------------------------------------------------------------------------------------- page25.

Pubbe cāti pubbe mahābodhimaṇḍamhiyeva ca. Etarahi cāti etarahi dhammadesanāyaṃ ca. Dukkhaṃ ceva paññapemi, dukkhassa ca nirodhanti dhammacakkaṃ appavattetvā bodhimaṇḍe viharantopi dhammacakkappavattanato paṭṭhāya dhammaṃ desentopi catusaccameva paññapemīti attho. Ettha hi dukkhaggahaṇena tassa mūlabhūto samudayo, nirodhaggahaṇena ca 1- taṃsampāpako maggo gahitova hotīti veditabbo. Tatra ceti tasmiṃ catusaccappakāsane. Pareti saccāni ājānituṃ paṭivijjhituṃ asamatthapuggalā. Akkosantīti dasahi akkosavatthūhi akkosanti. Paribhāsantīti vācāya paribhāsanti. Rosenti vihesentīti rosessāma vihesessāmāti adhippāyena ghaṭṭenti dukkhāpenti. Tatrāti tesu akkosādīsu, tesu vā parapuggalesu. Āghātoti kodho. 2- Appaccayoti domanassaṃ. Anabhiraddhīti 3- atuṭṭhi. Tatra ceti catusaccappakāsaneyeva. Pareti catusaccappakāsanaṃ ājānituṃ paṭivijjhituṃ samatthapuggalā. Ānandoti ānandapīti. Ubbilāvitattanti 4- ubbilāpanapīti. Tatraceti catusaccappakāsanamhiyeva. Tatrāti sakkārādīsu. Yaṃ kho idaṃ pubbe pariññātanti yaṃ idaṃ khandhapañcakaṃ pabbe bodhimaṇḍe tīhi pariññāhi pariññātaṃ. Tattha'meti tasmiṃ khandhapañcake ime. Kiṃ vuttaṃ hoti? tatrapi tathāgatassa ime sakkārā mayi bhavissanti 5- vā ahaṃ ete anubhavāmīti vā na hoti. Pubbe 6- pariññātakkhandhapañcakasseva ete sakkārā khandhapañcakaṃyeva ca te sakkāre anubhotīti 6- ettakameva hotīti. Tasmāti yasmā saccāni paṭivijjhituṃ asamatthā tathāgataṃpi akkosanti, tasmā. Sesaṃ vuttanayeneva veditabbaṃ. [247] Tasmātiha bhikkhave yaṃ na tumhākanti yasmā attaniyepi chandarāgappahānaṃ dīgharattaṃ hitāya sukhāya saṃvattati, tasmā yaṃ na tumhākaṃ, taṃ pajahathāti attho. Yathāpaccayaṃ vā kareyyāti yathā yathā iccheyya, tathā tathā kareyya. Na hi no etaṃ bhante attā vāti bhante etaṃ tiṇakaṭṭhasākhāpalāsaṃ amhākaṃ neva attā na amhākaṃ rūpaṃ na viññāṇanti vadanti. Attaniyaṃ vāti amhākaṃ @Footnote: 1 cha.Ma. ca-saddo na dissati 2 cha.Ma. kopo 3 ka. anabhinandīti @4 cha.Ma. uppilāvitattanti 5 cha.Ma. karīyantīti @6-6 cha.Ma. pubbe pariññātakkhandhapañcakaṃyeva ete sakkāre anubhotīti

--------------------------------------------------------------------------------------------- page26.

Cīvarādiparikkhāropi na hotīti attho. Evameva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahathāti bhagavā khandhapañcakaṃyeva na tumhākanti dassetvā pajahāpeti, tañca kho na uppāṭetvā luñcitvā vā, chandarāgavinayena panetaṃ pajahāpeti. [248] Evaṃ svākkhātoti ettha tiparivaṭṭato paṭṭhāya yāva imaṃ ṭhānaṃ āharituṃpi vaṭṭati, paṭilomena pemamattakena saggaparāyanato paṭṭhāya yāva imaṃ ṭhānaṃ āharituṃpi vaṭṭati. Svākkhātoti sukathito. Sukathitattā ca 1- uttāno vivaṭo pakāsito. Chinnapilotikoti pilotikāti vuccati chinnaṃ bhinnaṃ tattha tattha sibbitaṃ gaṇṭhikataṃ jiṇṇavatthaṃ, taṃ yassa natthi, aṭṭhahatthaṃ vā navahatthaṃ vā ahaṭasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayaṃpi dhammo tādiso, na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhikatabhāvo atthi. Apica kacavaro pilotikoti vuccati. Imasmiṃ ca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha:- "kāraṇḍaṃva 2- niddhamatha kasambuñcāvakassatha 3- tato palāse 4- vāhetha assamaṇe samaṇamānine. Niddhamitvāna pāpicche pāpaācāragocare suddhā suddhehi saṃvāsaṃ kappayavho paṭissatā tato samaggā nipakkā dukkhassantaṃ karissathā"ti. 5- Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti. Vaṭṭantesaṃ natthi paññāpanāyāti tesaṃ vaṭṭaṃ apaññattibhāvaṃ gataṃ nippaññattikaṃ jātaṃ. Evarūpo mahākhīṇāsavo evaṃ svākkhāte sāsaneyeva uppajjati. Yathā ca khīṇāsavo, evaṃ anāgāmiādayopi. Tattha dhammānusārino saddhānusārinoti ime dve sotāpattimaggaṭṭhā honti. Yathāha "katamo ca puggalo dhammānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito diṭṭhippatto. Katamo @Footnote: 1 cha.Ma. eva 2 cha.Ma. kāraṇḍavaṃ 3 cha.Ma. kasambuñcāpakassatha @4 pāli, cha.Ma. palāpe 5 khu.sutta. 25/284-6/388-9 dhammacariyasutta

--------------------------------------------------------------------------------------------- page27.

Ca puggalo saddhānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimutto"ti. 1- Yesaṃ mayi saddhāmattaṃ pemamattanti iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva hoti. Te vipassakā puggalā adhippetā. Vipassakabhikkhūnañhi evaṃ vipassanaṃ paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Tāya saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā kira ete. Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya alagaddūpamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 8 page 22-27. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=548&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=548&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=5284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=5284              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]