ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page202.

Pāpassa na bhāyeyyā"ti bhāsati, so nātikuṭilatāya naṅgalakoṭivaṅko nāma hoti. Yassa vā tīṇipi kammadvārāni asuddhāni, so gomuttavaṅko nāma hoti. Yassa yāni kānici dve, so candalekhāvaṅko nāma. Yassa yaṅkiñci ekaṃ, so naṅgalakoṭivaṅko nāma. Dīghabhāṇakā panāhu "ekacco bhikkhu sabbavaye ekavīsatiyā anesanāsu chasu ca agocaresu carati, ayaṃ gomuttavaṅko nāma. Eko paṭhamavaye catupārisuddhisīlaṃ paripūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavayapacchimavayesu purimasadiso, ayaṃ candalekhāvaṅko nāma. Eko paṭhamavayepi majjhimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso, ayaṃ naṅgalakoṭivaṅko nāma. Tassa kilesavasena evaṃ vaṅkassa puggalassa bhāvo jimhatā vaṅkatā kuṭilatāti vuccati. Tāsaṃ paṭikkhepavasena ajimhatādikā vuttā. Khandhādhiṭṭhānadesanā katā, khandhānaṃ hi etā ajimhatādikā, na 1- puggalassāti. Evaṃ sabbehipi imehi padehi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassāti arūpīnaṃ dhammānaṃ nikkilesatāya ujutākārova kathitoti veditabbo. Idāni yvāyaṃ "ye vā panā"ti appanāvāro vutto, tena dhammuddesavāre dassitānaṃ yevāpanakānaṃyeva saṅkhepato niddeso kathito hotīti. Niddesavārakathā niṭṭhitā. ---------------- Ettāvatā pucchā samayaniddeso dhammuddeso appanāti uddesavāre catūhi paricchedehi, pucchā samayaniddeso dhammuddeso appanāti niddesavāre catūhi paricchedehīti aṭṭhaparicchedapaṭimaṇḍito dhammavavaṭṭhānavāro niṭṭhitova hoti.


             The Pali Atthakatha in Roman Book 53 page 202. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5062&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=5062&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=598              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=154              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]