ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page12.

[22] Saṃsappatīti osīdati. Tattheva sañcarati. Pāvaḷā 1- vuccati ānisadaṭṭhikā. [23] Parābhūtarūpoti parājitarūpo, vinaṭṭharūpo vā. [25] Goyugehīti goyuttehi satamattehi vā sahassamattehi vā yugehi. Āviñjeyyāmāti ākaḍḍheyyāma. Chijjeranti chijjeyyuṃ. Pāṭikaputto vā bandhaṭṭhāne chijjeyya. [26] Dārupattikantevāsīti dārupattikassa antevāSī. Tassa kira etadahosi "tiṭṭhatu tāva pāṭihāriyaṃ, samaṇo gotamo `acelo pāṭikaputto āsanāpi na vuṭṭhahissatī'ti āha. Handāhaṃ gantvā yena kenaci upāyena taṃ āsanā vuṭṭhāpemi. Ettāvatā ca samaṇassa gotamassa parājayo bhavissatī"ti. Tasmā evamāha. [27] Sīhassāti cattāro sīhā tiṇasīho ca kāḷasīho ca paṇḍusīho ca kesarasīho ca. Tesaṃ catunnaṃ sīhānaṃ kesarasīho aggataṃ gato, so idha adhippeto. Migaraññoti sabbacatuppadānaṃ rañño. Āsayanti nivāsaṃ. Sīhanādanti abhītanādaṃ. Gocarāya pakkameyyanti āhāratthāya pakkameyyaṃ. Varaṃ varanti uttamuttamaṃ, thūlaṃ thūlanti attho. Mudumaṃsānīti mudūni maṃsāni. "madhumaṃsānī"ti pāṭho, madhuramaṃsānīti attho. Ajjhupeyyanti upagaccheyyaṃ. Sīhanādaṃ naditvāti ye dubbalā pāṇā, te palāyantūti attano sūrabhāvasannissitena kāruññena naditvā. [28] Vighāsasaṃvaḍḍhoti vighāsena saṃvaḍḍho, vighāsaṃ bhakkhitātirittaṃ maṃsaṃ khāditvā vaḍḍhito. Dittoti dappito 2- thūlasarīro, balavāti balasampanno. Etadahosīti kasmā ahosi? asmimānadosena. Tatrāyaṃ anupubbikathā:- ekadivasaṃ kira so sīho gocarato nivattamāno taṃ siṅgālaṃ bhayena palāyamānaṃ disvā kāruññajāto hutvā "vayasa mā bhāyi, tiṭṭha ko nāma tvan"ti āha. Jambuko nāmāhaṃ sāmīti. Vayasa jambuka ito @Footnote: 1 Sī. pāvuḷā 2 Ma. dabbito

--------------------------------------------------------------------------------------------- page13.

