͹ͺ
мվҤѹط
                      ͧ
Թ»Ԯ صѹԮ ԸԮ 鹾ûԮ Ҵ ˹ѧ͸
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

     Ettha ca aniccaṃ aniccalakkhaṇaṃ dukkhaṃ dukkhalakkhaṇaṃ anattā anattalakkhaṇanti
ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? uppādavayaññathattabhāvā,
hutvā abhāvato vā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto
ākāravikāro vā. "yadaniccaṃ taṃ dukkhana"ti vacanato pana tadeva khandhapañcakaṃ
dukkhaṃ. Kasmā? abhiṇhasampaṭipīḷanato. Abhiṇhasampaṭipīḷanākāro dukkhalakkhaṇaṃ. "yaṃ
dukkhaṃ tadanattā"ti pana vacanato tadeva khandhapañcakaṃ anattā. Kasmā? avasavattanato.
Avasavattanākāro anattalakkhaṇaṃ. Iti aññadeva aniccaṃ dukkhaṃ anattā, aññāni
aniccadukkhānattalakkhaṇāni. Pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyoti
idaṃ hi sabbampi aniccaṃ dukkhaṃ anattā nāma. Vuttappakārā ākāravikārā
aniccadukkhānattalakkhaṇānīti.
     Saṅkhepato panettha dasāyatanāni kāmāvacarāni. Dve tebhūmikāni sabbesupi
sammasanavāro 2- kathitoti veditabbo.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Book 54 page 56. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1284&w=aniccaṃ_aniccalakkhaṇaṃ_dukkhaṃ_dukkhalakkhaṇaṃ_anattā_anattalakkhaṇanti&pagebreak=1 öҺѡ :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=1284&pagebreak=1 ҹö :- http://84000.org/tipitaka/attha/attha.php?b=35&i=97 ͤûԮѺǧ :- http://84000.org/tipitaka/read/r.php?B=35&A=1727 ûԮѺѡ :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1734 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1734 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

ѹ֡ Ҿѹ .. . ʴŹҧԧŨҡöҩѺҺ ѡѹ. ҡͼԴҴ س [email protected]