ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

          Mūlakaṭṭhakathāsāramādāya ca 1- mayā imaṃ karontena.
          Yaṃ puññamupacitaṃ tena, hotu sabbo sukhī lokoti.
      Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena
sakasamayasamayantaragahaṇajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena
yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ
theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā
buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sumaṅgalavilāsinī nāma
dīghanikāyaṭṭhakathā:-
          tāva tiṭṭhatu lokasmiṃ       lokanittharaṇesinaṃ
          dassentī kulaputtānaṃ       nayaṃ diṭṭhivisuddhiyā.
          Yāva buddhoti nāmampi      suddhacittassa tādino
          lokamhi lokajeṭṭhassa      pavattati mahesinoti.
                         Sumaṅgalavilāsīnī nāma
                 dīghanikāyaṭṭhakathā pāṭikavaggavaṇṇanā niṭṭhitā.
                         ---------------


             The Pali Atthakatha in Roman Book 6 page 268. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=6781              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=6&A=6781              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=7016              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=6159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=6159              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]