Paṭṭhāya maṃ upaṭṭhātuṃ sakkhissasīti. Upaṭṭhahissāmīti. So tato paṭṭhāya upaṭṭhāti. Sīho gocarato āgacchanto mahantaṃ mahantaṃ maṃsakhaṇḍaṃ āharati. So taṃ khāditvā avidūre pāsāṇapiṭṭhe vasati. So katipāhaccayeneva thūlasarīro mahākhandho jāto. Atha naṃ sīho avoca "vayasa jambuka mama vijambhanakāle avidūre ṭhatvā `virodha sāmī'ti vattaṃ sakkhissasī"ti. Sakkomi sāmīti. So tassa vijambhanakāle tathā karoti. Tena sīhassa atireko asmimāno hoti. Athekadivasaṃ jarasiṅgālo udakasoṇḍiyaṃ pānīyaṃ pivanto attano chāyaṃ olokento addasa attano thūlasarīrattañceva mahākhandhattañca. Disvāna `jarasiṅgālo jarasiṅgālosmī'ti manaṃ akatvā "ahaṃpi sīho jāto"ti maññamāno 1- tato attanāva attānaṃ etadavoca "vayasa jambuka yuttaṃ nāma tava iminā attabhāvena parassa ucchiṭṭhamaṃsaṃ khādituṃ, kiṃ tvaṃ puriso na hosi, sīhassāpi cattāro pādā dve dāḍhā dve kaṇṇā ekaṃ naṅguṭṭhaṃ, tavāpi sabbaṃ tatheva, kevalaṃ tava kesarabhāramattameva natthī"ti. Tassevaṃ cintayato asmimāno vaḍḍhi. Athassa tena asmimānadosena etaṃ "ko cāhan"ti ādi maññittamahosi. 2- Tattha ko cāhanti ahaṃ ko, sīho migarājā ko, na mama ñāti, na sāmiko, kimahantassa nipaccakāraṃ karomīti adhippāyo. Siṅgālakaṃyevāti siṅgālaravameva. Bheraṇḍakaṃyevāti appiyaamanāpasaddameva. Ke ca chave siṅgāleti ko ca lāmako siṅgālo. Ke pana sīhanādeti ko pana sīhanādo, siṅgālassa ca sīhanādassa ca ko sambandhoti adhippāyo. Sugatāpadānesūti sugatalakkhaṇesu. Sugatassa sāsanasambhūtāsu tīsu sikkhāsu. Kathaṃ panesa tattha jīvati. Etassa hi cattāro paccaye dadamānā sīlādiguṇasampannānaṃ sambuddhānaṃ demāti denti, esa 3- abuddho samāno buddhānaṃ niyāmitapaccaye paribhuñjanto sugatāpadānesu jīvati nāma. Sugatātirittānīti tesaṃ kira bhojanāni dadamānā buddhānañca buddhasāvakānañca datvā pacchā avasesaṃ sāyaṇhasamaye denti. Evamesa sugatātirittāni bhuñjati @Footnote: 1 cha.Ma. i. maññi 2 cha.Ma. i. maññitamahosi 3 Sī. tesaṃ

--------------------------------------------------------------------------------------------- page14.

Nāma. Tathāgateti tathāgataṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ ghaṭṭayitabbaṃ. Athavā "tathāgate"ti ādīni upayogabahuvacanāneva. Āsādetabbanti idaṃpi bahuvacanameva ekavacanaṃ viya vuttaṃ. Āsādanāti ahaṃ buddhena saddhiṃ pāṭihāriyaṃ karissāmīti ghaṭṭanā. [29] Samekkhiyānāti samekkhitvā, maññitvāti attho. Amaññīti puna amaññittha. Kotthūti siṅgālo. [30] Attānaṃ vighāse samekkhiyāti soṇḍiyaṃ ucchiṭṭhodake thūlaṃ attabhāvaṃ disvā. Yāva attānaṃ na passatīti yāva ahaṃ sīhavighāsasaṃvaḍḍhitako jarasiṅgāloti evaṃ yathābhūtaṃ attānaṃ na passati. Byagghoti maññatīti sīhohamasmīti maññati, sīhena vā samānabalo byagghoyeva ahanti maññati. [31] Bhutvāna bheketi āvāṭamaṇḍuke khāditvā. Khalamūsikāyoti khalesu mūsikāyo ca khāditvā. Kaṭasīsu khittāni ca kūṇapānīti susānesu chaḍḍitakuṇapāni ca khāditvā. Mahāvaneti mahante mahāvanasmiṃ. Suññavaneti tucchavane. Vivaḍḍhoti vaḍḍhito. Tatheva so siṅgālakaṃ anadīti evaṃ saṃvaḍḍhopi migarājāhamasmīti maññitvāpi yathā pubbe dubbalasiṅgālakāle, tatheva so siṅgālaravaṃyeva aravīti. Imāyapi gāthāya bhekādīni bhutvā vaḍḍhitasiṅgālo viya lābhasakkāragiddho tvanti pāṭikaputtameva ghaṭṭesi. Nāgehīti hatthīhi. [34] Mahābandhanāti mahatā kilesabandhanā mocetvā. Mahāviduggāti mahāviduggaṃ nāma cattāro oghā. Tato uddharitvā nibbānathale patiṭṭhapetvā. Aggaññapaññattikathāvaṇṇanā [36] Iti bhagavā ettakena kathāmaggena pāṭihāriyaṃ na karotīti padassa anusandhiṃ dassetvā idāni "na aggaññaṃ paññapetī"ti imassa anusandhiṃ dassento aggaññañcāhanti desanaṃ ārabhi. Tattha aggaññañcāhanti ahaṃ bhaggava aggaññañca pajānāmi lokuppatticariyavattañca. Tañca pajānāmīti na kevalaṃ aggaññameva, tañca

--------------------------------------------------------------------------------------------- page15.

