¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyati na jāyatīti.
Na jāyati. Iriyāpathasampajaññanīvaraṇasambojjhaṅgesu hi abhiniveso na jāyati,
sesesu jāyatīti. Mahāsivatthero panāha "etesupi abhiniveso jāyati, ayañhi
atthi nu kho me cattāro iriyāpathā, udāhu natthi, atthi nu kho me catusampajaññaṃ,
udāhu natthi, atthi nu kho me pañca nīvaraṇā, udāhu natthi, atthi nu kho me
sattabojjhaṅgā, udāhu natthīti evaṃ pariggaṇhāti, tasmā sabbattha abhiniveso
jāyatī"ti.
     [137] Yo hi koci bhikkhaveti yo koci 1- bhikkhu vā bhikkhunī vā upāsako
vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena
bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ, avassaṃ bhāvīti attho. Aññāti arahattaṃ.
Sati vā upādiseseti upādisese vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo.
     Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā
puna tato appatarepi kāle dassento "tiṭṭhantu bhikkhave"tiādimāha. Sabbaṃpi
cetaṃ majjhimasseva veneyyapuggalassa 2- vasena vuttaṃ. Tikkhapaññaṃ pana sandhāya
         "pāto anusiṭṭho sāyaṃ          visesaṃ adhigamissati,
          sāyaṃ anusiṭṭho pāto          visesaṃ adhigamissatī"ti 3-
vuttaṃ.
@Footnote: 1 cha.Ma. yo hi koci   2 cha.Ma. neyyapuggalassa
@3 Ma.Ma. 13/345/328 bodhirājakumārasutta
     Iti bhagavā "evaṃ niyyānikaṃ bhikkhave mama sāsanan"ti dassetvā
ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento "ekāyano
ayaṃ bhikkhave maggo .pe. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti āha.
Sesaṃ uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     satipaṭṭhānasuttavaṇṇanā niṭṭhitā.
                           -----------
                   Mūlapariyāyavaggo nāma paṭhamo vaggo.
                              Niṭṭhito
                         ---------------



             The Pali Atthakatha in Roman Book 7 page 318-319. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=8141&w=อิริยาปถสมฺปชà¸à¸º              ÍÃö¡¶ÒºÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=7&A=8141              ÍèÒ¹ÍÃö¡¶Òá»Åä·Â :- http://84000.org/tipitaka/attha/attha.php?b=12&i=131              à¹×éͤÇÒÁ¾ÃÐäµÃ»Ô®¡©ºÑºËÅǧ :- http://84000.org/tipitaka/read/r.php?B=12&A=1754              ¾ÃÐäµÃ»Ô®¡©ºÑººÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=2073              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=2073              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

ºÑ¹·Ö¡ ö ¡ØÁÀҾѹ¸ì ¾.È. òõöñ. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡÍÃö¡¶Ò©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]