ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page191.

Kiṃ sundarikā karissatīti sundarikā kilesavisodhanena kiṃ karissati, na kiñci kātuṃ samatthāti adhippāyo. Esa nayo payāgabāhukāsu. Imehi ca tīhi padehi vuttehi itarānipi cattāri lakkhaṇahāranayena vuttāneva honti, tasmā yatheva sundarikā payāgā bāhukā na kiñci karonti, tathā adhikakkādayopīti veditabbā. Verinti pāṇātipātādipañcaverasamannāgataṃ. Katakibbisanti kataluddhakammaṃ. Na hi naṃ sodhayeti sundarikā vā payāgā vā bāhukā vā na sodhaye, na sodhetīti vuttaṃ hoti. Pāpakamminanti pāpakehi verakibbisakammehi yuttaṃ, lāmakakammayuttaṃ vā verakibbisabhāvaṃ appattehi khuddakehipi pāpehi yuttanti vuttaṃ hoti. Suddhassāti nikkilesassa. Sadā phaggūti niccaṃpi phagguṇanakkhattameva. Phagguṇamāse kira "uttaraphagguṇadivase yo nhāyati, so saṃvaccharakatapāpaṃ sodhetī"ti evaṃ diṭṭhiko so brāhmaṇo, tenassa bhagavā taṃ diṭṭhiṃ paṭihananto āha "suddhasseva sadā 1- phaggū"ti. Nikkilesassa niccaṃ phagguṇanakkhattaṃ 2- itaro kiṃ sujjhissatīti. Uposatho sadāti suddhassa ca cātuddasīpaṇṇarasādīsu uposathaṅgāni asamādiyatopi niccameva uposatho. Suddhassa sucikammassāti nikkilesatāya suddhassa sucīhi ca kāyakammādīhi samannāgatassa. Sadā sampajjate vatanti īdisassa ca kusalūpasañhitaṃ vatasamādānampi niccaṃ sampannameva hotīti. Idheva sināhīti imasmiṃyeva mama sāsane sināhīti. Kiṃ vuttaṃ hoti? "sace ajjhattikakilesamalapavāhanaṃ icchasi, idheva mama sāsane aṭṭhaṅgikamaggasalilena sināhi, aññatra hi idaṃ natthī"ti. Idānissa sappāyadesanāya vasena tīsupi davāresu suddhiṃ dassento sabbabhūtesu karohi khematantiādimāha. Tattha khematanti abhayaṃ hitabhāvaṃ, mettanti vuttaṃ hoti. Etenassa manodvārasuddhi dassitā hoti. Sace musā na bhaṇasīti etena vacīdvārasuddhi. Sace pāṇaṃ na hiṃsasi sace adinnaṃ nādiyasīti etehi kāyadvārasuddhi. Saddahāno amaccharīti etehi pana naṃ @Footnote: 1 pāli. suddhassa ve sadā, Ma.mū. 12/79/52 passitabbaṃ 2 cha.Ma., i. @niccaṃ phaggunīnakkhattaṃ.

--------------------------------------------------------------------------------------------- page192.

Evaṃ parisuddhadvāraṃ saddhāsampadāya cāgasampadāya ca niyojesi. Kiṃ kāhasi gayaṃ gantvā, udapānopi te gayāti ayaṃ pana upaḍḍhagāthā, sace sabbabhūtesu khemataṃ karissasi, musā na bhaṇissasi, pāṇaṃ na hanissasi, adinnaṃ nādiyissasi, saddahāno amaccharī bhavissasi, kiṃ kāhasi gayaṃ gantvā, udapānopi te gayā, gayāyapi hi te nhāyantassa udapānopi 1- imāya eva paṭipattiyā kilesasuddhi, sarīramalasuddhi pana ubhayattha samāti evaṃ yojetabbaṃ. Yasmā ca loke gayā sammatatarā, tasmā tassa bhagavā "gacchati pana bhavaṃ gotamo bāhukan"ti puṭṭhopi "kiṃ kāhasi bāhukaṃ gantvā"ti avatvā "kiṃ kāhasi gayaṃ gantvā"ti āhāti veditabbo. [80] Evaṃ vutteti evamādi bhayabherave vuttattā pākaṭameva. Eko vūpakaṭṭhoti ādīsu pana eko kāyavivekena. Vūpakaṭṭho cittavivekena. Appamatto kammaṭṭhāne satiṃ avijahanena. Ātāpī kāyikacetasikaviriyasaṅkhātena ātāpena. Pahitatto kāye ca jīvite ca anapekkhatāya. Viharanto aññatarairiyāpathavihārena. Na cirassevāti pabbajjaṃ upādāya vuccati. Kulaputtāti duvidhā kulaputtā jātikulaputtā ca ācārakulaputtā ca, ayaṃ pana ubhayathāpi kulaputto. Agārasmāti ghaRā. Anagāriyanti agārassa hitaṃ agāriyaṃ, kasigorakkhādikuṭumbaposanakammaṃ vuccati, natthi ettha agāriyanti anagāriyaṃ, pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahma- cariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti 3- attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsīti, 2- evaṃ viharanto ca khīṇā jāti .pe. Abbhaññāsi. Etenassa paccavekkhaṇabhūmiṃ dasseti. Katamā panassa jāti khīṇā, kathaṃ ca naṃ abbhaññāsīti. Vuccate, kāmañcetaṃ bhayabheravepi vuttaṃ, tathāpi naṃ idha paṭhamapurisavasena yojanānayassa dassanatthaṃ puna saṅkhepato bhaṇāma. Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā @Footnote: 1 cha.Ma., i. udapānepi 2 cha.Ma., i. katvā..... 3 cha.Ma. vihāsīti,

--------------------------------------------------------------------------------------------- page193.

Tattha bhavavāyāmābhāvato. 1- Na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānaṃpi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto jānāti. Vusitanti vuṭṭhaṃ 2- parivuṭṭhaṃ, katañcaritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃpi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanā natthīti. Athavā itthattāyāti itthabhāvato imasmā evaṃ idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti, chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosīti. Papañcasūdanīyā majjhimanikāyaṭṭhakathāya vatthūpamasuttavaṇṇanā niṭṭhitā. --------- @Footnote: 1 cha.Ma. vāyāmābhāvato 2 cha.Ma. vutthaṃ parivutthaṃ,


             The Pali Atthakatha in Roman Book 7 page 191-193. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=4890&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=7&A=4890&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1279              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1279              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]