Aggaññaṃ pajānāmi. Tato ca uttaritaraṃ sīlasamādhito paṭṭhāya yāva sabbaññutañāṇā pajānāmi. Tañca pajānanaṃ na parāmasāmīti tañca pajānantopi ahaṃ idaṃ nāma pajānāmīti taṇhādiṭṭhimānavasena na parāmasāmi. Natthi tathāgatassa parāmāsoti dīpeti. Paccattaṃyeva nibbuti viditāti attanāyeva attani kilesanibbānaṃ viditaṃ. Yadabhijānaṃ tathāgatoti yaṃ kilesanibbānaṃ jānaṃ jānanto. Tathāgato. No anayaṃ āpajjatīti aviditanibbānā titthiyā viya anayaṃ dukkhaṃ byasanaṃ nāpajjati. [37] Idāni yantaṃ titthiyā aggaññaṃ paññapenti, taṃ dassento santi bhaggavāti ādimāha. Tattha issarakuttaṃ brahmakuttanti issarakataṃ brahmakataṃ, issaranimmitaṃ 1- brahmanimmitanti attho. Brahmāeva hi ettha ādhipaccabhāvena issaroti veditabbo. Ācariyakanti ācariyabhāvaṃ ācariyavādaṃ. Tattha ācariyavādo aggaññaṃ. Aggaññaṃ pana ettha desitanti katvā so aggaññantveva vutto. Kathaṃvihitakanti kena vihitaṃ kinti vihitaṃ. Sesaṃ brahmajāle vitthāritanayeneva veditabbaṃ. [41] Khiḍḍāpadosikanti khiḍḍāpadosikamūlaṃ. [47] Asatāti avijjānena, avijjamānaṭṭhenāti attho. Tucchāti tucchena antosāravirahitena. Musāti musāvādena. Abhūtenāti bhūtatthavirahitena. Abbhācikkhantīti abhiācikkhanti. Viparītoti viparītasañño viparītacitto. Bhikkhavo cāti na kevalaṃ samaṇo gotamoyeva, ye ca assa anusiṭṭhiṃ karonti, te bhikkhū ca viparītā. Atha yaṃ sandhāya viparītoti vadanti, taṃ dassetuṃ samaṇo gotamoti ādi vuttaṃ. Subhaṃ vimokkhanti vaṇṇakasiṇaṃ. Asubhantvevāti subhaṇca asubhañca sabbaṃ asubhanti evaṃ pajānāti. Subhantveva tasmiṃ samayeti subhantieva ca tasmiṃ samaye pajānāti, na asubhaṃ. Bhikkhavo cāti ye te evaṃ vadanti, tesaṃ bhikkhavo ca antevāsikasamaṇā viparītā. Pahotīti samattho paṭibalo. @Footnote: 1 Sī. issaranimittaṃ

--------------------------------------------------------------------------------------------- page16.

[48] Dukkaraṃ khoti ayaṃ paribbājako yadidaṃ "evaṃ pasanno ahaṃ bhante"ti ādimāha, taṃ sāṭheyyena kohaññena āha. Evaṃ kirassa ahosi "samaṇo gotamo mayhaṃ ettakaṃ dhammakathaṃ kathesi, tamahaṃ sutvāpi pabbajituṃ na sakkomi, mayā etassa sāsanaṃ paṭipannasadisena bhavituṃ vaṭṭatī"ti. Tato so sāṭheyyena kohaññena evamāha. Tenassa bhagavā mammaṃ 1- ghaṭṭento viya "dukkaraṃ kho etaṃ bhaggava tayā aññadiṭṭhikenā"ti ādimāha. Taṃ poṭṭhapādasutte vuttatthameva. Sādhukamanurakkhāti suṭṭhu anurakkha. Iti bhagavā pasādamattānurakkhane paribbājakaṃ niyojesi. Sopi evaṃ mahantaṃ suttantaṃ sutvāpi nāsakkhi kilesakkhayaṃ kātuṃ. Desanā panassa āyatiṃ vāsanāya paccayo ahosi. Sesaṃ sabbattha uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya pāṭikasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 6 page 12-16. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=285&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=6&A=285&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=1              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]