ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Attho. Tasmā tumhehi āyunā vaḍḍhitukāmehi ime cattāro iddhipādā
bhāvetabbāti dasseti.
     Vaṇṇasminti yaṃ vo ahaṃ vaṇṇenapi vaḍḍhissathāti avocaṃ, idaṃ tattha
vaṇṇakāraṇaṃ. Sīlavato hi avippaṭisārādīnaṃ vasena sarīravaṇṇopi kittivasena
guṇavaṇṇopi vaḍḍhati. Tasmā tumhehi vaṇṇena vaḍḍhitukāmehi sīlasampannehi
bhavitabbanti dasseti.
     Sukhasminti yaṃ vo ahaṃ sukhenapi vaḍḍhissathāti avocaṃ, idaṃ tattha
vivekajapītisukhādi nānappakārakaṃ jhānasukhaṃ. Tasmā tumhehi sukhena vaḍḍhitukāmehi
imāni cattāri jhānāni bhāvetabbāni.
     Bhogasminti yaṃ vo ahaṃ bhogenapi vaḍḍhissathāti avocaṃ, ayaṃ so
appamāṇānaṃ sattānaṃ appaṭikūlabhāvāvaho 1- sukhasayanādi ekādasānisaṃso
sabbadisā vipphāritabrahmavihārabhogo. Tasmā tumhehi bhogena vaḍḍhitukāmehi
ime brahmavihārā bhāvetabbā.
     Balasminti yaṃ vo ahaṃ balenapi vaḍḍhissathāti avocaṃ, idaṃ
āsavakkhayapariyosāne uppannaṃ arahattaphalasaṅkhātaṃ balaṃ. Tasmā tumhehi balena
vaḍḍhitukāmehi arahattappattiyā yogo karaṇīyo.
     Yathayidaṃ bhikkhave mārabalanti yathā idaṃ devaputtamāramaccumārakilesamārānaṃ
balaṃ duppasahaṃ durabhisambhavaṃ, evaṃ aññaṃ loke ekabalaṃpi na samanupassāmi. Taṃpi
balaṃ idameva arahattaphalaṃ pasahati abhibhavati ajjhottharati. Tasmā ettheva
yogo karaṇīyoti dasseti.
     Evamidaṃ puññanti evaṃ idaṃ lokuttarapuññaṃpi yāva āsavakkhayā
pavaḍḍhatīti. Vivaṭṭagāmikusalānusandhiṃ niṭṭhapento arahattanikūṭena desanaṃ niṭṭhapesi.
Suttapariyosāne vīsatibhikkhusahassāni arahattaṃ pāpuṇiṃsu. Caturāsītipāṇasahassāni
amatapānaṃ piviṃsūti.
                      Cakkavattisuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1. cha.Ma., i. appaṭikūlatāvaho.



             The Pali Atthakatha in Roman Book 6 page 43. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=1066              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=6&A=1066              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=1189              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=1264              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=1264              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]