ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page545.

Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Iti imehi catūhi catukkehi soḷasa mahābhayāni nāma kathitāni. Diṭṭhicatukke timbarukkhadiṭṭhi 1- nāma kathitā. Tattha sayaṃkataṃ sukhadukkhanti vedanaṃ attato samanupassato vedanāyaeva vedanā katāti uppannā diṭṭhi. Evañca sati tassā vedanāya pubbepi atthitā āpajjatīti ayaṃ sassatadiṭṭhi nāma hoti. Saccato thetatoti saccato thirato. Paraṃkatanti paccuppannavedanato aññaṃ vedanākāraṇaṃ vedanattānaṃ samanupassato aññāya vedanāya ayaṃ vedanā katāti uppannā diṭṭhi. Evaṃ sati purimāya vedanāya kārakavedanāya ucchedo āpajjatīti ayaṃ ucchedadiṭṭhi nāma hoti. Sayaṃkatañca paraṃkatañcāti yathāvutteneva atthena upaḍḍhaṃ sayaṃ kataṃ upaḍḍhaṃ parena katanti gaṇhato uppannā diṭṭhi. Ayaṃ sassatucchedadiṭṭhi nāma. Catutthā akāraṇāeva sukhadukkhaṃ hotīti gaṇhato uppannā diṭṭhi. Evaṃ sati ayaṃ ahetukadiṭṭhi nāma. Sesamettha heṭṭhā vuttanayattā uttānatthamevāti. Catukkaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 54 page 545. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12804&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=12804&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=961              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12793              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10192              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10192              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]